समाचारं

चोङ्गकिंगस्य नूतना अचलसम्पत्नीतिः : नवक्रीतानां आवासानाम् विक्रयप्रतिबन्धाः हृताः भवन्ति तथा च किरायागृहाणि आवास-एककानां संख्यायाः गणनायां न समाविष्टानि भवेयुः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv news: 1 सितम्बर दिनाङ्के चोङ्गकिंग् नगरपालिका आवासः तथा नगरीय-ग्रामीण-विकास-आयोगेन "अचल-संपत्ति-लेनदेन-नीतीनां समायोजनस्य अनुकूलनस्य च सूचना" जारीकृता, यत् 1 सितम्बर 2024 तः प्रभावी भविष्यति

अचलसंपत्तिव्यवहारनीतिषु समायोजनं अनुकूलनं च विषये चोङ्गकिंगनगरपालिका आवासः तथा शहरी-ग्रामीणविकासआयोगस्य सूचना

सर्वेषां मण्डलानां तथा काउण्टीनां (स्वायत्तमण्डलानां) जनसरकाराः, नगरपालिकास्तरस्य प्रासंगिकविभागाः, प्रासंगिकाः इकाइः च : १.

२०वीं सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां तथा च सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरोसभायाः भावनां सम्यक् कार्यान्वितुं नगरस्य अचलसम्पत्विषये नगरदलसमित्याः नगरसर्वकारस्य च प्रासंगिकव्यवस्थां कार्यान्वितुं शक्नुवन्ति कार्यं कुर्वन्ति, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्ति, नगरस्य अचलसंपत्तिव्यवहारनीतयः वास्तविकस्थितीनां आधारेण समायोजिताः अनुकूलिताः च भविष्यन्ति , प्रासंगिकविषयाणि अधुना निम्नलिखितरूपेण सूचिताः सन्ति।

1. नवक्रीतस्य आवासस्य पुनः लेनदेनप्रबन्धनस्य समायोजनं कुर्वन्तु। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य चोङ्गकिंग-नगरस्य मध्यनगरीयक्षेत्रे (ऑनलाइनहस्ताक्षरस्य, दाखिलीकरणस्य च समयस्य अधीनम्) क्रीताः सर्वे नवीनाः वाणिज्यिक-आवासाः, सेकेण्ड-हैण्ड्-आवासाः च "अचल-सम्पत्-प्रमाणपत्रं" प्राप्त्वा सूचीकृत्य व्यापारं कर्तुं शक्यन्ते

2. आवास-एककानां संख्यां निर्धारयितुं मानकानां अनुकूलनं कुर्वन्तु। यदा कश्चन गृहः (ऋणग्राहकः, जीवनसाथी, नाबालिगबालाः च समाविष्टाः) चोङ्गकिंग्-नगरे वाणिज्यिक-आवास-क्रयणार्थं वाणिज्यिक-व्यक्तिगत-आवास-ऋणार्थम् आवेदनं करोति, तदा केवलं मण्डले अथवा काउण्टी (स्वायत्त-काउण्टी, अतः परं मण्डलम् इति उच्यते) परिवारस्य सदस्यानां आवास-स्थितिः एव अथवा काउण्टी) यत्र क्रेतव्यं गृहं सत्यापितं भवति यदि परिवारस्य सदस्यस्य गृहं यस्मिन् मण्डले वा काउण्टी वा क्रेतव्यं गृहं भवति तस्मिन् गृहं नास्ति तर्हि तत् प्रथमं गृहं गण्यते। यदि निवासी चोङ्गकिंग्-नगरे स्वस्य आवास-भण्डारं पुनः सजीवं कृत्वा किराया-आवासरूपेण तस्य उपयोगं कुर्वन्ति, तथा च किराया-अनुबन्ध-दाखिलीकरण-प्रमाणपत्रं प्राप्नुवन्ति, तर्हि चोङ्गकिंग-नगरे गृहं क्रयणकाले ये आवास-एककाः भाडेन दत्ताः सन्ति, ते संख्यायाः गणनायां न समाविष्टाः भवेयुः परिवारस्य आवास-एककानां। मान्यताप्राप्तानाम् आवास-एककानां संख्यायाः आधारेण वाणिज्यिक-व्यक्तिगत-आवास-ऋण-निर्गमने वाणिज्यिक-बैङ्कानां समर्थनं कुर्वन्तु, व्याज-दर-रियायतां च वर्धयन्तु