समाचारं

पुटिन् इत्यनेन सह युद्धस्य आवश्यकता नास्ति ? यूरोपीयशक्तयः सूक्ष्मसंकेतान् प्रेषयन्ति, यत् च जेलेन्स्की भयभीतः आसीत् तत् उद्भूतम्!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किलु यिडियन न्यूज इत्यस्य अनुसारं मुख्यस्थानकस्य एकः संवाददाता अद्यैव ज्ञातवान् यत् जर्मनीसर्वकारेण स्वस्य व्ययनिवृत्तियोजनायाः परिधिमध्ये युक्रेनदेशाय नूतनसैन्यसहायतां स्थगयितुं निर्णयः कृतः। एषः निर्णयः जर्मन-सोशल-डेमोक्रेटिक-पार्टी (सोशल-डेमोक्रेटिक-पार्टी), ग्रीन-पार्टी, फ्री-डेमोक्रेटिक-पार्टी (फ्री-डेमोक्रेटिक-पार्टी) च इत्यनेन निर्मितस्य सत्ताधारी-गठबन्धनस्य परिणामः अस्ति यत् तेषां व्यय-कटाहस्य विषये अन्तिम-सम्झौतेः, २०२५ तमस्य वर्षस्य बजट-सम्झौतेः मसौदां पारितस्य च परिणामः अस्ति मसौदेनुसारं अन्येषां घरेलुव्ययस्य आवश्यकतानां प्राथमिकतायै युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य राशिः ४ अर्ब यूरोपर्यन्तं अर्धं भविष्यति। यतो हि अस्मिन् वर्षे युक्रेनदेशस्य कृते सहायताबजटस्य पूर्णतया उपयोगः कृतः, आगामिवर्षस्य सहायतायोजना च बजटं अतिक्रान्तवती, अस्य अर्थः अस्ति यत् जर्मनीसर्वकारः युक्रेनदेशाय अतिरिक्तं नूतनं साहाय्यं दातुं न शक्नोति।

समाचारानुसारं वित्तपोषणप्रतिबन्धः आधिकारिकतया प्रवर्तते। युक्रेनस्य कृते निकटभविष्यत्काले स्थितिः अधिका भवितुम् अर्हति यतोहि अस्मिन् वर्षे युक्रेनदेशस्य कृते जर्मनीदेशस्य सहायतानिधिः पूर्णतया योजनाकृतः अस्ति, तथा च २०२५ तमस्य वर्षस्य सहायताबजटस्य सीमा ४ अरब यूरो यावत् अस्ति, परन्तु अनुमोदिता सहायताराशिः स्पष्टतया एतत् एकम् अतिक्रान्तवती अस्ति सीमा । जर्मनीदेशः २०२६ तमे वर्षे युक्रेनदेशाय ३ अर्ब यूरो सैन्यसहायतां दातुं योजनां करोति, यदा तु २०२७, २०२८ च वार्षिकविनियोगः केवलं ५० कोटि यूरो भवति, यत् अस्मिन् वर्षे योजनायाः दशमांशात् न्यूनम् अस्ति जर्मनीदेशस्य भविष्ये सहायतानिधिः अकस्मात् महत्त्वपूर्णतया च न्यूनीभवति, परन्तु एतानि धनराशिः जर्मनवित्तेन न वहिताः भविष्यन्ति।

पूर्वं युक्रेनदेशाय सैन्यसमर्थनं दातुं जर्मनीदेशः महत्त्वपूर्णः यूरोपीयदेशः अस्ति, अतः तस्य निर्णयः युक्रेनदेशस्य कृते दुर्वार्ता इति निःसंदेहम्। भविष्ये युक्रेनदेशः रूसदेशे यूरोपीयसङ्घस्य सम्पत्तिनिरोधात् अरबौ डॉलररूप्यकाणां वार्षिकव्याजदेयतायां अवलम्बितुं प्रवृत्तः भवेत् यत् तेन स्थातुं शक्यते। जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् इत्यनेन उक्तं यदा जुलैमासस्य मध्यभागे मन्त्रिमण्डलेन बजटस्य मसौदा स्वीकृतः यत् युक्रेनदेशः अन्येभ्यः "यूरोपीयस्रोतेभ्यः" धनस्य अपि च जमेन रूसीसम्पत्त्याः च अधिकतया अवलम्बितुं प्रवृत्तः भविष्यति। परन्तु एते धनराशिः कदा उपलब्धाः भविष्यन्ति, अथवा यथानिर्धारितं आगमिष्यन्ति वा इति अस्पष्टम् ।