समाचारं

बीजिंग-दैनिक-ग्राहकेन तस्य सूचना दत्तस्य अनन्तरं ताओरेन्टिङ्ग्-जलप्रपातस्य परितः भ्रमणस्य क्रमः महतीं सुधारं प्राप्तवान् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं बीजिंग-दैनिक-ग्राहकेन उक्तं यत् ताओरन्टिङ्ग्-उद्याने नागरिकाः गार्डरेल्-उपरि आरुह्य जलप्रपातस्य अधः कूपं कृत्वा छायाचित्रं गृहीतवन्तः । पुनरागमनसमये संवाददाता दृष्टवान् यत् उद्याने सुरक्षास्मारकपट्टिकाः स्थापिताः, पर्यटकानाम् स्मरणार्थं बैनराणि च योजिताः । उद्यानस्य कर्मचारिणः अवदन् यत् ते अशोभनसमये सुरक्षापट्टिकाः, बैनराः च अपसारयिष्यन्ति यतोहि ते अरुचिकराः सन्ति।
ताओरन्टिङ्ग्-उद्याने इमॉर्टल्-मण्डपस्य पार्श्वे जलप्रपातस्य उभयतः सुरक्षा-पट्टिकाः स्थापिताः सन्ति यत्र पर्यटकाः मूलतः प्रवेशार्थं गार्डरेल्-उपरि आरोहन्ति स्म दृश्यक्षेत्रे लम्बमानाः पताकाः पर्यटकानाम् स्मरणं कुर्वन्ति यत् "कृपया जलस्य भयानकगहनतायाः कारणात् उपरि मा आरोहणं कुर्वन्तु" इति । गच्छन्तः पर्यटकाः जलप्रपातस्य अधः छायाचित्रं ग्रहीतुं गार्डरेल् इत्यस्य उपरि आरोहणं कर्तुं न प्रयतन्ते स्म, ते केवलं गार्डरेल् इत्यस्य बहिः स्थित्वा गमनात् पूर्वं द्वौ चित्रौ गृहीतवन्तः ।
"अत्र पूर्वम् अत्र समस्यायाः विषये अस्माभिः ध्यानं दत्तम् अस्ति।" कर्मचारिणां सुरक्षारक्षकाणां च गस्तीबलं पर्यटकाः गार्डरेल् उपरि आरोहणानन्तरं तत्क्षणमेव तान् निवारयन्ति इति ज्ञातम्। अपरं तु स्मरणं सुदृढं कर्तुं जलप्रपातस्य उभयतः सुरक्षास्मारकपट्टिकाः, बैनराः च स्थापिताः सन्ति । "जलप्रपातस्य दर्शनीयक्षेत्रे पर्यटकाः पदयात्रामार्गान् अनुसरणं कर्तुं शक्नुवन्ति। कृपया प्रवृत्तिम् अनुसृत्य रक्षकमार्गेषु आरोहणं न कुर्वन्तु।" .
"उद्यानस्य मण्डपः, सरोवरः च अतीव सुन्दराः सन्ति। अहं न अवगच्छामि यत् केचन जनाः किमर्थं रक्षकमार्गस्य उपरि आरुह्य जलप्रपातस्य अधः धावित्वा चित्राणि ग्रहीतुं इच्छन्ति। उद्याने रक्षकमार्गाः, प्रसारणाः च स्थापिताः सन्ति, यत् स्पष्टतया तस्य निरुत्साहार्थं भवति ." एकः नागरिकः अवदत् यत् समीपे विश्रामं कुर्वन् आसीत्, यदा चित्रं गृह्णन्तः पर्यटकाः सम्मुखीभवन्ति तदा ते जले पतन्ति इति भयात् सर्वदा तत् प्रेक्षन्ते। "अधुना बहु शान्ततरं सुरक्षिततरं च अस्ति" इति नागरिकः अवदत्।
पूर्वं निवेदितम्
ताओरन्टिङ्ग् जलप्रपातः लोकप्रियः अभवत् पर्यटकाः फोटोग्राफं ग्रहीतुं जोखिमं गृह्णन्ति ।
प्रतिवेदन/प्रतिक्रिया