समाचारं

त्रीणि प्रमुखाणि वार्ता: गृहे स्थितिः परिवर्तिता अस्ति! किं लाइ किङ्ग्डे इत्यस्य क्लेशः अन्ततः अत्र अस्ति? बाइडेन् आपत्कालीनसमर्थनं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अन्तर्राष्ट्रीयसमुदायेन अनेकघटनानां विषये निकटतया ध्यानं दत्तम् अस्ति । प्रथमं एसोसिएटेड् प्रेस इत्यस्य उद्धृत्य शाङ्गगुआन न्यूज इत्यस्य प्रतिवेदनानुसारं अमेरिकी-दक्षिणकोरिया-सैन्यैः उत्तरकोरिया-धमकीनां निवारणे उभयपक्षस्य सहकार्यक्षमतां वर्धयितुं उद्दिश्य बृहत्-परिमाणेन संयुक्त-अभ्यासः आरब्धः तस्मिन् एव काले उत्तरकोरियादेशः अमेरिका-दक्षिणकोरिया-देशयोः अभ्यासस्य घोरनिन्दां कृतवान्, एतत् "आक्रमणम्" इति मत्वा ।

समाचारानुसारं अमेरिका-दक्षिणकोरियायोः वार्षिकः ग्रीष्मकालीनः संयुक्तः अभ्यासः तस्मिन् समये आगच्छति यदा कोरियाद्वीपसमूहे तनावाः अधिकाधिकं तनावग्रस्ताः भवन्ति। उत्तरकोरियादेशस्य विदेशमन्त्रालयेन अपि एकं वक्तव्यं जारीकृत्य स्वस्य स्थितिं पुनः उक्तं यत् अभ्यासाः "उत्तेजकाः आक्रामकाः च संघर्षाभ्यासाः" इति । अभ्यासस्य आरम्भस्य घण्टाभिः अनन्तरं उत्तरकोरियादेशेन एकस्मिन् वक्तव्ये बोधितं यत् "द्वन्द्वनिवारणाय अधिकतमं निवारणक्षमता, बलानां सन्तुलितं च संतुलनं निर्वाहयितुं महत्त्वपूर्णम् अस्ति" इति उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य वक्तव्यस्य प्रति अमेरिकी-दक्षिणकोरिया-सैनिकाः तत्क्षणं प्रतिक्रियां न दत्तवन्तः ।

अमेरिकी-दक्षिणकोरिया-सैन्यैः १९ तमे दिनाङ्के प्रातःकाले "उल्ची-फ्रीडम-शील्ड्" इति संहिता-नामकं संयुक्तं सैन्य-अभ्यासं प्रारब्धम् अयं अभ्यासः अस्य मासस्य २९ दिनाङ्कपर्यन्तं भविष्यति, यत्र १९,००० तः अधिकाः दक्षिणकोरिया-देशस्य अधिकारिणः सैनिकाः च भागं गृह्णन्ति २२ तमे दिनाङ्के अस्य अभ्यासे सैन्यआपूर्ति-अभ्यासः अभवत् । अभ्यासः कल्पयति यत् उत्तर-दक्षिणकोरिया-योः मध्ये युद्धं भवति, दक्षिणकोरिया-सेनायाः भू-आपूर्ति-रेखा च कटिता भवति, ततः किम्हा-नगरे स्थितानां अग्रपङ्क्ति-वायु-रक्षा-क्षेपणास्त्र-रक्षा-बलानाम् कृते दाएगु-नगरात् आपूर्तिः प्रदत्ता भवति ज्ञातव्यं यत् १९ तमे दिनाङ्कात् आरभ्य दक्षिणकोरिया-अमेरिका-देशयोः वायुसेनाः प्रथमवारं प्रायः एकसप्ताहं यावत् सर्वमौसम-उड्डयन-अभ्यासं कृतवन्तः दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य अनुसारं दक्षिणकोरिया-अमेरिकादेशयोः कुलम् प्रायः २०० सैन्यविमानानि प्रेषितानि, येषु दक्षिणकोरिया-वायुसेनायाः एफ-१५के-युद्धविमानानि, एफए-५०-युद्धविमानानि, केएफ-१६ युद्धविमानानि च सन्ति