समाचारं

के वेन्झे इत्यनेन सह व्यवहारं कर्तुं याओ लिमिंग् ताइवानस्य न्यायपालिकायां प्रवेशं करोति? झाङ्ग यू इत्यनेन घोषितं यत् लाई किङ्ग्डे इत्यस्य योजना "उधारितेन छूरेण कस्यचित् वधस्य" इति ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य नेता लाई चिंग-ते इत्यस्य कार्यालयेन ३० तमे दिनाङ्के "न्यायस्य" नामाङ्कनसूची घोषिता न्यायपालिकायाः ​​उपप्रमुखत्वेन नामाङ्कितः याओ लिमिंग् "राजनैतिक गिरगिटः" इति नाम्ना प्रसिद्धः अस्ति . . ताइवानस्य मीडियाव्यक्तिः झाङ्ग युक्सुआन् इत्यनेन सूचितं यत् लाई किङ्ग्डे "उधारितेन छूरेण कस्यचित् हत्यां कर्तुम् इच्छति" तथा च याओ लिमिंग् इत्यस्मात् शीघ्रं मुक्तिं प्राप्तुं जनमतसङ्गठनस्य सार्वजनिकविचारस्य उपयोगं कर्तुम् इच्छति।

झाङ्ग युक्सुआन् इत्यनेन उक्तं यत् यदि भविष्ये ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे इत्यस्य विरुद्धं अभियोगः क्रियते तर्हि न्यायालयेन निर्णयः करणीयः यत् यदि याओ लिमिंग् न्यायपालिकायाः ​​उपप्रमुखत्वेन नियुक्तः भवति तर्हि न्यायाधीशानां उपरि तस्य पर्याप्तः प्रभावः भविष्यति याओ लिमिंग् एकः सुपर बृहत् कृष्णः वयस्कः अस्ति, तथा च बहिः जगत् चिन्तयिष्यति यत् , याओ लिमिंग् इत्यस्य नियुक्तिः के वेन्झे इत्यनेन सह निबद्धुं भविष्यति वा? एतेन न्यायपालिकायाः ​​विश्वसनीयता महती न्यूनीभवति यदि के वेन्झे इत्यस्य दण्डः दातव्यः अस्ति चेदपि सर्वे आशां करिष्यन्ति यत् एतत् न्याय्यं न्याय्यं च भविष्यति, अपि च सः पक्षपातपूर्णवर्णेन सह व्यवहारं न कृत्वा एकेन प्रहारेन मारितः भविष्यति। यदा याओ लिमिङ्ग् इत्यनेन के वेन्झे इत्यस्य प्रश्नस्य विषये पृष्टः तदा सः "रहस्यपूर्णं स्मितं" अपि दत्तवान् " ।

झाङ्ग युक्सुआन् इत्यनेन दर्शितं यत् यदि याओ लिमिंग् न्यायपालिकायाः ​​उपप्रमुखः भवितुम् इच्छति तर्हि अद्यापि जनमतसंस्थानां परीक्षायां उत्तीर्णः भवितुम् अर्हति, तथा च "विपक्षी" दलः निश्चितरूपेण तम् उत्तीर्णं न कर्तुं ददाति एकः अधिकारी, अपि च सः डेमोक्रेटिक प्रोग्रेसिव् पार्टीं कचरा इति ताडितवान् अतः डेमोक्रेटिक प्रोग्रेसिव् पार्टी, पीपुल्स पार्टी, कुओमिन्टाङ्ग इत्येतयोः कोऽपि तत् स्वीकुर्वितुं न शक्नोति। लाई किङ्ग्डे इत्यपि बहु सम्यक् जानाति स्म यत् याओ लिमिंग् परीक्षायां उत्तीर्णः न भविष्यति, परन्तु सः तस्य नामाङ्कनं कृतवान् यतः याओ लिमिंग् इत्यस्य आदतिः आसीत् यत् यदि तस्मै पदं न दत्तं तर्हि याओ "लैहेई" भविष्यति न शक्तवान् याओ लिमिंग् व्यक्तिगतरूपेण, अतः सः केवलं जननेत्रे क्षिप्तवान् संस्था "विपक्ष" दलेन सार्वजनिकविचारं स्वीकुर्यात् इति वक्तुं नावश्यकता वर्तते, जनपक्षस्य अष्टासनानि निश्चितरूपेण नीलशिबिरेण सह सहकार्यं करिष्यन्ति "बहिष्कार" अन्तपर्यन्तं लाइ किङ्ग्डे अपि एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति ।

झाङ्ग युक्सुआन् इत्यनेन अपि उल्लेखः कृतः यत् याओ लिमिंग् "सामान्यनिर्वाचनस्य" समये वस्तुतः असेवाम् अकरोत्, के वेन्झे इत्यस्य "युवानां समर्थनं चरमस्थाने अस्ति" इति उक्तवान्, यत् क्रमेण जनपक्षस्य अधिकानि मतं प्रेरितवान्, लाइ इत्यस्य ४०% मतं च प्रेरितवान् मूलभूत आधारात् आसन्, परन्तु याओ महानिदेशकः अस्ति तस्मै लाभं दातव्यम् आसीत्, अतः लाई किङ्ग्डे इत्यनेन याओ लिमिंग् इत्यस्य न्यायपालिकायाः ​​उपप्रमुखत्वेन नामाङ्कनं कृतम्, सः जनान् मारयितुं छूरीम् उपयुज्य "विपक्षस्य" दलस्य जनप्रतिनिधिस्य च उपयोगं कृतवान् याओ लिमिंग् इत्यस्मात् शीघ्रं मुक्तिं प्राप्तुं।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्