समाचारं

iphone 16 शीघ्रमेव प्रदर्शितं भविष्यति! फलशृङ्खलास्प्रिन्ट् : दिनरात्रौ द्वयोः पालियोः कार्यं कुर्वन्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 1, मीडिया समाचारानुसारं,यतः एप्पल् नूतनं iphone 16 इत्येतत् १० सितम्बर् दिनाङ्के विमोचयितुम् उद्यतः अस्ति, तस्मात् तस्य आपूर्तिकर्ताः तीव्रं अन्तिमस्प्रिन्ट् चरणं प्रविष्टवन्तः, नूतनस्य उत्पादस्य सुचारुतया प्रक्षेपणं सुनिश्चित्य घण्टायाः परितः द्वयोः पालियोः कार्यं कुर्वन्ति

समाचारानुसारं झेङ्गझौनगरस्य फॉक्सकॉन्-नियुक्तिकेन्द्रस्य बहिः साक्षात्कारस्य प्रतीक्षमाणाः श्रमिकाः अपि दीर्घपङ्क्तौ पङ्क्तिबद्धाः सन्ति, येषु प्रतिघण्टां २७ युआन् यावत् प्रतिघण्टां वेतनं, ८५०० युआन् यावत् छूटपुरस्कारः च प्राप्यते

झेङ्गझौ फॉक्सकोन् इत्यस्य भर्तीसार्वजनिकलेखे पूर्वघोषणायां ज्ञातं यत् अस्मिन् वर्षे छूटकार्यकर्तृभ्यः ये मासत्रयं कार्यं कुर्वन्ति ते २२,५०० युआन् यावत् प्राप्तुं शक्नुवन्ति, यदा तु उच्चमूल्येन घण्टाकर्मचारिणः ये मासे २८० घण्टाः कार्यं कुर्वन्ति ते ७,८४० युआन् यावत् प्राप्तुं शक्नुवन्ति।

झेङ्गझौ फॉक्सकोन् इत्यत्र १० वर्षाणाम् अधिकं समयं कार्यं कृतवन्तः रेखानेतारः अवदन् यत् तेषां सर्वाधिकं सहजं भावः अद्यतने "जनानाम् अभावः, बहुभ्यः आपूर्तिकर्ताभ्यः जनानां बृहत् अभावः" इति अपि पुष्टिः अभवत् यत् समग्ररूपेण नियुक्तानां श्रमिकाणां संख्या कारखानेन अस्मिन् वर्षे गतवर्षम् अतिक्रान्तम् अस्ति।

कारखानानां कर्मचारिणः सामान्यतया यत् उल्लेखं कुर्वन्ति स्म तत् "कर्मचारिणां अभावः", "क्लान्तता", "अतिरिक्तसमयस्य कार्यम्" च ।

तदतिरिक्तं एप्पल्-कम्पनी iphone 16-श्रृङ्खलायाः प्रेषण-अपेक्षायाः विषये अतीव आशावादी अस्ति, यस्याः ९० मिलियन-यूनिट्-पर्यन्तं भवितुं शक्यते, यत् गतवर्षस्य समानकालस्य अपेक्षया १०% अधिकं वृद्धिः अस्ति