समाचारं

शाओमी राष्ट्रव्यापीनगरस्य noa इत्यस्य प्रक्षेपणस्य घोषणां करोति, यत् वार्षिकं १२०,००० वाहनानां वितरणस्य लक्ष्यं प्राप्तवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent news "प्रथमपङ्क्तिः"

लेखक |

सम्पादक:लियू पेंग

शाओमी कारस्मार्टड्राइविंग् उद्योगे नूतनं अभिलेखं स्थापयितुं ५ मासाः यावत् समयः अभवत् ।

अगस्तमासस्य ३० दिनाङ्के चेङ्गडु-वाहनप्रदर्शनस्य प्रथमदिने शाओमी-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली जुन् इत्यनेन घोषितं यत् शाओमी-संस्थायाः स्मार्ट-ड्राइविंग्-इत्यस्य पुनः उन्नयनं कृतम् अस्तिशाओमी su7सिटी नेविगेशन असिस्टेन्टस्य पायनियर एडिशनं धक्कायितुं आरब्धम् अस्ति, येन सिटी एनओए “राष्ट्रव्यापीरूपेण उपलब्धम्” अभवत् ।

xiaomi auto इत्यस्य प्रासंगिकाः जनाः ऑटो शो इत्यस्य समये प्रकटितवन्तः यत् xiaomi su7 इत्यनेन "नगरीयक्षेत्रेषु noa इत्यस्य द्रुततमं वितरणस्य अभिलेखं भङ्गं कृतम् अस्ति तथा च राष्ट्रव्यापिरूपेण चालयितुं शक्यते", तथा च उद्योगे प्रथमः स्तरः भवितुं स्वस्य लक्ष्यं सम्पन्नम् अस्ति। xiaomi auto इत्यस्य स्मार्टड्राइविंग्-दले सम्प्रति १२०० तः अधिकाः जनाः सन्ति, एतत् संयुक्तरूपेण बीजिंग, शङ्घाई, वुहान-नगरेषु विकसितम् अस्ति, यत्र अनुसंधानविकासव्ययः ५.५ अरब युआन् यावत् भवति । लेई जुन् इत्यनेन पूर्वं उक्तं यत् शाओमी इत्यनेन बुद्धिमान् वाहनचालनस्य क्षेत्रे बहु निवेशः कृतः अस्ति तथा च वर्षस्य अन्ते यावत् १५०० तः अधिकाः कर्मचारीः भविष्यन्ति इति अपेक्षा अस्ति।

ज्ञातं यत् xiaomi auto अग्रिमे xiaomi su7 इत्यस्य उत्पादस्य अनुभवं पालिशं कर्तुं केन्द्रीक्रियते, नगरीय-noa इत्यस्य स्थिरतां सुरक्षां च निरन्तरं सुधारयिष्यति, तथा च चौराहेषु वाम-दक्षिणयोः भ्रमणं तथा बाधां बाईपासं करणं इत्यादिषु पक्षेषु मूलभूत-अनुभवं सुधारयिष्यति, येन सः राष्ट्रव्यापी चालयितुं शक्यते सम्पूर्णः देशः मुक्तः अस्ति।

उपयोक्तृ-उपयोगस्य दृष्ट्या अगस्त-मासस्य २८ दिनाङ्कपर्यन्तं xiaomi auto इत्यस्य कुलम् प्रायः ४३,४०० सक्रिय-स्मार्ट-ड्राइविंग-यन्त्राणि सन्ति, यत्र स्मार्ट-ड्राइविंग्-उपयोक्तृ-क्रियाकलापस्य दरः ८८%, कुल-स्मार्ट-ड्राइविंग्-माइलेजः २९.४३ मिलियन-किलोमीटर्, दीर्घतमः च एक- दिनस्य माइलेजः २,०२१ किलोमीटर् अधिकः ।

विक्रयस्य दृष्ट्या अपि शाओमी मोटर्स् नूतनानि अभिलेखानि निरन्तरं स्थापयति यत् नवम्बरमासस्य अन्ते यावत् एकलक्षं यूनिट् वितरणस्य लक्ष्यं पूर्णं करिष्यति, अस्मिन् वर्षे १,२०,००० यूनिट् लक्ष्यं च प्राप्स्यति इति अपेक्षा अस्ति।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य आँकडानुसारं शाओमी मोटर्स् इत्यनेन एकस्मिन् त्रैमासिके २७,३०७ नवीनकाराः वितरिताः, एप्रिलमासात् जूनमासपर्यन्तं क्रमशः ७,०५८, ८,६३०, ११,६१९ काराः वितरिताः शाओमी मोटर्स् इत्यस्य उपाध्यक्षः ली शाओशुआङ्ग् इत्यनेन चेङ्गडु आटो शो इत्यस्य समये उक्तं यत् शाओमी मोटर्स् इत्यनेन जूनमासात् अगस्तमासपर्यन्तं १०,००० तः अधिकानि वाहनानि वितरितानि इति सः पूर्वं अवदत् यत् जुलैमासे वितरणस्य मात्रा १३,००० वाहनानि अतिक्रान्तवती। एतस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यनेन सितम्बरमासात् नवम्बरमासपर्यन्तं औसतेन १५,००० तः अधिकानि वाहनानि वितरितानि, डिसेम्बरमासे २०,००० वाहनानि प्रहारितानि ।

अगस्तमासस्य ३१ दिनाङ्के xiaomi motors इत्यनेन अगस्तमासे अष्टौ नूतनाः भण्डाराः योजिताः, सितम्बरमासे १६ नूतनाः भण्डाराः योजिताः इति योजना अस्ति । शाओमी मोटर्स् इत्यस्य योजना अस्ति यत् डिसेम्बरमासे ५९ नगराणि कवरं करिष्यति, येषु ५३ वितरणकेन्द्राणि, २२० विक्रयभण्डाराः, १३५ सेवाभण्डाराः च सन्ति ।