समाचारं

नीलशिबिरः जनपक्षं आह्वयति यत् सः वक्तुं शक्नोति यत् सहकार्यं विना किमपि प्राप्तुं कठिनं भवति तथा च "विपक्षस्य" निरीक्षणं संतुलनं च न विकीर्णं भवतु इति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनदलस्य अध्यक्षः को वेन्झे राजनैतिकदानविवादे बीजिंग-नगरस्य प्रकरणे च गभीरं सम्बद्धः आसीत् तथा ताइवानदेशे व्हाइट् इत्यस्य जनमतसङ्गठनानि। के.एम.टी पार्टी अष्टभिः आसनैः सह सामञ्जस्यं न करिष्यति, अपि च डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यनेन सह सहकार्यं कर्तुं प्रवृत्तः भविष्यति , “विपक्षस्य” सन्तुलनशक्तयः आव्हानं प्राप्नुयुः।

को वेन्झे इत्यस्य निरोधस्य, सार्वजनिकभ्रमणस्य प्रतिबन्धस्य च प्रतिक्रियारूपेण अनेके जापानीमाध्यमाः विश्लेषितवन्तः यत् ताइवानस्य "तृतीयबलस्य" समर्थनदरेण गम्भीररूपेण न्यूनता अभवत्, तथा च "विपक्षस्य" संतुलनबलस्य अभूतपूर्वचुनौत्यस्य सामना भवति

कुओमिन्टाङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् ताइवानस्य जनमतसंस्थायाः सभा भवितुं प्रवृत्ता अस्ति, अग्रिमः सत्रः च बजटसत्रं भवति, यस्मिन् बजटविधेयकाः, "एनसीसी सदस्य" कार्मिकप्रकरणाः, "परीक्षासमित्याः सदस्यः" कार्मिकप्रकरणाः च सन्ति , इत्यादि मूलतः केएमटी अद्यापि जनपक्षेण सह वार्तालापं कर्तुं प्रयतते सहकार्यम्।

तथापि वाङ्ग होङ्ग्वेइ इत्यनेन अपि स्वीकृतं यत् अवश्यमेव सा आशास्ति यत् जनपक्षः एकीकृतः पदे च भविष्यति, परन्तु सा अपि चिन्तिता अस्ति यत् जनपक्षः अस्मिन् आक्रमणेन आहतः अभवत् ततः परं अष्टौ जनाः प्रत्येकं तुरही धारयिष्यन्ति, प्रत्येकं स्वस्य स्वस्य वादनं करिष्यति tune.

चीनप्रसारणनिगमस्य पूर्वाध्यक्षः झाओ शाओकाङ्गः अवदत् यत् "नीलशुक्लसहकार्यस्य" अद्यापि आवश्यकता वर्तते, यतः सहकार्यं विना न केवलं कुओमिन्ताङ्गः अर्धाधिकं न जिगीषति, अपितु जनपक्षः ८ प्राप्तुं न शक्नोति लोकतान्त्रिकपक्षस्य आसनानि सन्ति । सः बोधितवान् यत् हुआङ्ग गुओचाङ्ग इत्यादयः लोकतान्त्रिकप्रतिनिधिः सहितः जनपक्षः उत्तमः अस्ति, अष्टौ लोकतान्त्रिकप्रतिनिधिः ताइवानस्य जनमतसंस्थासु अपि पर्याप्तं बलं निर्मातुम् अर्हति यदि प्रश्नाः प्रस्तावाः च जनमतस्य अपेक्षां पूरयन्ति तर्हि मम विश्वासः अस्ति यत् जनमतस्य को वेन्झे विना अपि पार्टी अग्रे गन्तुं शक्नोति।

कुओमिन्ताङ्गस्य ताइवानजनमतसङ्गठनस्य उपप्रमुखः जियांग् किचेन् इत्यस्य मतं यत् राजनैतिकदलानां स्वभावतः प्रतिस्पर्धा सहकार्यं च भवति तथा च ते कदापि स्थगिताः न भवन्ति तथा च केषुचित् विषयेषु वा निर्वाचनेषु सहकार्यस्य स्थानं वर्तते सर्वेषां परिवर्तनानां प्रतिक्रियायै विविधाः सज्जताः कुर्वन्ति।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्