समाचारं

चीन-आफ्रिका ऊर्जासहकारेण आफ्रिकादेशस्य ऊर्जापरिवर्तनस्य दृढं समर्थनं भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ३१ अगस्त (रिपोर्टरः कै शिहाओ) सम्प्रति आफ्रिकादेशे अद्यापि जीवाश्म-इन्धनं विद्युत्-उत्पादनस्य मुख्यः स्रोतः अस्ति । अन्तिमेषु वर्षेषु आफ्रिकादेशाः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा अन्यपद्धतिभिः ऊर्जापरिवर्तनं प्रवर्धयितुं प्रयत्नाः कृतवन्तः ।
विशेषज्ञाः मन्यन्ते यत् चीनदेशः आफ्रिकादेशस्य ऊर्जापरिवर्तने महत्त्वपूर्णां भूमिकां निर्वहति । चीन-आफ्रिका ऊर्जासहकार्यं क्रमेण गभीरं भवति, आफ्रिकादेशस्य ऊर्जासंरचनायाः परिवर्तनार्थं दृढं समर्थनं प्रदाति, सहकार्यस्य व्यापकसंभावनाः च दर्शयति।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के दक्षिण-इजिप्ट्-देशस्य अस्वान्-प्रान्तस्य बेन्बन्-प्रकाश-विद्युत्-औद्योगिक-उद्याने श्रमिकैः प्रकाश-विद्युत्-पैनल-निरीक्षणं कृतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अहमद गोमा)सम्प्रति आफ्रिकादेशेषु विद्युत्मूलसंरचनायाः विकासस्य भिन्नाः स्तराः सन्ति, क्षेत्रीयविकासस्य भेदाः च बृहत् सन्ति । अन्तर्राष्ट्रीय ऊर्जा एजेन्सीद्वारा प्रकाशितस्य "आफ्रिका ऊर्जा दृष्टिकोण २०२२" इति प्रतिवेदनस्य अनुसारं २०२१ तमवर्षपर्यन्तं आफ्रिकादेशे ६० कोटिजनानाम् विद्युत्प्रवेशः नास्ति, अर्थात् ४३% जनसंख्या विद्युत्जालेन न आच्छादिता, of यत् उपसहारा-आफ्रिका-क्षेत्रे ५९ कोटिः जनाः निवसन्ति ।
जर्मन-स्टैटिस्टा-आँकडा-मञ्चेन प्रकाशित-आँकडानां अनुसारं २०२१ तमे वर्षे उत्तर-आफ्रिका-देशे विद्युत्-कवरेजः उत्तमः अस्ति, पूर्वीय-दक्षिण-पश्चिम-आफ्रिका-देशेषु विद्युत्-कवरेजः ५२% तः ५६% पर्यन्तं भवति , केवलं ९८% जनसंख्यायाः विद्युत्प्रवेशः अस्ति ।
नवीकरणीय ऊर्जायाः वैश्विकसंक्रमणं, आफ्रिकादेशस्य पर्यावरणस्य उपरि जीवाश्म ऊर्जायाः उपयोगस्य प्रभावं च दृष्ट्वा आफ्रिकासङ्घः ४० तः अधिकाः आफ्रिकादेशाः च ऊर्जासंक्रमणस्य लक्ष्याणि निर्धारितवन्तः परन्तु आफ्रिकादेशस्य विद्युत् उत्पादनपरिवर्तने अद्यापि बहवः आव्हानाः सन्ति, यथा विद्युत् आधारभूतसंरचनायां निवेशस्य अभावः, तकनीकीप्रतिभानां अभावः च
निवेशस्य दृष्ट्या गतवर्षस्य अक्टोबर् मासे डेलोइट् टच् तोहमात्सु इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०१० तः २०२० पर्यन्तं वैश्विक ऊर्जानिवेशस्य केवलं ३% आफ्रिकादेशः प्राप्तवान्, यस्मात् केवलं ०.५% भागः संचरणवितरणजालयोः उपयोगः कृतः प्रतिवेदने उद्धृतानां तथ्यानां अनुसारं २०३० तमवर्षपर्यन्तं आफ्रिकादेशे आधुनिक ऊर्जायाः पूर्णप्रवेशं प्राप्तुं अस्मिन् क्षेत्रे २५ अरब अमेरिकीडॉलर् वार्षिकनिवेशस्य आवश्यकता भविष्यति ।
चीनदेशस्य उद्यमेन निर्मितस्य पूर्वाफ्रिकादेशस्य बृहत्तमस्य प्रकाशविद्युत्केन्द्रस्य केन्यादेशस्य गारिसानगरस्य ५० मेगावाट् प्रकाशविद्युत्स्थानकस्य सौरपटलः एतत् २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के गृहीतम् अस्ति छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ज़ी हानप्रतिभायाः दृष्ट्या अनेकेषु देशेषु परियोजनायाः प्रणालीनिर्माणस्य, स्थापनायाः, अनुरक्षणस्य च विशेषतः नूतनप्रौद्योगिकीक्षेत्रेषु प्रतिभाभण्डारस्य गम्भीरः अभावः वर्तते प्रतिभायाः अभावः नूतनानां प्रौद्योगिकीनां परिचयं प्रभावी कार्यान्वयनञ्च बाधते, ऊर्जासंक्रमणप्रक्रियायाः मन्दीकरणं करोति, परियोजनानां समग्रजोखिमं व्ययञ्च वर्धयति च
आफ्रिकादेशस्य ऊर्जासंक्रमणस्य समक्षं ये आव्हानाः सन्ति तेषां सन्दर्भे नवीकरणीय ऊर्जाक्षेत्रे चीन-आफ्रिका-सहकार्यं विशेषतः सौर-वायु-ऊर्जायां गहनं भविष्यति इति विशेषज्ञाः मन्यन्ते |.
"आफ्रिका ऊर्जा दृष्टिकोण २०२२" इति प्रतिवेदने उक्तं यत् आफ्रिकादेशस्य स्थापितायाः सौरक्षमतायाः २०३० तमे वर्षे महती वृद्धिः भविष्यति इति अपेक्षा अस्ति ।
चीनीयकम्पनयः परस्परं लाभप्रदसहकार्यद्वारा आफ्रिकादेशेभ्यः एतां वृद्धिं प्राप्तुं साहाय्यं कुर्वन्ति । केन्यादेशे चीनीय-उद्यमेन निर्मितस्य पूर्व-आफ्रिका-देशस्य बृहत्तमं प्रकाश-विद्युत्-विद्युत्-स्थानकं गारिसा-प्रकाश-विद्युत्-स्थानकं ७६ मिलियन-किलोवाट्-घण्टाभ्यः अधिकं वार्षिकं विद्युत्-उत्पादनं भवति, प्रतिवर्षं च प्रायः ६४,००० टन-कार्बन-डाय-आक्साइड्-उत्सर्जनं न्यूनीकर्तुं शक्नोति दक्षिण आफ्रिकादेशे चीनदेशस्य उद्यमेन कृता de'a पवनशक्तिपरियोजना विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धा अस्ति, यस्याः कुलस्थापनक्षमता २४४,५०० किलोवाट् अस्ति
"चीनस्य ऊर्जा परिवर्तनम्" इति श्वेतपत्रस्य अनुसारं चीनदेशः मुक्तसहकार्यस्य विस्तारं निरन्तरं कुर्वन् अस्ति तथा च हरित ऊर्जापरियोजनासु १०० तः अधिकैः देशैः क्षेत्रैः च सहकार्यं करोति परमाणुशक्तिः, जलविद्युत्, नवीनशक्तिः इत्यादीनां महत्त्वपूर्णपरियोजनानां बृहत्संख्या सम्पन्नम् अस्ति तथा च क्रमेण कार्ये स्थापिताः पवनशक्तिः प्रकाशविद्युत् उत्पादाः च २०२३ तमे वर्षे निर्यातिताः भविष्यन्ति।उत्पादाः अन्यदेशेभ्यः कार्बनडाय-आक्साइड् उत्सर्जनं प्रायः ८१ कोटिटनं न्यूनीकर्तुं साहाय्यं कृतवन्तः।
चीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः विदेशीय-भाषा-विद्यालयस्य फ्रेंच-विभागस्य सहायक-प्रोफेसरः, आफ्रिका-अध्ययन-संस्थायाः प्रमुखः च लियू तियानान् अवदत् यत् आफ्रिका-देशे नवीकरणीय-ऊर्जायाः विकासाय विशाल-क्षमता अस्ति अन्तिमेषु वर्षेषु चीन-आफ्रिका-सहकार-मञ्चे, "बेल्ट-एण्ड्-रोड्"-अन्तर्राष्ट्रीय-सहकार-शिखर-मञ्चे, अन्येषु च महत्त्वपूर्णेषु अन्तर्राष्ट्रीय-अवसरेषु नवीकरणीय-ऊर्जा-हरित-विकासस्य उल्लेखः बहुवारं कृतः अस्ति in green and low-carbon industrial technology , अधिकान् आफ्रिकादेशान् स्वच्छ ऊर्जाविपण्ये प्रवेशस्य अवसरान् प्रदाति। एतेन न केवलं आफ्रिकादेशस्य तीव्रगत्या वर्धमानानाम् ऊर्जा-आवश्यकतानां पूर्तिः भविष्यति, अपितु जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकरिष्यते, ऊर्जा-आपूर्ति-स्थिरता च सुदृढा भविष्यति |.
प्रतिवेदन/प्रतिक्रिया