समाचारं

ज़ेङ्ग युकुन् इत्यनेन शक्तिबैटरीसुरक्षामानकानां कृते निरपेक्षलालरेखायाः स्थापनायाः आह्वानं कृतम्: प्रतिस्पर्धां एकपार्श्वे स्थापयित्वा उपभोक्तृसुरक्षामानकान् प्रथमं स्थापयतु।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य उद्घाटितस्य २०२४ तमस्य वर्षस्य विश्वशक्तिबैटरीसम्मेलने catl इत्यस्य अध्यक्षः zeng yuqun इत्यनेन भाषणं कृतम् इति it house इत्यनेन सितम्बर् १ दिनाङ्के ज्ञापितम्।

ज़ेङ्ग युकुन् इत्यस्य मतं यत् शक्तिबैटरी उद्योगः उच्चस्तरीयविकासस्य चरणे प्रवेशं कर्तुं अर्हति, उच्चसुरक्षा च उद्योगस्य स्थायिविकासस्य जीवनरेखा अस्ति शक्ति-बैटरी-अग्नि-आदि-विषयेषु सः मन्यते यत् वर्तमानकाले विपण्यां विद्यमानानाम् केषाञ्चन शक्ति-बैटरी-इत्यस्य सुरक्षा-कारकं पर्याप्तं दूरम् अस्ति । सः सुरक्षामानकानां कृते निरपेक्षलालरेखानां स्थापनायाः आह्वानं कृतवान्, "प्रतिस्पर्धां पार्श्वे स्थापयित्वा उपभोक्तृसुरक्षामानकान् प्रथमस्थाने स्थापयित्वा" इति ।

ज़ेङ्ग युकुन् इत्यनेन ठोस अवस्थायाः बैटरीणां वर्तमान उष्णस्थानानां उल्लेखः अपि कृतः यत् ठोस अवस्थायाः बैटरीणां कुञ्जी सामग्रीः रासायनिकप्रणाल्याः च सन्ति, येषु सॉफ्ट-पैक् बैटरी, बेलनाकारबैटरी इत्यादयः तान्त्रिकमार्गाः सन्ति अन्तरफलकसमस्या अर्थात् कणानां मध्ये आयनसञ्चारः । "वयं प्रौद्योगिकीम्, निर्माणपरिपक्वतां च १-९ मूल्याङ्कनप्रणालीरूपेण उपयुञ्ज्महे। catl इत्यस्य सर्व-ठोस-स्थिति-बैटरी-अनुसन्धानं विकासं च सम्प्रति 4 स्तरस्य अस्ति।"

ज़ेङ्ग युकुन् इत्यनेन प्रदर्शितेन पीपीटी इत्यनेन ज्ञातं यत् catl बैटरीभिः सुसज्जितं evtol २०२४ तमस्य वर्षस्य अन्ते प्रथमं उड्डयनं करिष्यति ।

२०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनं सिचुआन्-प्रान्तस्य यिबिन्-नगरे सितम्बर्-मासस्य प्रथमदिनात् द्वितीयपर्यन्तं भविष्यति । संयुक्त अरब अमीरातः अस्य सम्मेलनस्य अतिथिदेशरूपेण कार्यं करिष्यति प्रायः ४०० अतिथयः catl, byd, tesla इत्यादीनां १८० तः अधिकाः कम्पनयः सत्तातः ७० तः अधिकाः अतिथयः स्वस्य भागग्रहणस्य पुष्टिं कृतवन्तः बैटरी तथा नवीन ऊर्जा वाहन उद्योग श्रृङ्खला कम्पनीभिः उपस्थितिः स्वस्य अभिप्रायस्य पुष्टिः कृता अस्ति %।

सम्मेलने ६ विशेषसम्मेलनानि, २ ऑनलाइन लाइव साक्षात्काराः, उपलब्धिप्रदर्शनम् इत्यादीनि कार्याणि भविष्यन्ति। सूचना अस्ति यत् विशेषसमागमे मुख्यतया उन्नतबैटरी-अग्रे-दृष्टि-प्रौद्योगिकी, नवीन-ऊर्जा-भण्डारणम्, नवीन-ऊर्जा-उद्योग-शृङ्खला-आपूर्ति-शृङ्खला, विद्युत्-बैटरी-विनियमाः मानकानि च इत्यादयः सन्ति, तथा च शक्ति-सदृशानां अत्याधुनिक-प्रौद्योगिकी-अनुप्रयोग-परिदृश्यानां प्रदर्शने केन्द्रीभूता भविष्यति उपकरणानि, न्यून-उच्चतायाः अर्थव्यवस्था, मानवरूपिणः रोबोट्, विद्युत्-जहाजाः च ।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य विश्वशक्तिबैटरीसम्मेलनं गतवर्षस्य ८ जूनतः ११ पर्यन्तं सिचुआन्-नगरस्य यिबिन्-नगरे आयोजितम् आसीत् technologys represented by power batteries अत्र ५३ ऊर्जा उद्योगपरियोजनानि, ५ केन्द्रीय-स्थानीयसहकार्यं उद्योगसङ्गठनसहकार्यपरियोजनानि, ६ नवीनाः अनुसंधानविकासमञ्चपरियोजनानि च सन्ति