समाचारं

बीजिंगः - सेप्टेम्बरमासे वर्षा सामान्यवर्षेषु समानकालात् किञ्चित् अधिकं भविष्यति, तस्य जोखिमस्य अवहेलना कर्तुं न शक्यते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नगरीय-आपातकाल-ब्यूरो-संस्थायाः प्रासंगिक-नगरपालिका-एककैः सह मिलित्वा २०२४ तमस्य वर्षस्य सितम्बर-मासे बीजिंग-नगरस्य प्राकृतिक-आपदा-जोखिम-स्थितेः विश्लेषणं कृत्वा दर्शितं यत्,अस्मिन् वर्षे आरम्भे अत्यधिकं वर्षा अभवत् तथा च मृत्तिका आर्द्रता अधिका आसीत् सेप्टेम्बरमासे भूवैज्ञानिकविपदानां जोखिमः उपेक्षितुं न शक्यते।

सेप्टेम्बरमासे सामान्यवर्षेषु समानकालात् किञ्चित् अधिकं नगरस्य वर्षा भवति, सामान्यवर्षेषु च औसततापमानं समानकालस्य समीपे भवतिपूर्ववर्षेषु तस्मिन् एव काले जलप्रलयस्य आपदास्थित्या, मौसमविज्ञानस्य च पूर्वानुमानेन सह मिलित्वासेप्टेम्बरमासः अद्यापि जलप्रलयस्य ऋतौ अस्ति, यत्र विकीर्णः, स्थानीयः, अल्पकालीनः, अत्यधिकवृष्टिः बहुधा भवति, जलप्रलयस्य आपदानां जोखिमः अद्यापि वर्तते, अत्यन्तं प्रचण्डवृष्ट्या कारणतः आकस्मिकजलप्रलयस्य, स्थानीयजलस्य स्थगिततायाः इत्यादीनां निवारणं सुदृढं कर्तव्यम्

भूवैज्ञानिक आपदानां बहुवर्षीयघटनानुसारं जूनमासतः अगस्तमासपर्यन्तं तुलने सेप्टेम्बरमासे भूवैज्ञानिकविपदानां संख्या महती न्यूनीभूता परन्तु अस्य वर्षस्य आरम्भे अत्यधिकं वर्षा अभवत् तथा च मृत्तिका आर्द्रता अधिका आसीत् सेप्टेम्बरमासे भूकम्पविपदानां जोखिमः उपेक्षितुं न शक्यते। वर्षा, प्रचण्डवायुः, मानवीयक्रियाकलापः इत्यादिभिः कारणीभूताः पतनानि, भूस्खलनानि, मलिनप्रवाहाः, भूमण्डपविपदाः च निवारयितुं ध्यानं दातव्यम् ।ये क्षेत्राणि भवितुम् अर्हन्ति ते पर्वतमार्गेषु, आवासीयगृहेषु पुरतः पृष्ठतः च सन्ति , केषुचित् दृश्यस्थानेषु मलिनप्रवाहखातेषु, गोफक्षेत्रेषु च । यथा यथा मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य अवकाशः च समीपं गच्छति तथा तथा अधिकाधिकाः पर्यटकाः पर्वतीयक्षेत्रेषु गच्छन्ति ।

तदतिरिक्तं ऐतिहासिक आपदासांख्यिकीयानाम् अनुसारंसेप्टेम्बरमासे प्रबलवायुः, अश्मपातः इत्यादीनां प्रबलसंवहनीवायुस्य जोखिमः अद्यापि अधिकः अस्ति ।नागरिकजीवने, नगरीयसञ्चालनेषु, निर्माणे, कृषिउत्पादने अन्येषु क्षेत्रेषु च अधिकः प्रभावः भवति सस्यानि तुल्यकालिकरूपेण अधिकाः सन्ति, येन नागरिकाः जीवनस्य सम्पत्तिस्य च सुरक्षां प्रभावितं कुर्वन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक संवाददाता : रेन शान

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया