समाचारं

जर्मन-माध्यमाः : युक्रेन-सेना डोन्बास्-नगरे किमर्थं पश्चात्तापं कुर्वन्ति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारः ३० अगस्तदिनाङ्के जर्मन-समाचार-दूरदर्शनचैनलस्य जालपुटे "यूक्रेन-देशे अपर्याप्तसैन्यशक्तेः अपेक्षया अधिका गम्भीरसमस्यायाः सामना भवति" इति लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
अन्तिमेषु सप्ताहेषु रूसस्य कुर्स्क्-क्षेत्रे युक्रेन-देशस्य आक्रमणं महतीं मन्दं जातम्, परन्तु डोन्बास्-क्षेत्रे पोक्रोव्स्क्-नगरस्य समीपे अग्रपङ्क्तौ रूसीसेना द्रुतगत्या अग्रेसरति एतत् आश्चर्यं न भवति। आस्ट्रियादेशस्य कर्णेलः मार्कस रेस्नर् इत्यनेन अस्मिन् सप्ताहे आरम्भे उक्तं यत् आकस्मिकप्रहारस्य प्रभावः क्षीणः अभवत्।
प्रतीयते यत् रूसीसेना अनेके लघुपुनर्प्राप्तिकार्यक्रमाः सफलतया कृतवती अस्ति । युक्रेनदेशः निकटभविष्यत्काले अस्मिन् क्षेत्रे बृहत्प्रदेशं गृह्णीयात् इति संभावना नास्ति ।
युक्रेनदेशस्य आक्रमणस्य एकं उद्देश्यं डोन्बास्-मोर्चायां रूसीसैनिकानाम् आकर्षणम् आसीत्, परन्तु एषा योजना कार्यं न कृतवती इव । यद्यपि कीव-देशे रूस-देशेन कुर्स्क-प्रदेशे ३०,००० सैनिकाः प्रेषिताः इति दावान् करोति तथापि एते जनाः डोन्बास्-अग्रपङ्क्तौ निवृत्ताः न दृश्यन्ते रूसीसेना अद्यापि डोन्बास्-नगरे अग्रे गच्छति, सामरिकदृष्ट्या महत्त्वपूर्णं पोक्रोव्स्क्-नगरं प्राप्तवती अस्ति । पोक्रोव्स्क्-नगरं महत्त्वपूर्णं रसद-केन्द्रम् अस्ति ।
ज़ेलेन्स्की इत्यनेन स्वीकृतं यत् पोक्रोव्स्क्-नगरस्य स्थितिः "अति कठिना" अस्ति । १० किलोमीटर्-दूरे किञ्चित् अधिकं दूरे स्थितस्य नोवोह्रोदिव्का-नगरस्य पतनेन अपि एतस्य पुष्टिः अभवत् । युक्रेनदेशस्य "डीप स्टेट् मैप्" परियोजनायाः अमेरिकीयुद्धसंशोधनसंस्थायाः च अनुसारं रूसीसेना १५,००० निवासिनः अस्य लघुनगरस्य अधिकांशक्षेत्राणि केवलं कतिपयेषु दिनेषु एव नियन्त्रणं कृतवती युक्रेनदेशस्य विधायकः बेजुग्लाया इत्यनेन आलोचना कृता यत् एतत् नगरं प्रायः प्रतिरोधं विना शत्रुहस्ते पतितम् ।
युरी बुतुसोव इति प्रसिद्धः युक्रेनदेशस्य सैन्यपत्रकारः मन्यते यत् नोवोख्रोदिव्का इत्यस्य तीव्रपतनं "रूसीसेनायाः विशाललाभस्य कारणेन न, अपितु युक्रेनदेशस्य सेनायाः संगठनात्मकप्रबन्धनसमस्यानां कारणेन" अभवत् बुतुसोव् इत्यस्य मतं यत् सेर्स्की इत्यनेन अग्रपङ्क्तिक्षेत्रे "अस्मिन् स्तरे नेतृत्वस्य अनुभवस्य अभावः" इति सेनापतिं नियुक्तस्य अनन्तरं स्थितिः तीव्ररूपेण क्षीणा अभवत् ।
map the deep state परियोजना अपि एतादृशं दृष्टिकोणं गृह्णाति । परियोजनायाः विश्लेषकः रोमन पोगोरेरे अवदत् यत् "क्षेत्रस्य उत्तरदायी कमाण्डस्य स्थितिजागरूकतायाः अभावः अस्ति तथा च समग्रस्थितिं ग्रहीतुं न शक्नोति। तत्र नियोजितैः सैनिकैः सह वार्तालापात् द्रष्टुं शक्यते यत् तत्रत्याः स्थितिः अराजकः अस्ति ( compiled/zhong सिरुइ) ९.
प्रतिवेदन/प्रतिक्रिया