समाचारं

अद्यतनकाले बहवः बीमाकम्पनयः अन्तर्जालसम्पत्त्याः, दुर्घटनाबीमाव्यापाराणां च स्थगितीकरणस्य घोषणां कृतवन्तः ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणस्य सुदृढीकरणस्य सुधारस्य च सूचना" (अतः परं "सूचना" इति उच्यते) प्रकाशितस्य सप्ताहद्वयाधिककालानन्तरं बीमाकम्पनयः स्वव्यापारस्य सुधारं कर्तुं "सूचना" इत्यस्य आधारेण कार्याणि कर्तुं आरब्धवन्तः

२७ अगस्त दिनाङ्के "दैनिक आर्थिकसमाचारः" इत्यस्य संवाददातारं ज्ञातवान् यत् बोहाई सम्पत्ति बीमा कम्पनी लिमिटेड (अतः बोहाई सम्पत्ति बीमा इति उच्यते), हुआन सम्पत्ति बीमा कम्पनी लिमिटेड (अतः हुआन बीमा इति उच्यते), अनहुआ कृषि बीमा कं, लिमिटेड (अतः huaan बीमा इति उच्यते), पञ्च सम्पत्ति तथा दुर्घटना बीमा संस्थान, anhua कृषि बीमा कं, लिमिटेड (अतः अनहुआ कृषि बीमा कं, लिमिटेड), दुबंग संपत्ति बीमा कं, लिमिटेड सहित .(अतः परं dubang insurance इति उच्यते), तथा xinjiang qianhai united property and casualty insurance co., ltd. (अतः qianhai united property and casualty insurance इति उच्यते), अद्यैव अन्तर्जालव्यापारं निलम्बयितुं घोषणां जारीकृतवन्तः तथा च उक्तवन्तः यत् एतत् करिष्यति भविष्ये बीमितनीतीनां सेवां प्रदातुं शक्नुवन्ति।

बीमितनीतीनां लाभाः प्रभाविताः न भविष्यन्ति

२६ अगस्त दिनाङ्के बोहाई प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कस्य समापनतिथियुक्ता घोषणा जारीकृता यत् अन्तर्जालबीमाव्यापारसञ्चालनस्य प्रासंगिकनियामकविनियमानाम् अनुसारं कम्पनी अन्तर्जालबीमाव्यापारं स्थगितवती अस्ति प्रभावं प्राप्तानां बीमासन्धिनां कृते कम्पनी सामान्यतया अनुबन्धे निर्धारितबीमादायित्वं निर्वहति तथा च दावानिपटानम् इत्यादीनि अनुवर्तनसेवाः प्रदास्यति।

तस्मिन् एव दिने qianhai united property & casualty insurance इत्यनेन अपि घोषणा कृता यत् कम्पनी नूतनं internet property insurance business स्थगितवती अस्ति तथा च येषां ग्राहकानाम् अधिकारानां हितानाञ्च रक्षणार्थं अनुबन्धानुसारं बीमादायित्वं निरन्तरं निर्वहति ये ग्राहकाः पूर्वमेव कृतवन्तः तस्य बीमां कृतवान् ।

पूर्वं हुआन् बीमा, अनहुआ कृषिबीमा, दुबोन् बीमा इत्यादीनां कम्पनयः अन्तर्जालसम्पत्तिबीमाव्यापारस्य निलम्बनस्य घोषणां कृत्वा घोषणां कृतवन्तः।

"एतत् नियामकव्यवस्थानुसारं सामान्यं प्रकटीकरणम् अस्ति।" सः यस्य नियामकव्यवस्थायाः विषये वदति सा उपर्युक्ता "सूचना" अद्यैव निर्गतवती अस्ति ।

"सूचना" इत्यस्य अनुसारं अन्तर्जालबीमाकम्पनीनां अतिरिक्तं सम्पत्तिबीमाकम्पनीनां कृते अन्तर्जालसम्पत्तिबीमाव्यापारं कर्तुं अभिगमस्य आवश्यकताः सन्ति यत् गतचतुर्णां क्रमशः त्रैमासिकानां कृते व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः १२०% तः न्यूनः नास्ति, तथा च मूल-सॉल्वेन्सी पर्याप्तता अनुपातः 75% तः न्यूनः नास्ति;

"सूचना" इत्यस्य अपेक्षा अस्ति यत् अन्तर्जालसम्पत्त्याः बीमाव्यापारं कुर्वन्तः अन्तर्जालबीमाकम्पनयः "अन्तर्जालबीमाव्यापारपरिवेक्षणपरिहारस्य" प्रासंगिकशर्ताः पूरयितव्याः, तथा च पूर्वत्रिमासे अन्ते तेषां सॉल्वेन्सी तथा जोखिमव्यापकमूल्याङ्कनं उपर्युक्तसूचकानाम् पूर्तिं कर्तव्यम्। उपर्युक्तानि परिचालनशर्ताः न पूरयन्ति ये सम्पत्तिबीमाकम्पनयः तेषां नूतनानां अन्तर्जालसम्पत्तिबीमाव्यापाराणां विकासं तत्क्षणमेव स्थगयितव्याः। यदि सुधारणानन्तरं आवश्यकताः पूर्यन्ते तर्हि नूतनः अन्तर्जालसम्पत्तिबीमाव्यापारः पुनः आरभ्यतुं शक्यते।

अद्यापि एतादृशाः बीमाकम्पनयः सन्ति येषु प्रासंगिकाः घोषणाः न निर्गताः

संवाददाता अवलोकितवान् यत् उपर्युक्ताः सम्पत्तिबीमासंस्थाः ये अन्तर्जालव्यापारस्य निलम्बनस्य घोषणां कृतवन्तः ते सर्वे संस्थाः सन्ति ये "सूचना" इत्यस्य प्रासंगिकानि आवश्यकतानि न पूरयन्ति स्म

बोहाई सम्पत्ति तथा दुर्घटनाबीमा उदाहरणरूपेण गृहीत्वा २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते बोहाई सम्पत्ति तथा दुर्घटनाबीमायाः कोरसॉल्वेन्सी तथा व्यापकसॉल्वेन्सी पर्याप्तता अनुपातः क्रमशः ९९.८४% तथा १५८.९% आसीत्, यदा प्रथमत्रिमासे अन्ते आसीत् ते क्रमशः ९५.५१%, १५४.८२% च आसन् । व्यापकजोखिममूल्याङ्कनस्य दृष्ट्या २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके तथा २०२४ तमस्य वर्षस्य प्रथमत्रिमासे व्यापकजोखिममूल्याङ्कनं सी.

परन्तु अगस्तमासस्य २७ दिनाङ्कपर्यन्तं अद्यापि केचन संस्थाः सन्ति येषु प्रासंगिकसूचनाः न प्रकाशिताः। "बीमाकम्पनी सॉल्वेन्सी मैनेजमेंट रेगुलेशन्स्" इत्यस्य अनुसारं, बीमाकम्पनीभ्यः 50% तः न्यूनं न भवति इति कोर सॉल्वेन्सी पर्याप्तता अनुपातं, 100% तः न्यूनं न भवति इति व्यापकं सॉल्वेन्सी पर्याप्तता अनुपातं, तथा च बी स्तरस्य व्यापकजोखिमरेटिंग् अपि च ततः परं पूरयितव्यम् संस्थारूपेण योग्यतां प्राप्नुवन्ति।

द्वितीयत्रिमासे सॉल्वेन्सी रिपोर्ट् इत्यस्य अनुसारं ८ संस्थाः सन्ति येषां सम्पत्तिबीमाकम्पनीनां नवीनतमव्यापकजोखिमरेटिंग् मानकं न पूरयति स्म, यथा एन्क्सिन् सम्पत्तिबीमा, हुआनबीमा, बोहाई सम्पत्तिबीमा, किआनहाई यूनाइटेड् सम्पत्तिबीमा, एवरेस्ट् सम्पत्तिबीमा, मेट्रोबीमा बैंग बीमा, अनहुआ कृषि बीमा, फुडे संपत्ति एवं दुर्घटना बीमा, आदि।

अद्यापि केचन संस्थाः सन्ति येषु प्रासंगिकघोषणा न निर्गताः इति तात्पर्यम् । परन्तु "सूचना" बीमासंस्थाभ्यः सुधारणार्थं निश्चितं समयं अपि ददाति, तथा च सम्पत्तिबीमाकम्पनीनां कृते संक्रमणकालः अपि ददाति ये पूर्वमेव अन्तर्जालसम्पत्तिबीमाव्यापारं कृतवन्तः सन्ति सम्पत्तिबीमाकम्पनीभिः वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणस्य आधारेण सुधारणं प्रवर्तयितव्यं, तथा च 31 दिसम्बर, 2024 यावत् अस्याः सूचनायाः आवश्यकतानां पूर्णतया अनुपालनं कर्तव्यम्।

यदि सम्पत्तिबीमाकम्पनी सुधारणानन्तरं आवश्यकताः पूरयति तर्हि सा नूतनं अन्तर्जालसम्पत्तिबीमाव्यापारं पुनः आरभुं शक्नोति। यदा कश्चन सम्पत्तिबीमाकम्पनी नूतनं अन्तर्जालसम्पत्तिबीमाव्यापारं पुनः आरभते तदा तया वित्तीयपरिवेक्षणराज्यप्रशासनाय अथवा दैनिकनिरीक्षणस्य उत्तरदायी तस्य प्रेषितसंस्थायाः २० कार्यदिनानि पूर्वं प्रतिवेदनं दातव्यं, तथा च सक्रियरूपेण आधिकारिकजालस्थले, स्वसञ्चालित-अनलाईन-मञ्चे प्रकटितं कर्तव्यम् , तथा च न्यस्तबीमामध्यस्थसंस्थायाः स्वसञ्चालितं ऑनलाइनमञ्चं प्रासंगिकसूचनाः, तथा च तत्सहकालं जनमतनिरीक्षणं, प्रतिक्रियां, निष्कासनं च सुदृढं कुर्वन्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया