समाचारं

सः ४ वर्षे प्राथमिकविद्यालयं गतः, १५ वर्षे महाविद्यालयं गतः! मध्यदक्षिणविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य कनिष्ठतमः स्नातकनववर्गः पञ्जीकरणं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता झान लिन

"मम वुहान-नगरं बहु रोचते, तथा च अहं झोङ्गनान् अर्थशास्त्र-विधि-विश्वविद्यालये प्रवेशं प्राप्तवान् इति गौरवम् अनुभवामि, सितम्बर्-मासस्य प्रथमदिनाङ्के प्रातःकाले, झोङ्गनान्-अर्थशास्त्र-विधि-विश्वविद्यालयस्य (झोङ्गनान्-विश्वविद्यालयस्य) २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां पञ्जीकरण-बिन्दौ विश्वविद्यालयः), १५ वर्षीयः ली यिझे स्वभ्रात्रा सह चेक इनं कृत्वा विद्यालयम् आगतः । विद्यालयस्य २०२४ तमस्य वर्षस्य कक्षायां कनिष्ठतमा स्नातकनवशिक्षिका इति नाम्ना ली यिझे जिमु न्यूज इत्यस्मै अवदत् यत् सा स्वस्य प्रियसमाजशास्त्रस्य प्रमुखे प्रवेशं प्राप्तवती अस्ति। तदतिरिक्तं उच्चविद्यालये मम त्रयः वर्षाणि आवासीय-अनुभवः अस्ति तथा च मम वरिष्ठानां परामर्शदातृणां च साहाय्येन महाविद्यालयजीवनस्य मार्गदर्शने मम समस्या नास्ति।

ली यिझे इत्यस्य जन्म २००९ तमे वर्षे जूनमासस्य २७ दिनाङ्के हेनान्-नगरस्य झुमाडियान्-नगरे अभवत् । प्रथमदिनाङ्के प्रातःकाले मध्यदक्षिणविश्वविद्यालयस्य शौयीपरिसरस्य ४१ भवनस्य छात्रावासस्य भ्राता ली नियन्नियन् स्वभगिन्याः कक्षस्य सफाईं कृत्वा शय्यानिर्माणे साहाय्यं कुर्वन् आसीत्

ली नियन्नियन् इत्यनेन परिचयः कृतः यत् सः स्वभगिन्या सह झूमादियन्-ग्रामीणक्षेत्रात् आगतवान् । यदा सा बालिका आसीत् तदा तस्याः मातापितरौ बहिः कार्यं कुर्वन्ति स्म, तस्याः अनुजभगिनी च तस्याः पितामहपितामहीभिः तस्याः गृहनगरे पालनं कृतम् आसीत् “तदा ग्रामे औपचारिकं बालवाड़ी नासीत् यदा ली यिझे ४ वर्षीयः आसीत् पितामहः तां प्राथमिकविद्यालयं गत्वा तस्याः अनुसरणं कर्तुं पृष्टवान्, यत् बालवाड़ीरूपेण व्यवह्रियते स्म । अप्रत्याशितरूपेण एकवर्षद्वयं वा अध्ययनं कृत्वा अहं ज्ञातवान् यत् न केवलं अहं तालमेलं स्थापयितुं शक्नोमि, अपितु मम शैक्षणिकप्रदर्शनमपि उत्तमम् अस्ति, अतः अहं सामान्यतया पठनं निरन्तरं कृतवान्

ली यिझे (चित्रं जिमु न्यूजस्य संवाददाता झान लिन्)

यदा ली यिझे पञ्चमे कक्षायां आसीत् तदा सा स्वस्य प्राथमिकविद्यालयस्य अन्यैः विद्यालयैः सह विलयस्य कारणेन अन्यं ग्रेड् उपरि कूर्दितवती फलतः सा कनिष्ठ उच्चविद्यालये प्रवेशं प्राप्तवती तदा अन्येभ्यः सहपाठिभ्यः वर्षद्वयं वा त्रीणि वा कनिष्ठा आसीत् "किन्तु सा अत्यन्तं लम्बा इति कारणतः यावत् भवन्तः तस्याः वयः न वदन्ति तावत् ज्ञातुं कठिनम्।"

यतः ली नियन्नियन् हेनान्-नगरस्य लुओयङ्ग-नगरे निवसति स्म, तस्य मातापितरौ विदेशे कार्यं कुर्वन्तौ आस्ताम्, ली यिझे उच्चविद्यालयस्य वर्षत्रयं यावत् परिसरे एव निवसति स्म । "तस्याः ग्रेड्स् सर्वदा अतीव उत्तमाः आसन्, अतः वयं बहु चिन्तां न कृतवन्तः यत् अध्ययनात् आरभ्य महाविद्यालयस्य प्रवेशपरीक्षायाः आवेदनपत्रं पूरयितुं विद्यालयस्य प्रमुखायां आवेदनं यावत् सर्वं तस्याः भगिन्याः निर्णयः एव आसीत् तस्याः केवलं रोचते।"

अगस्तमासस्य ३१ दिनाङ्के अपराह्णे वुहान-नगरम् आगत्य ली यिझे इत्यस्य प्रथमा भावना आसीत् यत् हेनान्-नगरात् अपि अधिकं उष्णता अस्ति । महाविद्यालयप्रवेशपरीक्षायाः आवेदनस्य चयनस्य विषये वदन्त्याः ली यिझे इत्यनेन उक्तं यत् सा प्रथमं वुहान-नगरे विद्यालयं गन्तुम् इच्छति, यत्र इतिहासस्य भावः आधुनिकतायाः भावः च अस्ति तदतिरिक्तं मध्यदक्षिणविश्वविद्यालयः उदारकलासंस्थारूपेण तेषां गृहनगरे अतीव प्रसिद्धः अस्ति “अहं प्रवेशं प्राप्य गौरवान्वितः अस्मि ।”

ली यिझे बैडमिण्टनक्रीडां पठितुं च रोचते । एकदा सा "देशीय चीन" इति पठितवती, समाजस्य, ग्रामीणक्षेत्राणां, नगरानां च विकाससंशोधनेषु अतीव रुचिः आसीत्, अतः सा समाजशास्त्रस्य प्रमुखविषये दृढतया आवेदनं कृतवती, अन्ततः स्वस्वप्नं साकारं कृतवती

यतः ली यिझे युवा आसीत्, तस्मात् विद्यालयस्य परामर्शदात्री विद्यालये सूचनां दातुं पूर्वं बहुवारं तया सह सम्पर्कं कृत्वा भ्रातरं बहुधा निर्देशान् दत्तवती । तस्मिन् दिने यदा अहं विद्यालयम् आगतः तदा मया सह वरिष्ठाः आसन् ये प्रासंगिकप्रक्रियासु साहाय्यं कृतवन्तः ।

ली नियन्नियन् अवदत् यत् सा विद्यालयस्य छात्रावासं परिसरस्य वातावरणं च द्रष्टुं आगता, पूर्णसुविधाः च सन्ति तदतिरिक्तं तस्याः भगिनी उच्चविद्यालये एकान्ते एव निवसति यत् यद्यपि सा कनिष्ठा अस्ति तथापि सा महाविद्यालये एव भवितुम् अर्हति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया