समाचारं

विगतदशवर्षेषु डिजिटल एक्स्पो “नवीनता” उच्चगुणवत्ताविकासं च प्रति गच्छति, वैश्विकदत्तांशशासने चीनीयबुद्धेः योगदानं ददाति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम्: cmg financial review |.
अगस्तमासस्य २८ दिनाङ्कात् अगस्तमासस्य ३० दिनाङ्कपर्यन्तं २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनम् (अतः परं "डाटा-एक्सपो" इति उच्यते) गुइयाङ्ग्, गुइझोउ-नगरे आयोजितम् यथासाधारणम् अस्मिन् वर्षे डिजिटल एक्स्पो अद्यापि प्रौद्योगिक्याः नवीनतायाः च भोजः अस्ति, यत्र अनेकाः प्रमुखाः प्रौद्योगिकीकम्पनयः, आँकडाव्यापारक्षेत्रे प्रमुखाः संस्थाः च प्रदर्शन्यां भागं ग्रहीतुं आकर्षयन्ति, येन प्रतिभागिभ्यः विसर्जनात्मकः अनुभवः प्राप्यते।
अस्मिन् वर्षे डिजिटल एक्स्पो इत्यस्य सफलस्य आतिथ्यस्य दशवर्षः अस्ति । खड्गस्य तीक्ष्णीकरणाय दश वर्षाणि भवन्ति । बृहत् आँकडा विषये विश्वस्य प्रथमः एक्स्पो इति नाम्ना, यतः प्रथमवारं २०१५ तमे वर्षे आयोजितः, एक्स्पो "वैश्विकदृष्टिः, राष्ट्रियरणनीतिः, औद्योगिकदृष्टिकोणः, निगमस्य च वृत्तिः" इति अवधारणायाः अनुसरणं कृतवान् अस्ति तथा च बृहत् आँकडा उद्योगस्य निरन्तरं नेतृत्वं कृतवान् अग्रणीत्वं नवीनतां च कर्तुं।
प्रत्येकं डिजिटल एक्स्पो समयस्य नाडीं निकटतया अनुसृत्य “कार्निवल” भवति । अङ्कीय-अर्थव्यवस्थातः आरभ्य कृत्रिम-बुद्धिपर्यन्तं, “पूर्वे अङ्कीयदत्तांशः” तः “कम्प्यूटिंग्-जाल-एकीकरणम्” यावत्... डिजिटल-एक्स्पो-इत्यस्य विगत-दशवर्षेषु चीनीय-अर्थव्यवस्था “डिजिटल-”-इत्यस्य लाभं गृहीत्वा चलन्तीं च वयं दृष्टवन्तः | उच्चगुणवत्तायुक्तविकासस्य अनुरूपं परिवर्तनं उन्नयनं च प्रति।
विगतदशवर्षेषु डिजिटल एक्स्पो इत्यनेन सर्वकाराणां, उद्यमानाम्, प्रदर्शकानां, शोधसंस्थानां च मध्ये सेतुः निर्मितः, नूतनाः निवेशावकाशाः, सहकार्यस्थानं च प्रदत्ताः, गहनतया पारक्षेत्रीय-उद्योग-पार-सहकार्यं प्रवर्धितम्, महत्त्वपूर्णं मञ्चं च अभवत् वैश्विक-अङ्कीय-अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्तयितुं। अङ्कीय-अर्थव्यवस्थायाः विकासस्य महत्त्वपूर्ण-प्रवर्तकत्वेन पूर्ववर्ती-डिजिटल-एक्सपो न केवलं नवीनतम-वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां, उद्योग-प्रवृत्तीनां, अत्याधुनिक-विचारानाञ्च प्रदर्शयितुं खिडकयः सन्ति, अपितु अपस्ट्रीम-मध्ये गहन-आदान-प्रदानस्य, सहकार्यस्य च प्रवर्धनाय सेतुः अपि सन्ति औद्योगिकशृङ्खलायां च अधःप्रवाहस्य उद्यमाः।
विगतदशवर्षेषु डिजिटल एक्स्पो डिजिटलज्ञानस्य अवधारणानां च प्रसारं लोकप्रियीकरणं च प्रवर्धितवान्, तथा च "डिजिटलजीवने नवीनविकासान्" सहजतया यथार्थतया च जनसामान्यं प्रति प्रस्तुतवान् विगतदशवर्षेषु डिजिटल एक्स्पो ६० तः अधिकेभ्यः देशेभ्यः दशसहस्राणि अतिथयः आकृष्टाः सन्ति
विगतदशवर्षेषु एक्स्पो सैद्धान्तिकविमर्शात् व्यावहारिकप्रयोगेषु बहूनां नवीनसाधनानां तीव्रपरिवर्तनं दृष्टवान्, अत्र नूतनाः परियोजनाः अङ्कुरिताः वैश्विकाः च अभवन् अस्मिन् डिजिटल-प्रदर्शने दश प्रमुखाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि, ५७ उत्कृष्टानि वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि, १४० तः अधिकानि वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि च अनावरणं कृतवन्तः, येषु आँकडा-अन्तरिक्षं, नगरव्यापी-डिजिटल-परिवर्तनं, डिजिटल-सरकारः, डिजिटल-गणना-एकीकरणं, शक्ति-गणना च सन्ति शक्ति समन्वय। इतः ते परिणामानां परिवर्तनं त्वरयितुं, व्यापकविपण्यं प्रति गमिष्यन्ति, जनानां जीवनस्य लाभाय च नूतनं "यात्राम्" आरभन्ते।
विगतदशवर्षेषु डिजिटल एक्स्पो वैश्विकदत्तांशशासनं, सूचनासुरक्षा, स्थायिविकासः इत्यादिषु विषयेषु गहनविमर्शं प्रवर्धितवान्, डिजिटलजगति सहशासनं, साझेदारी, विजय-विजयं च कर्तुं महत् योगदानं दत्तवान् पूर्वस्मिन् डिजिटल-एक्सपोषु प्रथमः "बिग् डाटा गुइयांग् घोषणा" विमोचितः, देशस्य प्रथमः बिग डाटा स्थानीयविनियमः "गुइझोउ प्रान्तः बिग डाटा विकासः अनुप्रयोगप्रवर्धनविनियमः" घोषितः कार्यान्वितः च, तथा च देशस्य प्रथमः डाटा लेनदेन नियमप्रणालीनां समुच्चयः आसीत् "online"... batch after batch "प्रथम" सैद्धान्तिक-प्रौद्योगिकी-नवाचार-उपार्जनैः विश्वे उद्योग-मानकानां डॉकिंग्-साझेदारी-प्रवर्तनं कृतम्, तथा च वैश्विक-आँकडाशासनस्य चीनीय-बुद्धेः योगदानं कृतम्
एकीकृतविकासः, भविष्यम् अत्र एव अस्ति। डिजिटल एक्स्पो इत्यस्य दशमवर्षं पश्यन् अद्यतनः “बृहत्-दत्तांशः” एकः पृथक्कृतः तान्त्रिकः शब्दः नास्ति, अपितु जीवनस्य सर्वेषु पक्षेषु एकीकृतः अस्ति, सामाजिक-प्रगतेः चालकं महत्त्वपूर्णं बलं च अभवत् |. कल्पयतु यत् आगामिषु दशवर्षेषु सर्वेषां वस्तूनाम् "संख्या" नूतनानां उत्पादकशक्तीनां विकासे अधिकं महत्त्वपूर्णं बलं भविष्यति, बृहत् आँकडानां पारम्परिकानाम् उद्योगानां च निरन्तरं गहनं च एकीकरणं प्रवर्धयिष्यति, पूर्णतया डिजिटलं बुद्धिमान् च जीवनं निर्मास्यति प्राप्यमाणे । (सीसीटीवी टिप्पणीकारः वान युहाङ्गः)
स्रोतः cctv.com
प्रतिवेदन/प्रतिक्रिया