समाचारं

अद्य आरभ्य एते नूतनाः नियमाः भवतः मम च जीवनं प्रभावितं करिष्यन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दिग्गजानां नियुक्तिविषये नियमाः" सितम्बरमासस्य प्रथमदिनात् प्रवर्तन्ते। "विनियमाः" सेवानिवृत्तानां अधिकारिणां, सेवानिवृत्तानां सार्जन्ट्-जनानाम्, सैनिकानाम् च पुनर्वास-पद्धतिं स्पष्टयन्ति सक्रियसेवातः निवृत्तेः अनन्तरं कानूनानुसारं प्रासंगिकलाभान् गारण्टीश्च भोजयन्ति।
संशोधितं "राज्यगुप्तसंरक्षणविषये चीनगणराज्यस्य कानूनस्य कार्यान्वयनविषये नियमाः" सितम्बरमासस्य प्रथमदिनात् प्रभावी भविष्यति। "विनियमाः" संजालस्य उपयोगस्य गोपनीयताप्रबन्धनं सुदृढां कुर्वन्ति एजन्सीनां यूनिटानां च कर्मचारिभिः बुद्धिमान् टर्मिनल् उत्पादानाम् उपयोगः राष्ट्रियगोपनीयताविनियमानाम् अनुपालनं कर्तव्यः, तथा च संग्रहणार्थं अगोपनीयसूचनाप्रणालीनां सूचनासाधनानाञ्च उपयोगेन प्रासंगिकविनियमानाम् उल्लङ्घनं न करिष्यति। प्रक्रियां कुर्वन्ति, राज्यगुप्तं च प्रसारयन्ति।
"अन्तर्जालस्य अनुचितप्रतिस्पर्धाविरोधिविषये अन्तरिमविनियमाः" सितम्बर्-मासस्य प्रथमदिनाङ्के प्रभावे अभवन्, यत्र आदेश-धोखाधड़ी, उत्तमसमीक्षायाः कृते नकद-छूटः, उपभोक्तृ-अधिकारस्य उल्लङ्घनं कुर्वन्तः उपयोक्तृ-विकल्पाः प्रभाविताः, मानकीकृत-प्रबन्धनस्य सुदृढीकरणाय मञ्चान् आग्रहयन्ति च मञ्चस्य अन्तः स्पर्धायाः .
"राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां दण्डविषये नियमाः" सितम्बर् १ दिनाङ्कात् प्रवर्तन्ते। "विनियमाः" राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां अवैधव्यवहारस्य विवरणं ददति तथा च तदनुरूपप्रतिबन्धानां स्पष्टीकरणं करोति, येषु षट् श्रेणयः सन्ति: चेतावनी, दोषाभिलेखः, प्रमुखदोष-अभिलेखः, अवनतिः, निष्कासनं, निष्कासनं च
राज्यकरप्रशासनेन एकीकृतराष्ट्रीयबाजारस्य निर्माणस्य सेवायै १ सितम्बर् तः आरभ्य करदातृणां पारक्षेत्रीयप्रवासस्य अधिकसुविधायै सूचना जारीकृता। सूचना स्पष्टा अस्ति तथा च चालानस्य उपयोगस्य प्रक्रियाः सरलाः सन्ति। इलेक्ट्रॉनिकचालानस्य उपयोगं कुर्वतां करदातृणां कृते सूचनाप्रणाली स्वयमेव तेषां चालानराशिं प्रवासस्थानं प्रति स्थानान्तरयति । करदातृणां सामान्यप्रवासं अवरुद्ध्य सहायतां कर्तुं सख्यं निषिद्धं इति सूचनायां बोधितम् अस्ति।
"नगरीयमूलसंरचनासंपत्तिप्रबन्धनपरिपाटाः (परीक्षणम्)" १ सितम्बर् दिनाङ्कात् प्रभावी भविष्यति। उपायाः एतत् बोधयन्ति यत् सर्वकारेण निवेशिताः निर्मिताः च नगरपालिकामूलसंरचनासम्पत्तयः कानूनानुसारं आधारभूतसंरचनानां अनुमोदनप्रक्रियाणां सख्यं अनुपालनं कुर्वन्तु, धनस्य स्रोतः सुनिश्चितं कुर्वन्तु, बजटस्य बाधाः सुदृढाः भवेयुः, सर्वकारीयऋणजोखिमान् च निवारयन्तु। नगरीयमूलसंरचनासम्पत्त्याः अवैधं अवैधं च ऋणग्रहणं यस्य प्रतिफलं नास्ति अथवा अपर्याप्तं भवति, तत् सख्यं निषिद्धं भवति, गुप्तऋणानि च न वर्धितव्यानि
ग्रामीणसडकयात्रीपरिवहनं बृहत्परिमाणं, निगमीकृतं, गहनं च परिचालनं कार्यान्वितुं प्रोत्साहयितुं "ग्रामीणमार्गयात्रीपरिवहनसञ्चालनसेवामार्गदर्शिकाः (परीक्षण)" १ सितम्बरदिनाङ्के कार्यान्विताः भविष्यन्ति। ग्रामीणमार्गयात्रीपरिवहनसञ्चालकानां मार्गयात्रीपरिवहनसञ्चालनअनुज्ञापत्रं प्राप्तुं आवश्यकता वर्तते।
"लॉटरीपुरस्कारमोचनस्य कैलिबरस्य घोषणा तथा प्रयोज्यकरकानूनानां विषये" सितम्बरमासस्य प्रथमदिनाङ्के कार्यान्विता भविष्यति। लॉटरी-विजयं यत् rmb 10,000 अधिकं न भवति तत् अस्थायीरूपेण व्यक्तिगत-आयकरात् मुक्तं भवति । कम्प्यूटर-लटरी-क्रीडायां एकस्मिन् एव क्रीडायां एकेन एव व्यक्तिना प्राप्तानां सर्वेषां पुरस्कारानां उपयोगः एकस्य विजयी आयस्य रूपेण भवति, तत्क्षणिक-लटरी-क्रीडायां तु एकस्य लॉटरी-पुरस्कारस्य उपयोगः एकस्य विजयी आयस्य रूपेण भवति
पुनः मुद्रितम् : cctv news
स्रोतः- शाण्डोङ्ग प्रान्तीयजनअभियोजकालयः
प्रतिवेदन/प्रतिक्रिया