समाचारं

ब्लोगरः प्रकाशयति यत् नेझा ऑटोमोबाइल इत्यनेन अवैधरूपेण स्वस्य श्रमसन्धिः समाप्तः, मुख्याधिकारिणा सह तस्य अस्पष्टसम्बन्धस्य कारणेन च निन्दां कृता

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology इत्यस्य वार्तानुसारं सितम्बर् १ दिनाङ्के, कतिपयदिनानि पूर्वं, ब्लोगरः @ xuejie is nice- weibo इत्यत्र प्रकाशितवान्, यत्,पूर्वकम्पनी (अर्थात् नेझा ऑटोमोबाइल) अवैधरूपेण श्रमसन्धिं समाप्तवती तस्याः कार्यकाले उल्लङ्घनं च बदनामी च कृतवती तथा च मुख्याधिकारिणा सह स्वस्य अस्पष्टसम्बन्धस्य विषये अश्लील-अफवाः कृतवती सा स्वस्य अधिकारस्य रक्षणार्थं पुलिसं मुकदमान् आहूतवती अस्ति।

ब्लोगरस्य मते जुलैमासस्य आरम्भे मानवसंसाधनस्य महाप्रबन्धिका तस्याः कृते कम्पनीयाः फेइशु इत्यस्य माध्यमेन कश्चन जानी-बुझकर प्रसारितवती उल्लङ्घनसामग्री प्रेषितवान्, सा च ताडितस्वरेण प्रतिक्रियाम् अददात्

ब्लोगर् इत्यनेन व्यक्तं यत् सा अन्यपक्षस्य आदरं करोति, नेतृत्वं च पृष्टवती यत् कोऽपि अधिकारस्य उल्लङ्घनं करोति, आन्तरिकरूपेण अफवाः प्रसारयति च इति ज्ञातुम्, परन्तु तया प्राप्तं उत्तरं "भवता एतस्य विषये चिन्ता न कर्तव्या" इति

तदनन्तरं मानवसंसाधनेन तस्याः फेइशु-खातं कार्यस्य हस्तान्तरणं विना बलात् बन्दं कृत्वा कार्यं प्रगतिम् कर्तुं असमर्थम् अभवत् ।

यस्य उल्लङ्घकस्य अन्वेषणं दण्डः च न कृतः सः अद्यापि अन्तर्जालद्वारा उल्लङ्घनं बदनामी च करोति, नेझा ऑटोमोबाइलस्य मुख्याधिकारिणा सह तस्य अस्पष्टः सम्बन्धः अस्ति इति अश्लील-अफवाः च करोति।तथा च सा बहुवारं निजीसन्देशद्वारा स्वस्य सामाजिकमण्डलेन सह सम्पर्कं कृतवती अस्ति।

ब्लोगरः पृष्ठभागसञ्चारमाध्यमेन बहुवारं संवादं कृत्वा निबन्धनस्य अन्वेषणस्य च अनुरोधं कृतवान्, परन्तु किमपि प्रतिक्रियां सहकार्यं वा प्राप्तुं असमर्थः अभवत्, अतः सः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं कानूनी उपायान् कर्तुं निश्चयं कृतवान्

ब्लोगर् इत्यनेन उक्तं यत् अद्यैव सा जनसुरक्षा-अङ्गानाम् समक्षं सूचनां दत्त्वा न्यायालये मुकदमा दाखिलवती यत् कम्पनीयाः श्रमसम्बन्धस्य अवैधसमाप्तिः, कार्यस्य कृते बृहत् अग्रिम-प्रतिपूर्ति-विलम्बः, अफवाः अन्वेषणं दण्डं च कर्तुं सहकार्यं कर्तुं न अस्वीकृतवान् इति उल्लङ्घकः ।

अहम् अधुना मम वैध-अधिकारस्य हितस्य च रक्षणार्थं न्यायिक-प्रक्रियायां आधिकारिकतया प्रविष्टः अस्मि, अहं नेझा-आटोमोबाइल-इत्यस्मै अपि आग्रहं कर्तुम् इच्छामि यत् ते कानूनी-दलेन न्यायिक-अधिकारिभिः सह सहकार्यं कुर्वन्तु, येन तेषां कानूनी-दायित्वं पूर्णं भवति |.