समाचारं

कोरिया-माध्यमाः : कोरिया-दलद्वयस्य नेतारः ११ वर्षाणाम् अनन्तरं पुनः औपचारिकवार्ता करिष्यन्ति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य सत्ताधारी नेशनल् पावर पार्टी इत्यस्य नेता हान डोङ्गक्सुन, बृहत्तमस्य विपक्षस्य डेमोक्रेटिक पार्टी इत्यस्य नेता ली जे-म्युङ्ग च सत्ताधारी विपक्षस्य च दलस्य नेतारः मध्ये एकां समागमं करिष्यन्ति १ सितम्बर् दिनाङ्कस्य अपराह्णे राष्ट्रियसभायां भवति ।

योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् मूलतः गतरविवासरे (अगस्तमासस्य २५ दिनाङ्के) द्वयोः मिलनस्य कार्यक्रमः आसीत्, परन्तु ली जे-मिंग् इत्यस्य नूतनकोरोनावायरसस्य परीक्षणं सकारात्मकं जातम् ततः परं मिलनं स्थगितम्। तस्मिन् एव काले प्रतिवेदने उक्तं यत् ११ वर्षेभ्यः परं प्रमुखराजनैतिकदलद्वयस्य सत्ताधारीविपक्षदलयोः नेतारयोः मध्ये एषा प्रथमा औपचारिकसमागमः भविष्यति।

हान डोङ्गक्सुन (वामभागे) तथा ली जे-म्युङ्ग इत्यस्य सूचनानक्शा स्रोतः : कोरियाई मीडिया

वार्तायां विषयवस्तुविषये रिपोर्ट्-पत्रेषु उक्तं यत्, उभयपक्षेण उत्थापितानां विषयाणां आधारेण तस्मिन् दिने हान डोङ्गक्सन्, ली जे-टोम् च वित्तीयकरव्यवस्था इत्यादिषु विषयेषु चर्चां करिष्यन्ति। पूर्वानुमानं भवति यत् पक्षद्वयं संयुक्तरूपेण स्थितिपत्रं निर्गत्य वार्तानां अनुवर्तनपरिपाटानां कार्यान्वयनार्थं विशेषसंस्थायाः स्थापनां प्रवर्धयिष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं अगस्तमासस्य १८ दिनाङ्के दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपार्टी इति राष्ट्रियकाङ्ग्रेसं कृत्वा ली जे-म्युङ्गं नूतनदलनेतृत्वेन निर्वाचितवान् फलतः ली जैमिङ्ग् इत्ययं दलस्य द्वितीयः नेता अभवत् यः सफलतया पुनः निर्वाचितः अभवत् । ली जे-म्युङ्ग् निर्वाचने विजयं प्राप्त्वा सः राष्ट्रपतिः यिन ज़ियुए इत्यनेन सह मिलित्वा अत्यन्तं तात्कालिकजनजीविकायाः ​​विषयेषु चर्चां कर्तुं आशां प्रकटितवान्। सः सत्ताधारी राष्ट्रियशक्तिदलस्य नेतारं हान डोङ्ग-हून इत्यनेन सह पृथक् संवादस्य प्रस्तावम् अपि प्रस्तावितवान् ।

दक्षिणकोरियादेशस्य मीडियानुसारं २०२७ तमे वर्षे दक्षिणकोरियादेशस्य राष्ट्रपतिनिर्वाचनस्य कृते ली जे-म्युङ्गः दलस्य प्रियः उम्मीदवारः इति गण्यते । २०२२ तमे वर्षे राष्ट्रपतिनिर्वाचने ली जे-म्युङ्गः नेशनल् पावरपार्ट् इत्यस्य उम्मीदवारः यून् सेओक्-युए इत्यनेन सह संकीर्णान्तरेण पराजितः ।