समाचारं

२०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनस्य उद्घाटनपरियोजनानां कुल अनुबन्धमूल्यं ९५.२५ अरब युआन् अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चेङ्गडु, सितम्बर् १ (शान पेङ्ग वु पिङ्हुआ) "नवीनशक्तिः हरितभविष्यस्य निर्माणं च" इति विषयेण २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनं सिचुआन्-नगरस्य यिबिन्-नगरे प्रथमदिनाङ्के उद्घाटितम्
तस्मिन् दिने उद्घाटनसभायां सिचुआन् प्रान्ते प्रमुखानां नवीन ऊर्जावाहनानां, विद्युत्बैटरीनां (ऊर्जाभण्डारणसहितं) परियोजनानां हस्ताक्षरसमारोहः अभवत् सिचुआन्, देयाङ्ग, सुइनिङ्ग्, लेशान्, डाझौ, यिबिन् इत्यादीनां पञ्चनगरानां प्रतिनिधिभिः स्थले एव अनुबन्धे हस्ताक्षरं कृतम् । अस्मिन् सम्मेलने कुलम् १३७ परियोजनासु हस्ताक्षरं कृतम्, यत्र कुल अनुबन्धमूल्यं ९५.२५ अरब युआन् आसीत्, यिबिन्-नगरे १३३ परियोजनानि हस्ताक्षरितानि, कुल अनुबन्धमूल्यं ८४.५५ अरब युआन् आसीत्
२०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनस्य उद्घाटनसमारोहः । फोटो झाङ्ग लैङ्ग द्वारा
अवगम्यते यत् विश्वशक्तिबैटरीसम्मेलनं, देशस्य प्रथमशक्तिबैटरीउद्योगस्य आयोजनरूपेण, २०२२ तमे वर्षे सिचुआन्-नगरे अवतरितस्य अनन्तरं त्रीणि सत्राणि यावत् क्रमशः आयोजितम् अस्ति ।कुलं २०० तः अधिकाः प्रमुखाः परियोजनाः हस्ताक्षरिताः सन्ति, यत्र निवेशः सहमतः अस्ति प्रायः ३०० अरब युआन् इत्यस्य, तथा च नवीन-उत्पादानाम् एकां श्रृङ्खला विमोचिता अस्ति हरित विकास।
सिचुआन्-नगरं लिथियम-सम्पदां नवीकरणीय-ऊर्जया च समृद्धम् अस्ति, तथा च शक्ति-बैटरी-उद्योगस्य विकासे अद्वितीय-लाभाः सन्ति । अन्तिमेषु वर्षेषु सिचुआन् इत्यनेन शक्तिबैटरी-उद्योगस्य सशक्ततया विकासः कृतः, सिचुआन्-नगरस्य विद्युत्-बैटरी-उद्योगस्य विकासाय मुख्य-मेजबानरूपेण, यिबिन्-इत्यनेन २०१९ तमे वर्षे निवसितुं प्रमुख-शक्ति-बैटरी-कम्पनीनां परिचयः कृतः has introduced upstream and downstream supporting companys, with yibin with sanjiang new district as the core, इत्यनेन प्रारम्भे अपस्ट्रीम कच्चामालात् घटकपर्यन्तं, बैटरीकोशिकानां शक्तिं यावत् शक्तिबैटरीणां कृते "1+n" हरितबन्द-पाशपूर्ण-उद्योगशृङ्खला-पारिस्थितिकीतन्त्रं निर्मितम् अस्ति तथा नवीन ऊर्जावाहनानि, बैटरी पुनःप्रयोगं पुनःप्रयोगं च यावत् इदं देशे सर्वाधिकपूर्णशक्तिबैटरीउद्योगशृङ्खलायुक्तेषु क्षेत्रेषु अन्यतमम् अस्ति तथा च देशे सर्वाधिकं सशक्तसमर्थकसहकार्यक्षमता अस्ति।
२०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनं सिचुआन्-नगरस्य यिबिन्-नगरे प्रथमदिनाङ्के उद्घाटितम् । फोटो झाङ्ग लैङ्ग द्वारा
सम्मेलने संयुक्त अरब अमीरातदेशः अतिथिदेशरूपेण सेवां कर्तुं आमन्त्रयति । उद्घाटनसम्मेलनस्य अतिरिक्तं सम्पूर्णे सम्मेलने ६ विशेषसम्मेलनानि, २ ऑनलाइन लाइव उच्चस्तरीयसाक्षात्काराः, उपलब्धिप्रस्तुतयः च आयोजिताः। तेषु लाइव उच्चस्तरीयसाक्षात्कारस्य विषयाः सन्ति "शक्तिबैटरीणां कृते नवीनाः परिदृश्याः नवीनाः अवसराः च" तथा च "शक्तिबैटरीनां नवीनं उत्पादकता नवीनता उच्चगुणवत्ताविकासं चालयति" विशेषसत्रेषु मुख्यतया उन्नतबैटरी अग्रे-दृष्टि-प्रौद्योगिकी, नवीना; ऊर्जा-भण्डारणम्, तथा च नवीन-ऊर्जा-उद्योग-शृङ्खलाः विषयेषु आपूर्ति-शृङ्खला, विद्युत्-बैटरी-गुणवत्ता-सुधारः, तथा च विद्युत्-बैटरी-इत्यस्य सुरक्षित-कुशल-परिवहनं, प्रदर्शनी-क्रियाकलापाः नवीन-ऊर्जा-वाहनानां, शक्ति-बैटरी-नवीन-प्रौद्योगिकीनां च प्रदर्शने, तथैव कटने च केन्द्रीभवन्ति -धारानुप्रयोगपरिदृश्यानि यथा विद्युत्साधनाः, न्यून-उच्चतायाः अर्थव्यवस्था, मानवरूपिणः रोबोट्, विद्युत्-जहाजाः च ।
सम्मेलनस्य मेजबानी सिचुआन् प्रान्तीयजनसर्वकारेण कृता, यिबिन् नगरपालिकाजनसर्वकारः, सिचुआनप्रान्तीय अर्थव्यवस्था सूचनाप्रौद्योगिकीविभागः च सह-आयोजितः (उपरि)
प्रतिवेदन/प्रतिक्रिया