समाचारं

एकः विद्यालयः, एकः नीतिः, जलप्रलयेन प्रभावितेषु अनेकेषु स्थानेषु विद्यालयाः यथानिर्धारितं पुनः उद्घाटयन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे जलप्रलयस्य ऋतुतः आरभ्य देशस्य १७ प्रान्तेषु केचन विद्यालयाः जलप्रलयस्य परिस्थित्याः कारणेन भिन्न-भिन्न-प्रमाणेन क्षतिग्रस्ताः अभवन् सुनिश्चितं कुर्वन्तु यत् छात्राः पतने यथानिर्धारितं विद्यालयं आरभुं शक्नुवन्ति।

हुनान्-नगरस्य पिंगजियाङ्ग-नगरस्य किमिङ्ग-मध्यविद्यालयः पिंगजियाङ्ग-मण्डलस्य बृहत्तमः नववर्षीयः सुसंगतः विद्यालयः अस्ति ।

पिंगजियाङ्ग किमिंग् मध्यविद्यालये सप्तमश्रेणीयाः छात्रः ओउयांग् केकिङ्ग् : क्रीडाङ्गणं सर्वथा नवीनम् अस्ति, शिक्षणभवने उपकरणानि च सर्वथा नवीनाः सन्ति सम्पूर्णं विद्यालयं मम कृते सुव्यवस्थितं स्वच्छं च अनुभवति।

परन्तु विद्यालयद्वारे जलप्रलयचिह्नं जलप्रलयस्य ऊर्ध्वतां स्पष्टतया अभिलेखयति । जुलैमासस्य आरम्भे निरन्तरं प्रचण्डवृष्ट्या सम्पूर्णं किमिङ्गमध्यविद्यालयं त्रिदिनानि यावत् जलेन सिक्तं जातम्, येन विद्यालयस्य विद्युत्वितरणं, जलप्रदायः, शिक्षणसुविधाः, क्रीडास्थलानि च गम्भीरक्षतिः अभवत्

जलप्रलयस्य निवृत्तेः अनन्तरं विद्यालयेन तत्क्षणमेव संकायस्य, कर्मचारिणां, स्वयंसेवकानां च आयोजनं कृत्वा जलप्रलयः, गादविच्छेदनं, परिसरस्य कीटाणुशोधनं, पर्यावरणसफाई इत्यादीनां कार्याणां आयोजनं कृतम्, स्थानीयसर्वकारेण आपदाोत्तरमरम्मतार्थं विद्यालये स्थापनदलानां समन्वयः अपि कृतः। अगस्तमासस्य २५ दिनाङ्के परिसरस्य जीर्णोद्धारकार्यं सम्पन्नम् । स्थानीयगृहनिर्माणपर्यावरणसंरक्षणविभागैः अपि जलप्लावितविद्यालयभवनानां व्यापकनिरीक्षणार्थं विशेषदलानां आयोजनं कृतम्।

समाचारानुसारं हुनान्-नगरस्य २,२१६ विद्यालयेषु जलप्रलयेन क्षतिः अभवत्, शरदऋतौ २२१० विद्यालयाः सामान्यतया पुनः उद्घाटयितुं शक्नुवन्ति । अत्र कुलम् ६ प्राथमिक-माध्यमिक-विद्यालयाः (बालवाड़ी-सहिताः) सन्ति येषां शरदऋतौ आपदायाः कारणेन गम्भीरक्षतिः भवितुं न शक्यते तथा च विद्यालयेषु छात्राणां लघुपरिमाणेन परिवेशेषु अध्ययनार्थं सम्यक् व्यवस्था कृता अस्ति विद्यालयेषु, ते च यथानिर्धारितं सेप्टेम्बर्-मासस्य प्रथमे दिने नामाङ्कनं कर्तुं शक्नुवन्ति।

अस्मिन् वर्षे जुलाईमासस्य मध्यभागे प्रचण्डवृष्ट्या प्रभाविताः हेनान्-प्रान्तस्य डेङ्गझौ-नगरस्य ६४ प्राथमिक-माध्यमिकविद्यालयेषु भिन्न-भिन्न-प्रमाणेन क्षतिः अभवत् । ग्रीष्मकाले विद्यालयैः अनुरक्षणं वर्धितम् विद्यालयवर्षस्य आरम्भस्य पूर्वसंध्यायां स्वास्थ्यविभागेन प्रभावितविद्यालयानाम् व्यापकं कीटाणुशोधनं कीटाणुनाशकं च कृतम्।

हेनान् प्रान्तस्य डेङ्गझौ-नगरस्य लिउजी-नगरस्य केन्द्रीयविद्यालयस्य प्राचार्यः याओ रुइपेङ्गः : आपदायाः अनन्तरं वयं सक्रियरूपेण धनस्य समन्वयं कृतवन्तः, विद्यालयभवनस्य सुदृढीकरणं, मरम्मतं च कृतवन्तः, शिक्षणसाधनानाम् अद्यतनीकरणं कृतवन्तः, नवीनाः मेजः, कुर्सीः, बेन्चः च क्रीतवन्तः। आपदाग्रस्तछात्राणां कृते गृहभ्रमणं कर्तुं मनोवैज्ञानिकपरामर्शं च प्रदातुं शिक्षकान् संगठयन्तु।

अगस्तमासस्य अन्ते अधिकांशः आपदाग्रस्ताः विद्यालयाः मरम्मतं पुनर्निर्माणं च सम्पन्नवन्तः येषां केषाञ्चन विद्यालयानां कृते ये न सम्पन्नाः, तेषां कृते "एकः विद्यालयः, एकः नीतिः" इति विपथनयोजना निर्मितवती यत् सर्वे छात्राः... आपदाग्रस्तक्षेत्राणि यथानिर्धारितं विद्यालयं आरभुं शक्नुवन्ति।

(सीसीटीवी संवाददातारः पान होङ्ग्क्सु, ली मोबाई, गाओ युआन्, हुनान् टीवी, हेनान् टीवी च)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया