समाचारं

रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशेन कृतानि षट् आक्रमणानि प्रतिहृतवती युक्रेनदेशेन कुलम् २४ रूसीड्रोन्-विमानाः अवरुद्धाः इति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, सितम्बर् १ चीनस्य वायस् इत्यस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ३१ दिनाङ्के उक्तं यत् विगत २४ घण्टेषु रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य आक्रमणं प्रतिहृतवती। दलेन षट् आक्रमणानि आरब्धानि । रूसस्य रक्षामन्त्रालयस्य अनुसारं कुर्स्कदिशि रूस-युक्रेनयोः युद्धे युक्रेनदेशे कुलम् ८२०० तः अधिकाः सैन्यकर्मचारिणः ७६ टङ्काः च हारिताः सन्ति
युक्रेनदेशस्य वायुसेना अगस्तमासस्य ३१ दिनाङ्के उक्तवती यत् तस्मिन् दिने प्रातःकाले रूसीसेना युक्रेनदेशस्य अनेकराज्येषु अन्यं वायुप्रहारं कृतवती। वायुसेनायाः, वायुरक्षाक्षेपणास्त्रबलस्य, इलेक्ट्रॉनिकयुद्धसेनायाः च सहकारेण युक्रेनदेशेन कुलम् २४ रूसी-ड्रोन्-विमानाः अवरुद्धाः ।
युक्रेनदेशस्य खार्किव्-प्रान्तस्य सैन्यप्रशासनेन अगस्तमासस्य ३१ दिनाङ्के ज्ञातं यत् तस्मिन् दिने खार्किव्-प्रान्तस्य उपरि रूसीसेना आक्रमणं कृतवती । रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्।
रूसी संघीय अन्वेषणसमित्या अगस्तमासस्य ३१ दिनाङ्के उक्तं यत् आतङ्कवादीनां कार्याणां विषये रूसी आपराधिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं ३० तमे दिनाङ्के बेल्गोरोड् ओब्लास्ट् इत्यत्र युक्रेनसेनायाः आक्रमणस्य विरुद्धं आपराधिकप्रकरणं उद्घाटितम्। अस्मिन् आक्रमणे पञ्च नागरिकाः मृताः, न्यूनातिन्यूनं ४६ जनाः घातिताः, नागरिकानां आधारभूतसंरचनानां क्षतिः च अभवत् ।
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया