समाचारं

xiaomi su7 प्रथमश्रेणीयाः प्राथमिकविद्यालयस्य कलापाठ्यपुस्तकेषु दृश्यते: नेत्रयोः आकर्षकं डिजाइनम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बर् १ दिनाङ्के ज्ञापितं यत् अद्य शाओमी चीनस्य विपणनविभागस्य उपमहाप्रबन्धकः रेडमी ब्राण्ड् इत्यस्य महाप्रबन्धकः वाङ्ग टेङ्गः वेइबो इत्यत्र एकं चित्रं स्थापितवान् यत्: "भयानकम्! xiaomi su7 प्रथमश्रेणीयाः कलापाठ्यपुस्तके दृश्यते।"

चित्रात् न्याय्यं चेत्, xiaomi su7 bay blue इत्यस्य आकृतिः people's fine arts publishing house इत्यनेन प्रकाशितस्य प्रथमश्रेणीयाः "model·art" इत्यस्य प्रथमखण्डे दृश्यते, यत् कलाचित्रेषु अतीव दृष्टिगोचरम् अस्ति

इति गम्यतेxiaomi su7 इत्यस्य डिजाइनः मुख्यनिर्मातृणा li tianyuan (पूर्वं bmw इत्यस्य विश्वे प्रथमः चीनीयः डिजाइनरः, प्रतिनिधिकार्यः: bmw ix) इत्यस्य नेतृत्वे डिजाइनदलात् आगच्छति

बाह्य डिजाइनस्य प्रभारी व्यक्तिः किउ जेन् (मर्सिडीज-बेन्ज जर्मनी मुख्यालयस्य पूर्ववरिष्ठबाह्यनिर्माता, प्रतिनिधिकार्यम्: मर्सिडीज-बेन्ज विजन eqxx), तथा च आन्तरिकविन्यासस्य प्रभारी व्यक्तिः शिन् मुटो (बीएमडब्ल्यू इत्यस्य पूर्ववरिष्ठः आन्तरिकनिर्माता , प्रतिनिधि कार्य: bmw z4).

अपि,शाओमी इत्यनेन विश्वस्य शीर्षदशसु प्रसिद्धेषु कार-निर्मातृषु एकं तथा च बीएमडब्ल्यू-संस्थायाः पूर्व-उपाध्यक्षं क्रिस-बैङ्गर्-इत्येतत् अपि आमन्त्रितम्, यः प्रसिद्धस्य "एन्जेल्-आइस्"-इत्यस्य डिजाइनं कृतवान्, शाओमी-संस्थायाः कार-डिजाइन-परामर्शदातृरूपेण कार्यं कर्तुं

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे xiaomi su7 श्रृङ्खलायां २७,३०७ नूतनानि काराः वितरितानि इति कथ्यते । इदं नवम्बर २०२४ तमे वर्षे एकलक्षं xiaomi su7 श्रृङ्खला-इकायानां वितरण-लक्ष्यं समयात् पूर्वं सम्पन्नं करिष्यति, तथा च सम्पूर्णे २०२४ तमे वर्षे कुलम् १२०,००० नवीनकारानाम् वितरणस्य नूतनलक्ष्यं प्रति स्प्रिन्ट् करिष्यति