समाचारं

इव! वेइफाङ्ग नम्बर १ मध्यविद्यालयः पुनः महत् परिणामं प्राप्नोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता ली सु वेइफाङ्गतः वृत्तान्तं दत्तवान्
सद्यः समाप्ते ३३ तमे राष्ट्रियजीवविज्ञान-ओलम्पियाड्-क्रीडायां परिश्रमस्य अनन्तरं वेइफाङ्ग-नम्बर-१-मध्यविद्यालयस्य खिलाडी वाङ्ग-जेपु-इत्यनेन स्वर्णपदकं, डु युझी-इत्यनेन च रजतपदकं प्राप्तम्!
वेइफाङ्ग-नम्बर-१-मध्यविद्यालयस्य ७७-श्रेणी (नव-उच्चविद्यालयस्य द्वितीयवर्गस्य) काओ-क्सुआनमिङ्ग्-इत्यनेन २१ जुलै-दिनाङ्के ४१ तमे राष्ट्रिय-युवा-सूचना-विज्ञान-ओलम्पियाड् (noi2024) रजतपदकं प्राप्तस्य अनन्तरं शीर्ष-नवीन-प्रतिभानां संवर्धनस्य एषा विद्यालयस्य अन्यतमा महत्त्वपूर्णा उपलब्धिः अस्ति , २०२४ ई.
वेइफाङ्ग् क्रमाङ्कः १ मध्यविद्यालयः "प्रकृतेः आज्ञापालनं, विशेषतानां विकासः, भेदानाम् आदरः, क्षमतायाः च दोहनं च" इति शैक्षिकदर्शनस्य पालनम् अकरोत् विषये शीर्ष-स्तरीय-नवीन-प्रतिभानां संवर्धनं, तथा च प्रत्येकं " सिलवाया-निर्मित-विशेष-प्रतिभा"-प्रदानेन एकं विशिष्टं प्रतिभा-प्रशिक्षण-तन्त्रं निर्मितम् अस्ति, अन्तिमेषु वर्षेषु, 1 अन्तर्राष्ट्रीय-ओलम्पियाड-स्वर्णपदकं, 15 राष्ट्रिय-ओलम्पियाड-स्वर्णपदकानि, 11 राष्ट्रिय ओलम्पियाड रजतपदक, ५ राष्ट्रिय ओलम्पियाड कांस्य पदक तथा १२८ राष्ट्रिय ओलम्पियाड प्रथमपुरस्कार।
प्रतिवेदन/प्रतिक्रिया