समाचारं

सूची घोषित! इजरायलस्य राष्ट्रपतिः क्षमायाचनां करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेना षट् निरोधितानां अवशेषान् प्राप्य राष्ट्रपतिः तान् सुरक्षिततया गृहं न आनयितुं क्षमायाचत ।

टाइम्स् आफ् इजरायल् इत्यस्य अन्यमाध्यमानां च समाचारानुसारं इजरायल् राष्ट्रपतिः हर्जोग् इत्यनेन सितम्बरमासस्य प्रथमदिनाङ्के विज्ञप्तौ उक्तं यत् गाजापट्टिकायाः ​​दक्षिणे राफाहनगरे भूमिगतसुरङ्गे इजरायलसेनायाः षट् निरोधितानां अवशेषाः आविष्कृताः वार्ता "समग्रं देशं हृदयविदारितं" त्यक्तवती।

हर्जोग्, सञ्चिकाचित्रम्, स्रोतः: इजरायलराष्ट्रपतिकार्यालयस्य जालपुटम्

एएफपी, आरआईए नोवोस्टी इत्येतयोः समाचारानुसारं सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षाबलेन तस्मिन् दिने सामाजिकमाध्यमेषु एक्स, टेलिग्राम इत्यादिषु मञ्चेषु पोस्ट् कृत्वा गाजा-पट्टिकायाः ​​दक्षिणनगरे राफाह-नगरे भूमिगतसुरङ्गे प्राप्तानां षट्-निरोधितानां अवशेषाणां घोषणा कृता । चिह्नं।

इजरायलस्य सैन्यपदस्य अनुसारं षट् निरुद्धानां अवशेषाणां परिचयः हर्श गोल्डबर्ग्-पोलिन्, अलेक्जेण्डर् लोबानोव्, कार्मेल गैट्, एडेन् येरुशाल्मी, अल्मोग् ·सालुसी, ओरी डैनिनो च सन्ति एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् तेषु हर्श गोल्डबर्ग्-पॉलिन् अमेरिकननागरिकतां धारयति, अलेक्जेण्डर् लोबानोव्का च रूसस्य इजरायलस्य च द्वयनागरिकतां धारयति ।

चित्रे ६ मृतानां निरोधितानां छायाचित्रं दृश्यते प्रथमपङ्क्तौ वामतः दक्षिणतः ओरी दानिनो, एडेन् येरुशाल्मी, अलेक्जेण्डर् लोबानोव च सन्ति, द्वितीयपङ्क्तौ वामतः दक्षिणतः च अल्मोग् सालुसी, हर्श गोल्डबर्ग्-पोहलिङ्ग्, कार्मेल गैट् च सन्ति स्रोतः इजरायल रक्षाबलस्य सामाजिकमाध्यम x खाता

तस्मिन् एव दिने इजरायलस्य राष्ट्रपतिः हर्जोग् इत्यनेन सामाजिकमाध्यमेषु x इति उक्तं यत् उपर्युक्ता वार्ता "समग्रं देशस्य हृदयं विदारयति" इति । इजरायलस्य पक्षतः अहं तेषां परिवारान् निश्छलतया आलिंगयामि, तेषां गृहं सुरक्षितरूपेण न आनेतुं च क्षमायाचनां करोमि।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् हर्जोग् इत्यनेन अपि उक्तं यत् इजरायलस्य "पवित्रं मिशनम्" अस्ति यत् निरोधितानां गृहं प्रत्यागन्तुम्।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​अपि १ सितम्बर् दिनाङ्के ज्ञापितं यत् बन्धकानाम् अदृश्यानां च परिवाराणां मञ्चः इति इजरायलस्य संस्थायाः x इत्यत्र पोस्ट् कृतम् यत् यदि नेतन्याहू-सर्वकारः हमास-सङ्घस्य सह बन्धकान् मुक्तुं सम्झौतां करोति तर्हि कार्मिक-सम्झौतेः अनुसारं उपर्युक्त- उक्ताः षट् निरुद्धाः न म्रियन्ते।

प्रतिवेदनानुसारं संस्था नेतन्याहू-सर्वकारम् अपि आह्वयत् यत्, "पर्याप्ताः बहानानि सन्ति, (बन्धकानां) परित्यागः अपि पर्याप्तः! अस्माकं बन्धकान् गृहं आनेतुं समयः अस्ति।

पूर्वं ३१ अगस्तदिनाङ्के यूके-देशस्य रायटर्-पत्रिकायाः, अमेरिकादेशस्य ब्लूमबर्ग्-संस्थायाः च समाचारानुसारं इजरायल-सैन्येन गाजा-पट्ट्यां बहुविध-अपरिचित-व्यक्तिनां अवशेषाः आविष्कृताः, परिचय-कार्यं च कुर्वन्ति इति उक्तम् तस्मिन् एव दिने अमेरिकीराष्ट्रपतिः बाइडेन् गाजानगरे युद्धविरामस्य अपि उल्लेखं कृतवान् यत् "(सम्बद्धः) सम्झौताः भवितुं प्रवृत्तः अस्ति । सीबीएस इत्यादिमाध्यमानां समाचारानुसारं बाइडेन् इत्यनेन ३१ अगस्तदिनाङ्के स्थानीयसमये विज्ञप्तौ उक्तं यत् इजरायलसेना गाजापट्टे दक्षिणनगरे राफाहनगरे भूमिगतसुरङ्गे षट् निरोधितानां अवशेषान् प्राप्तवती यत्र अमेरिकीनागरिकः हर्शः अपि अस्ति गोल्डबर्ग्-पोह्लिंग् । तस्य प्रतिक्रियारूपेण बाइडेन् "आहतः क्रुद्धः च" इति अवदत् ।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया