समाचारं

चाइना मोबाईलस्य उच्चावृत्ति-उत्पीडन-कॉल-संरक्षण-सेवायाः उपयोक्तृणां संख्या ३० कोटिभ्यः अधिका अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर्-मासस्य प्रथमे दिनाङ्के ज्ञापितं यत् चाइना मोबाईल् इत्यनेन २०१९ तमे वर्षे राष्ट्रव्यापिरूपेण उच्च-आवृत्ति-उत्पीडन-कॉल-संरक्षण-कार्यं प्रारब्धम् ।पञ्चवर्षेभ्यः कार्यस्य अनन्तरं अस्य कार्यस्य उपयोक्तृणां संख्या ३० कोटिभ्यः अधिका अभवत्

चाइना मोबाईलस्य उच्च-आवृत्ति-उत्पीडन-कॉल-संरक्षण-सेवा चाइना-मोबाइल-द्वारा प्रदत्ता निःशुल्क-सेवा अस्ति, यत् उपयोक्तृभ्यः विकारं न कुर्वन्तु इति सेवां प्रदातुं क्लाउड्-इण्टरसेप्शन-प्रौद्योगिक्याः उपयोगं करोति ।

रिपोर्ट्-अनुसारं चाइना मोबाईलस्य उच्च-आवृत्ति-उत्पीडन-कॉल-संरक्षण-सेवा एकः निःशुल्क-सेवा अस्ति, या उपयोक्तृभ्यः उत्पीडन-कॉल-अवरोध-सेवाः प्रदातुं क्लाउड्-इण्टरसेप्शन-प्रौद्योगिक्याः उपयोगं करोति, ते एप्-इत्येतत् संस्थापयित्वा विना उत्पीडनं निवारयितुं शक्नुवन्ति पाठसन्देशद्वारा 10086 यावत् ktfsr .

इयं सेवा संचारबृहदत्तांशस्य, चिह्नस्य पीतपृष्ठस्य च सूचनायाः आधारेण गतिशीलरूपेण उत्पन्नस्य उत्पीडनस्य दूरभाषसङ्ख्यायाः आँकडाधारस्य उपयोगं करोति, तथा च कॉलबैकसत्यापनपरिणामानां आधारेण मेघे वास्तविकसमये विभिन्नानां उच्च-आवृत्ति-उत्पीडन-कॉलानाम् न्यायं कर्तुं, अवरोधनं च करोति, तथा च उपयोक्तृभ्यः अवरोधस्य सूचनां ददाति mms अथवा wechat इत्यस्य उपयोगेन परिणामाः भवन्ति।

उपयोक्तारः "china mobile high frequency harassment call protection" इति आधिकारिकखाते सेटिंग्स् अपि अनुकूलितुं शक्नुवन्ति, यत्र ब्लैकलिस्ट्, श्वेतसूची, उत्पीडन-अवरोध-सेटिंग्स्, कस्टम्-सङ्ख्या-खण्डाः इत्यादयः सन्ति

आईटी हाउस् इत्यनेन पृष्टं यत् २०२४ तमस्य वर्षस्य जुलैमासे चाइना मोबाईल् इत्यस्य कुलमोबाइलव्यापारग्राहकाः प्रायः १.०००८१५ अरबः आसन्, यस्य अर्थः अस्ति यत् चाइना मोबाईल् इत्यस्य मोबाईलफोन उपयोक्तृणां प्रायः १/३ भागः एतत् विशेषतां सक्रियं कृतवान्