समाचारं

मिनीमैक्स इत्यनेन प्रथमं भागीदारदिवससम्मेलनं कृत्वा विडियो, संगीतजननमाडलं च प्रकाशितम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:55
प्रौद्योगिकीं संगीतं च संयोजयति इति लाइव शो इत्यस्मिन् ३१ अगस्त दिनाङ्के एआइ यूनिकॉर्न् कम्पनी minimax shanghai xiyu technology co., ltd. (अतः पर minimax इति उच्यते) - "minimaxlink partner day" इत्यस्य प्रथमविकासकसम्मेलनस्य आरम्भः अभवत् तस्मिन् एव दिने मिनीमैक्स इत्यनेन आधिकारिकतया विडियो मॉडल्-वीडियो-०१, म्यूजिक मॉडल् म्यूजिक-०१ च प्रदर्शितम् ।
बहुविधमाडलाः बृहत् मॉडलकम्पनीनां कृते अनिवार्यः प्रश्नः अभवन्, येषु विडियो मॉडल इन्वोल्यूशन सर्वाधिकं स्पष्टः अस्ति, अनेके एआइ कम्पनीभिः पूर्वं बृहत् मॉडल् विडियो विमोचिताः, यत्र zhipu ai द्वारा प्रारब्धः विडियो जनरेशन मॉडलः "qingying", तथा च ai pixverse च अस्ति शी टेक्नोलॉजीतः वी२, शेङ्गशु टेक्नोलॉजीतः विडु, कुआइशौतः “केलिंग् एआइ” इत्यादयः ।
01:55
बहुविधप्रतिमानानाम् विन्यासः आरम्भः एव
अवगम्यते यत् अस्मिन् समये minimax द्वारा विमोचितः विडियो-01 देशी उच्च-रिजोल्यूशन-उच्च-फ्रेम-दर-वीडियो जनयितुं केन्द्रितः अस्ति, एकं प्रॉम्प्ट् शब्दं प्रविष्ट्वा पञ्च-सेकेण्ड्-विडियो उत्पन्नं कर्तुं शक्नोति उत्पादस्य अनुभवं कुर्वन्तु।
minimax आधिकारिकतया विडियो मॉडल्—video-01 इति विमोचयति
विडियो मॉडल् विडियो-०१ इत्यस्य मूल्याङ्कनानन्तरं एकः उत्पादनिर्माता अवदत् यत्, "समग्रप्रभावः अतीव उत्तमः अस्ति, सम्यक् भौतिकशास्त्रेण, उत्तमेन गतिशीलपरिधिना, स्थिरतायाः च सह, विज्ञानकथा-काल्पनिक-अवधारणानां च प्रतिक्रिया तुल्यकालिकरूपेण सटीका अस्ति, परन्तु प्लास्टिक-अनुभूतिः अस्ति heavy.the aesthetic performance is relatively poor , चित्रस्य गुणवत्ता चित्रविवरणं च दुर्बलम् अस्ति।”
अस्मिन् विषये minimax संस्थापकः मुख्यकार्यकारी च yan junjie इत्यनेन उक्तं यत् सम्प्रति यत् प्रदर्शितं तत् उत्पादस्य प्रथमं संस्करणमेव अस्ति, भविष्ये च अद्यतनसंस्करणं क्रमेण प्रारम्भं भविष्यति।
अस्य कारणात्, यावत् उत्पादः सन्तोषजनकस्थितौ अद्यतनं न भवति तावत् यावत् उपयोक्तृभ्यः विडियो मॉडलं निःशुल्कं प्रदत्तं भविष्यति। “भविष्यस्य व्यावसायिकीकरणं मुख्यतया द्वयोः रूपयोः विभक्तम् अस्ति तथा च कम्पनीयाः सञ्चिताः २००० तः अधिकाः ग्राहकसाझेदाराः अपि स्वरपरिचयक्षमतायाः उपयोगं कर्तुं इच्छन्ति स्वयमेव मान्यताक्षमताम् उत्पादेषु विज्ञापनतन्त्राणि प्रविष्टानि सन्ति” इति ।
रिपोर्ट्-अनुसारं minimax इत्यस्य वर्तमान-बहु-मोडल-माडल-मैट्रिक्स-उत्पादानाम् अन्तर्गतं संगीत-०१, बहु-कार्यात्मकं अन्तः-अन्त-सङ्गीत-जनरेशन-बृहत्-माडलं, स्पीच-०१, जननात्मक-भाषण-संश्लेषण-बृहत्-माडलस्य नूतन-पीढी इत्यादीनि अपि सन्ति "एतत् केवलं आरम्भः एव। वयं मॉडलस्य गतिं प्रभावं च निरन्तरं सुधारयिष्यामः, तदनुरूपं उत्पादं च अधिकं विमोचयिष्यामः।"
आदर्शस्य कार्यप्रदर्शनस्य उन्नयनस्य कुञ्जी
"प्रौद्योगिकीकम्पनीरूपेण प्रौद्योगिकी सर्वदा मूलतत्त्वं भवति इति यान् जुन्जी इत्यनेन उक्तं यत् अस्मिन् स्तरे मिनीमैक्सस्य ध्यानं व्यावसायिकीकरणे नास्ति।
यान् जुन्जी इत्यनेन उक्तं यत् मिनीमैक्सस्य मॉडल् सम्प्रति ३ अर्बाधिकं ग्राहकपरस्परक्रियाः सम्पादयति । एकवर्षपूर्वं minimax अन्तरक्रियासमयः केवलं chatgpt इत्यस्य ३% आसीत्; १% तः १००% पर्यन्तं वर्धयितुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् उपयोक्तृषु एआइ-उत्पादानाम् प्रवेशस्य दरं, उपयोगस्य गभीरता च वर्धयितुं शक्यते ।
minimax उपयोक्तृपरस्परक्रियादत्तांशः
अत्र बहवः तान्त्रिककठिनताः सन्ति येषां निवारणं करणीयम्, येषु त्रयः महत्त्वपूर्णाः अनुकूलनदिशाः सन्ति: प्रतिरूपस्य त्रुटिदरं कथं निरन्तरं न्यूनीकर्तुं शक्यते, अनन्तनिवेशः निर्गमः च, बहुविधता च "जीवनात् एतत् ज्ञातुं कठिनं न भवति यत् पाठपरस्परक्रिया केवलं लघुभागः एव, अधिकं च स्वर-वीडियो-अन्तर्क्रिया। ध्वनिः, चित्रकला, पाठः, भिडियो च इत्यादीनि बहुविधसामग्री सूचनासञ्चारस्य मुख्यधारा अभवत्। in order to improve penetration speed, multi-modality is the only way to go." यान जुन्जी इत्यनेन उक्तं यत् एतासां कठिनतां दूरीकर्तुं "गतिः" minimax इत्यस्य अन्तर्निहितस्य बृहत् मॉडलस्य मूलप्रौद्योगिकीसंशोधनविकासलक्ष्यम् अस्ति। “समानप्रदर्शनयुक्तयोः प्रतिरूपयोः मध्ये द्रुततरप्रशिक्षणयुक्तः अनुमानयुक्तः अधिकदत्तांशस्य पुनरावृत्त्यर्थं गणनासंसाधनानाम् अधिकप्रभावितेण उपयोगं कर्तुं शक्नोति, तस्मात् उत्तमप्रतिरूपक्षमता भवति” इति
रिपोर्ट्-अनुसारं मिनीमैक्स इत्यनेन पूर्वं द्वौ प्रमुखौ अन्तर्निहितौ प्रौद्योगिकीपरिवर्तनौ अनुभवितौ, यत्र moe (mixed expert architecture) तथा linear attention (linear attention) च सन्ति अस्मिन् वर्षे एप्रिलमासे कम्पनी moe+ linear attention इत्यस्य आधारेण नूतनं पीढीयाः प्रतिरूपं विकसितवती, यत् gpt-4o इत्यस्य स्तरेन सह तुलनीयं मन्यते । एकलक्षं टोकनसंसाधनं कुर्वन् नूतनस्य मॉडलस्य प्रसंस्करणदक्षता २-३ गुणापर्यन्तं वर्धयितुं शक्यते, तथा च यथा यथा दीर्घता वर्धते तथा तथा मॉडलस्य कार्यक्षमता अधिकं स्पष्टतया वर्धते
नूतनपीढीप्रौद्योगिक्याः उपयोगेन abab7 श्रृङ्खलायाः पाठमाडलाः आगामिषु कतिपयेषु सप्ताहेषु आधिकारिकरूपेण विमोचिताः भविष्यन्ति इति अवगम्यते।
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् २०२१ तमस्य वर्षस्य दिसम्बरमासे स्थापितेन मिनीमैक्सेन पूर्वं वित्तपोषणस्य त्रयः दौराः सम्पन्नाः सन्ति निवेशकाः टेन्सेन्ट्, मिहोयो इत्यादयः सन्ति, तस्य वर्तमानमूल्यांकनं २.५ अरब अमेरिकीडॉलर् अतिक्रान्तम् अस्ति
द पेपर रिपोर्टर यू यान् तथा प्रशिक्षु वाङ्ग चुन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया