समाचारं

जर्मनजनाः सर्वकारीयनीतिविरोधाय सङ्घटनं कृत्वा रूस-युक्रेन-सङ्घर्षस्य शान्तिपूर्णसमाधानस्य आह्वानं कृतवन्तः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य प्रसारणेन प्रभावितः जर्मनी-देशस्य अर्थव्यवस्था अन्तिमेषु वर्षेषु दुर्बलतां प्राप्तवती, महङ्गानि वर्धितानि, रूस-युक्रेन-सङ्घर्षे जर्मनी-सर्वकारस्य अग्रे सैन्यहस्तक्षेपेण जनसमूहः अधिकाधिकं असन्तुष्टः अभवत् सेप्टेम्बर्-मासस्य प्रथमदिनाङ्कः जर्मनीदेशस्य “युद्धविरोधिदिवसः” अस्ति । अगस्तमासस्य ३१ दिनाङ्कात् सेप्टेम्बर्-मासस्य १ दिनाङ्कपर्यन्तं जर्मनी-देशस्य अनेकस्थानेषु जर्मनी-सर्वकारस्य सैन्य-विदेश-नीतीनां विरोधाय, द्वन्द्वस्य शान्तिपूर्ण-निराकरणस्य आह्वानार्थं च बृहत्-प्रमाणेन युद्धविरोधी-सभाः आयोजिताः

३१ अगस्तदिनाङ्के स्थानीयसमये अपराह्णे जर्मनीदेशस्य सर्वेभ्यः देशेभ्यः शतशः जनाः डसेल्डोर्फ्-नगरस्य केन्द्रे समागताः । आन्दोलनकारिणः युद्धविरोधिचिह्नानि धारयित्वा शान्तिस्य आह्वानं प्रकटयितुं नारान् च कृतवन्तः।

मुख्यालयस्य संवाददाता यू पेङ्गः - मम पृष्ठतः आन्दोलनकारिणः वैश्विकस्थितेः विषये स्वस्य गहनचिन्ताम् विशेषतः यूरोपे विश्वे च वर्तमानतनावस्य विषये स्वस्य चिन्ताम् प्रसारयितुं शान्तिपूर्णसाधनानाम् उपयोगं कुर्वन्ति। ज्ञातव्यं यत् एषः मार्गः न केवलं युद्धविरोधी कार्यवाही आसीत्, अपितु अन्तर्राष्ट्रीयसमुदायस्य आह्वानम् अपि आसीत्, यत्र नेतारः संवादेन कूटनीतिद्वारा च द्वन्द्वस्य समाधानं कर्तुं आह्वयन्ति स्म

आन्दोलनकारी इसाबेल् कैसेल् : वयं आशास्महे यत् अस्माकं यूरोपीय-परिजनेन सह सम्पूर्ण-विश्वेन सह च शान्तिपूर्णं सुसम्बन्धं स्थापयितुं शक्नुमः इति मम मतं यत् रूस-देशः अपि यूरोपस्य भागः अस्ति, यूरेशियन-देशस्य च उत्तम-सम्बन्धान् स्थापयितुं अपि आशास्महे |. परन्तु जर्मनी-सर्वकारेण [रूस-देशेन सह] सर्वाणि कूटनीति-कार्यं एकप्रकारेण समाप्तम्, यत् लज्जाजनकम्, ते च युक्रेन-देशं प्रति शस्त्राणि प्रेषयित्वा अग्नौ इन्धनं योजयन्ति |.

रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य जर्मनी-देशः युक्रेन-देशाय शस्त्राणि प्रदाति एव । सम्प्रति जर्मनीदेशः युक्रेनदेशस्य द्वितीयः बृहत्तमः शस्त्रसप्लायरः अभवत्, अमेरिकादेशस्य पश्चात् द्वितीयः अस्ति । अमेरिका-नाटो-देशयोः आश्रयेण रूस-युक्रेनयोः मध्ये द्वन्द्वः तीव्रः अभवत् । युद्धविरोधिनो बहवः जनाः चिन्तयन्ति यत् वर्धमानः संघर्षः विस्तृततरं जोखिमं जनयिष्यति इति ।

जुलैमासे नाटो-शिखरसम्मेलने जर्मनी-सर्वकारेण घोषितं यत् अमेरिका-देशः २०२६ तः आरभ्य जर्मनी-देशे दीर्घदूरपर्यन्तं शस्त्राणि प्रयोक्ष्यति, येन जर्मनी-देशस्य सर्वेषु वर्गेषु प्रबल-अस्वस्थता उत्पन्ना

आन्दोलनकारी मोना अलन्या : जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणास्त्रनियोजनेन रूसदेशेन सह संघर्षः अधिकं वर्धते यदि युद्धं अधिकं वर्धते तर्हि जर्मनीदेशः बम्बप्रहारस्य लक्ष्यं भविष्यति।