समाचारं

अमेरिकी-अन्तरिक्षयानस्य वर्षद्वयात् पूर्वं ग्रह-प्रभाव-परीक्षायाः कारणेन शतशः वर्षाणि यावत् उल्का-वृष्टिः अभवत् स्यात् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

fast technology news on september 1st, इदं ज्ञातं यत् एकस्मिन् नूतने अध्ययने ज्ञातं यत् यदा नासा-संस्थायाः “double asteroid redirection test” इति अन्तरिक्षयानेन 2022 तमे वर्षे पृथिव्याः समीपस्थं क्षुद्रग्रहं प्रभावितं भवति तदा उत्पन्नाः शिलाखण्डाः may forming a man-made meteor shower that can stay for 100 years .

संशोधनेन तत् ज्ञायतेएते खण्डाः १० तः ३० वर्षाणाम् अन्तः पृथिव्याः मंगलस्य च समीपं गत्वा वायुमण्डलं प्रविश्य दृश्यमानाः उल्काः उत्पादयिष्यन्ति ।

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के एव नासा-संस्थायाः पृथिव्याः समीपे १६० मीटर् व्यासस्य डेमोवर्स् इति क्षुद्रग्रहे गतिजशक्तिः कार्यान्वितुं "डबल एस्टेरोइड् रिडायरेक्शन टेस्ट् (dart)" इति अन्तरिक्षयानस्य उपयोगः कृतः इति कथ्यते

अस्य प्रयोगस्य उद्देश्यं गतिजशक्तिप्रहारद्वारा क्षुद्रग्रहाणां कक्षां परिवर्तयितुं प्रयत्नः करणीयः, तस्मात् पृथिव्याः क्षुद्रग्रहप्रहारस्य खतरे रक्षणं भवति

तस्मिन् समये विश्वस्य प्रायः सर्वाणि प्रमुखाणि अन्तरिक्षदूरबीणानि एतां प्रक्रियां अवलोकितवन्तः ।

डेमोवर्स-क्षुद्रग्रहस्य प्रभावस्य अनन्तरं "विशालः गड्ढा" प्रादुर्भूतः ।आघातशिलाप्रवाहः अन्तरिक्षे स्फुटितवान्, उज्ज्वलविकिरणं दर्शयन् ।

नासा-संस्थायाः कथनमस्ति यत् हबल-अन्तरिक्ष-दूरदर्शनेन गृहीतानाम् चित्राणां अनुसारं अस्य क्षुद्रग्रहस्य प्रकाशः आघातस्य अनन्तरं त्रिगुणीकृतः अभवत् ।

वैज्ञानिकाः अनुमानयन्ति यत् अस्य आघातेन डायमोर्फोस् इत्यस्य कक्षायां ७ निमेषाः परिवर्तनं भविष्यति ।

आघातात् ११ सेकेण्ड् पूर्वं, लक्ष्यात् ६८ किलोमीटर् दूरे