समाचारं

शेन्झेन् स्टॉक एक्सचेंज इत्यनेन २४ अर्धचालककम्पनीनां प्रदर्शनं प्रकटितम् : २० कम्पनयः लाभं प्राप्तवन्तः अनेके च स्वस्य लाभं दुगुणं कृतवन्तः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन सितम्बरमासस्य प्रथमे दिनाङ्के मीडिया-रिपोर्ट्-अनुसारं शेन्झेन्-स्टॉक-एक्सचेंजस्य आँकडानां ज्ञातं यत् २८ अगस्तपर्यन्तं शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये २,१६० सूचीबद्धकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य परिचालनपरिणामान् प्रकटितवन्तः

अर्धचालक-उद्योगे ३५ अर्धचालक-कम्पनीषु २४ प्रथमार्ध-प्रदर्शन-रिपोर्ट् घोषितवन्तः, येषु २० लाभप्रदतां प्राप्तवन्तः, येन प्रबल-वृद्धि-गतिः दृश्यते

एतेषां २४ अर्धचालककम्पनीनां कृते वर्षस्य प्रथमार्धे ७.१ अरब युआन् इति सूचीकृतकम्पनीनां भागधारकाणां कृते कुलशुद्धलाभः प्राप्तः, यत् ९९.०३% इत्यस्य महत्त्वपूर्णं वर्षे वर्षे वृद्धिः अभवत्; , वर्षे वर्षे १५१.८९% वृद्धिः अभवत् ।

एतेषु कम्पनीषु १९ कम्पनयः शुद्धलाभेषु वर्षे वर्षे वृद्धिं प्राप्तवन्तः, येषु उत्तरीयहुआचुआङ्ग्, जैक्स टेक्नोलॉजी च सहितं १४ कम्पनयः वर्षे वर्षे ३०% अधिकं शुद्धलाभवृद्धिं दृष्टवन्तःlongsys, changchuan technology, quanzhi technology, tongfu microelectronics इत्यादीनां १० कम्पनीनां शुद्धलाभवृद्धिः वर्षे वर्षे शतप्रतिशतम् अतिक्रान्तवती

तेषु उत्तर-हुआचुआङ्ग-संस्थायाः प्रथमार्धे १२.३३५ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ४६.३८% शुद्धलाभः २.७८१ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् वर्षे वर्षे ५४.५४% वृद्धिः अभवत्

अर्धचालकभण्डारण-उद्योगस्य महत्त्वपूर्णपुनर्प्राप्तेः लाभः longsys इत्यनेन प्राप्तः लाभेषु ।

चाङ्गचुआन् प्रौद्योगिक्याः वर्षस्य प्रथमार्धे १.५२८ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १००.४६% वृद्धिः अभवत्, शुद्धलाभः २१५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ९४९.२९% वृद्धिः अभवत्