समाचारं

उत्तरी हैडियनस्य विज्ञान-प्रौद्योगिकी-नवाचार-उच्चभूमिस्य निर्माणे नवीन-प्रगतिः! एकीकृत सर्किट डिजाइन पार्क द्वितीय चरण का अनावरण

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के २०२४ तमे वर्षे झोङ्गगुआनकुन् मञ्चस्य आयोजनानां श्रृङ्खला - ८ तमे "इनोसिलिकन् बीजिंग" झोङ्गगुआनकुन् आईसी उद्योगमञ्चः बीजिंग झोङ्गगुआकुन् एकीकृतसर्किटडिजाइनपार्के (अतः परं "ic park" इति उच्यते) आयोजितः हैडियन-जिल्लासर्वकारेण, झोङ्गगुआनकुन्-विकाससमूहेन च संयुक्तरूपेण निर्मितस्य, आईसी-पार्क-द्वारा संचालितस्य च एकीकृत-सर्किट-डिजाइन-पार्कस्य द्वितीयचरणस्य अनावरणं सभायां कृतम् कृत्रिमबुद्धिः, बृहत् आँकडा तथा ब्लॉकचेन् इत्यादीनां सुविधानां निर्माणं, अग्रणी उद्यमानाम् नेतृत्वे विज्ञान-प्रौद्योगिकी-उद्यानस्य निर्माणं, परिपक्व-उद्यमैः उच्च-वृद्धि-उद्यमैः च समर्थितं, लघु-सूक्ष्म-उद्यमैः च पूरितम्, तथा च झोङ्गगुआनकुन् विज्ञाननगरस्य उत्तरीयनवाचार-अक्षे एकः उच्चस्तरीयः औद्योगिकसमूहः ।
झोङ्गगुआनकुन् विज्ञाननगरप्रबन्धनसमितेः उपनिदेशकः हैडियनमण्डलस्य उपमेयरः च ताङ्गचाओ इत्यनेन उक्तं यत् एकीकृतसर्किटडिजाइनपार्कस्य द्वितीयचरणं उच्चस्तरीयसंशोधनविकासाय परिवर्तनस्य च कृते अग्रणीघरेलुएकीकृतसर्किटउद्योगसमूहस्य निर्माणाय समर्पितं भविष्यति स्टार्ट-अप उपलब्धीनां हैडियन-मण्डलं वित्तीयसेवाभ्यः, नवीनता-मञ्चनिर्माणात् आरभ्यते, औद्योगिक-अन्तरिक्ष-वाहकाः च एकीकृत-परिपथ-उद्योगस्य परिमाणस्य विस्तारं निरन्तरं कुर्वन्ति |. झोङ्गगुआनकुन् विकाससमूहस्य महाप्रबन्धकः ली यान् इत्यनेन परिचयः कृतः यत् झोङ्गगुआनकुन् विकाससमूहेन प्रतिनिधित्वं कृतानां "उच्च-सटीकता" उद्योगानां ऊर्ध्वाधरविभाजने "पारिस्थितिकी-प्रतिरूपकक्ष्याणां" संख्यां निर्मातुं वाहकरूपेण व्यावसायिक-लक्षण-उद्यानानां भौतिक-अन्तरिक्षस्य उपयोगः कृतः अस्ति by ic park.
एकीकृतपरिपथाः कृत्रिमबुद्धिः च वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य महत्त्वपूर्णाः चालकशक्तयः सन्ति, तथा च नूतनानां उत्पादकतायां संवर्धनार्थं महत्त्वपूर्णं इञ्जिनम् अपि सन्ति एकीकृतपरिपथानाम्, कृत्रिमबुद्धेः च गहनं एकीकरणं क्रमेण सम्पूर्णस्य उद्योगस्य डिजिटल-बुद्धिमत्-परिवर्तनं सशक्तं कर्तुं "कोणशिला" भविष्यति बीजिंगनगरीयविज्ञानप्रौद्योगिकीआयोगस्य तथा झोङ्गगुआनकुन् प्रबन्धनसमितेः उपनिदेशकः झाङ्ग युलेई इत्यनेन उक्तं यत् बीजिंगः नीतिव्यवस्थायां सुधारं करिष्यति, व्यावसायिकवातावरणस्य अनुकूलनं करिष्यति, उद्यमानाम् केन्द्ररूपेण गृह्णीयात्, तथा च उद्यानस्य उपयोगं वाहकरूपेण करिष्यति तथा च एकस्य निर्माणं करिष्यति industry-university-research platform, focusing on the basic theories of semicondutors and new computing चैप आर्किटेक्चर तथा ओपन सोर्स प्रोसेसर इत्यादिषु अत्याधुनिकदिशासु मूलभूतसैद्धान्तिकसंशोधनं, प्रमुखसामान्यप्रौद्योगिकीसंशोधनं च अत्याधुनिकप्रयोगप्रौद्योगिकीसंशोधनं च कुर्वन्तु सामरिक उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च विकासः।
मञ्चे एकीकृतपरिपथक्षेत्रे बीजिंगस्य प्रथमं व्यावसायिकं बौद्धिकसंपत्तिकार्यस्थानकं ic park इत्यत्र प्रारब्धं आधिकारिकतया च अनावरणं कृतम्, यत् उद्यमानाम् समीपस्थं सुविधाजनकं च एकस्थानकं बौद्धिकसम्पत्त्याः सेवां प्रदातुं शक्नोति। ic park common technology service center इत्यनेन zhongfa core test तथा ​​beijing digital tv national engineering laboratory इत्यनेन सह एकं अनुबन्धं कृत्वा सिमुलेशनसत्यापनं, डिजिटल सिग्नल् संगतिपरीक्षणं तथा सामान्यसाधनसाझेदारी इत्यत्र सामान्यतकनीकीसेवानां अधिकविस्तारार्थं संयुक्तप्रयोगशालायाः निर्माणं कृतम् यत् उद्यमानाम् नवीनतां त्वरयितुं सहायतां प्राप्नुयात्।
"कोर बुद्धिमान् इत्यस्य नवीनं भविष्यम्" इति विषयेण सह उद्योगाधिकारिणः, शिक्षाविदः विशेषज्ञाः च, विश्वविद्यालयस्य शोधसंस्थाः, उद्योगसङ्घः, निवेशसंस्थाः, व्यापारप्रतिनिधिः च समाविष्टाः एकीकृतपरिपथानां, कृत्रिमबुद्धेः च अभिनव-एकीकरणस्य विषये चर्चां कर्तुं १,००० तः अधिकाः जनाः एकत्रिताः आसन् मार्गं। मञ्चस्य सह-प्रायोजकत्वं बीजिंगनगरीयविज्ञानप्रौद्योगिकीआयोगः, झोङ्गगुआनकुन् प्रबन्धनसमितिः, हैडियनजिल्लासर्वकारः, चीनस्य अर्धचालकउद्योगसङ्घः, झोङ्गगुआनकुन् विकाससमूहः, बीजिंगराजधानीसमूहः च सन्ति
प्रतिवेदन/प्रतिक्रिया