समाचारं

हुवावे स्मार्ट ड्राइविंग् इत्यनेन सुसज्जितं डोङ्गफेङ्ग वॉरियर् नूतनं कारं आगामिवर्षे प्रक्षेपणं भविष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्त दिनाङ्के टाइटेनियम मीडिया एप् इत्यनेन अनन्यतया ज्ञातं यत्,डोंगफेंग मोटरअधःयोद्धाहुवावे स्मार्ट ड्राइविंग् इत्यनेन सुसज्जितस्य टेक्नोलॉजी कार ब्राण्ड् इत्यस्य प्रथमं मॉडल् आगामिवर्षे प्रक्षेपणं भविष्यति। स्मार्टड्राइविंग् मॉडल् विद्यमानस्य मॉडलस्य नूतनं संस्करणं भविष्यति वा नूतनं मॉडलं वा इति विषये विषये परिचितः एकः व्यक्तिः अवदत् यत् "तस्मिन् समये वयं ज्ञास्यामः" इति

अस्मिन् वर्षे फरवरीमासे २२ दिनाङ्के मेङ्गशी टेक्नोलॉजी तथा हुवावे ऑटो बीयू इत्यनेन रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् । इदं कथ्यते यत् द्वयोः पक्षयोः सहकार्यस्य प्रतिरूपं हुवावे-वाहननिर्मातृणां मध्ये hi मॉडल् अस्ति, तस्य उत्तराधिकारी अपि वारियर् टेक्नोलॉजी अभवत्baic जिहुचङ्गन अवितातथा डोङ्गफेङ्गलन्टुतदनन्तरं चतुर्थः hi मॉडल सदस्यः।

मेङ्गशी टेक्नोलॉजी डोङ्गफेङ्ग मोटर इत्यस्य स्वामित्वं विद्यमानः विलासपूर्णः इलेक्ट्रिक् आफ्-रोड् ब्राण्ड् अस्ति, यस्य अर्थः अस्ति यत् हुवावे इत्यस्य hi मॉडल् इत्यस्मिन् प्रथमः आफ्-रोड् वाहनस्य ब्राण्ड् अस्ति । मेङ्गशी टेक्नोलॉजी इत्यनेन २०२३ तमस्य वर्षस्य अगस्तमासे ब्राण्ड् इत्यस्य जन्मनः अनन्तरं प्रथमं मॉडलं प्रदर्शितम् " ।योद्धा ९१७", विस्तारित-परिधि-संस्करणस्य मूल्यं ६३७,७०० युआन् अस्ति, शुद्धविद्युत्-संस्करणस्य मूल्यं च ६९७,७०० युआन् अस्ति । सम्प्रति एतत् सर्वाधिकं यूनिट्-मूल्येन सह डोङ्गफेङ्ग-मोटरस्य मॉडल् अस्ति

२०२३ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्मार्टविद्युत्परिवर्तनस्य तरङ्गस्य प्रतिक्रियारूपेण डोङ्गफेङ्ग् मोटर् इत्यनेन अन्तिमेषु वर्षेषु बृहत्तमं ब्राण्ड् समायोजनं कृत्वा मार्केट्-खण्डानुसारं ब्राण्ड्-संरचनायाः पुनर्गठनं कृतम् इत्यस्मिन्‌,वायु देवः, eπ तथा nano इत्यनेन निर्मितः "dongfeng" ब्राण्ड् उच्चस्तरीयं नवीनं ऊर्जावाहनविपण्यं लक्ष्यं करिष्यति;

लान्टु, मेङ्गशी च द्वौ उच्चस्तरीयौ स्वतन्त्रौ यात्रीकारब्राण्ड् स्तः यस्य निर्माणे डोङ्गफेङ्ग् मोटरः भविष्ये केन्द्रीक्रियते । जन्मतः आरभ्य लान्टु-कम्पनी क्रमशः ४ मॉडल् - द्वौ सेडान्, एकः एसयूवी, एकः एमपीवी च - प्रक्षेपणं कृतवान् । वारियर्स्-क्लबस्य सम्प्रति केवलं एकं मॉडल् अस्ति ।

ज्ञातव्यं यत् मेङ्गशी-हुवावे-योः आधिकारिकतया सहकार्यस्य घोषणायाः एकमासपूर्वं लान्टुः अपि २२ जनवरी दिनाङ्के हुवावे-सङ्गठनेन सह सामरिकसहकार्यं प्राप्तवान्, मेङ्गशी-प्रौद्योगिक्याः पूर्वं हुवावे-संस्थायाः hi-माडलस्य नूतनः सदस्यः अभवत्

सम्प्रति लान्टु तथा हुवावे ऑटो बीयू इत्येतयोः संयुक्तरूपेण निर्मितं स्मार्टड्राइविंग् मॉडल् प्रक्षेपणं कृतम् अस्ति । नवीन शैलीलन्टु स्वप्नदर्शीइदं प्रथमं एमपीवी भविष्यति यत् हुवावे किआन्कुन् स्मार्टड्राइविंग्, होङ्गमेङ्ग् काकपिट् च सुसज्जितम् अस्ति । अस्य कारस्य पूर्वविक्रयः अगस्तमासस्य २८ दिनाङ्के आरब्धः ।नियमितसंस्करणस्य पूर्वविक्रयमूल्यं ३४९,९०० युआन् तः आरभ्यते, यदा तु हुवावे कियानकुन् स्मार्टड्राइविंग् एडीएस ३.० तथा होङ्गमेङ्गकाकपिट् इत्यनेन सुसज्जितस्य कियानकुन् संस्करणस्य पूर्वविक्रयमूल्यं ४६९,९०० युआन् इत्यस्मात् आरभ्यते .

पूर्वस्य केषाञ्चन प्रतिवेदनानां अनुसारं मेङ्गशी प्रौद्योगिक्याः द्वितीयं मॉडलं वस्तुतः पूर्वमेव अनुसन्धानं विकासं च आरब्धवान् अस्ति तथा च २०२५ तमे वर्षे विपण्यां प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति मेङ्गशी प्रौद्योगिक्याः लक्ष्यं चीनदेशे नूतन ऊर्जा-अफ-रोड्-वाहनेषु प्रथमस्थाने भवितुं वर्तते इति सूचना अस्ति यत् द्वितीयस्य मॉडलस्य मूल्यं अधिकं किफायती भविष्यति ।

अस्मिन् विषये परिचिताः जनाः टीएमटीपोस्ट् एप् इत्यस्मै अवदन् यत् मेङ्गशी टेक्नोलॉजी तथा हुवावे इत्यनेन निर्मितं स्मार्टड्राइविंग् मॉडल् २०२५ तमे वर्षे प्रक्षेपणं भविष्यति। अस्य विश्लेषणस्य अनुसारं हुवावे स्मार्ट ड्राइविंग्, होङ्गमेङ्ग् काकपिट् इत्यनेन सुसज्जितं वारियर् मॉडल् २०२५ तमे वर्षे विपण्यां प्रक्षेपणस्य योजनाकृतं द्वितीयं मॉडलं भवितुम् अर्हति अस्य मॉडलस्य स्थितिनिर्धारणं वर्तमानस्य warrior 917 इत्यस्मात् न्यूनं भवितुम् अर्हति यत् आयतनलक्ष्यं प्राप्तुं शक्यते ।

ज्ञातव्यं यत् यद्यपि मेङ्गशी टेक्नोलॉजी हुवावे ऑटो बीयू इत्यनेन सह सहकार्यं कुर्वन् प्रथमः नूतनः ऊर्जा-ऑफ-रोड् ब्राण्ड् अस्ति तथापि हुवावे स्मार्ट-ड्राइविंग् इत्यनेन सुसज्जितं प्रथमं नवीनं ऊर्जा-ऑफ-रोड्-वाहनं मेङ्गशी-प्रौद्योगिक्याः न, अपितु...bydस्वामित्वम्समीकरण तेन्दुआ

byd तथा huawei इत्यनेन आधिकारिकतया 27 अगस्तदिनाङ्के रणनीतिकसहकार्यस्य घोषणा कृता।द्वयोः पक्षयोः संयुक्तरूपेण byd इत्यस्य fang leopard स्मार्टड्राइविंग् मॉडल् निर्मास्यति leopard 8 मॉडल् byd इत्यस्य प्रथमं huawei स्मार्ट ड्राइविंग् मॉडल् भविष्यति। वस्तुतः सहकार्यस्य आधिकारिकघोषणापूर्वं byd तथा huawei इत्येतयोः संयुक्तरूपेण दीर्घकालं यावत् तस्य विकासः कृतः आसीत् huawei इत्यस्य qiankun smart driving ads 3.0 इत्यनेन सुसज्जितं the leopard 8 इति q3 इत्यस्मिन् प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

परन्तु byd तथा huawei इत्येतयोः मध्ये सहकार्यस्य प्रतिरूपं पूर्वं सामान्यतया प्रयुक्तं hi मॉडलं न भवति, न च स्मार्टकारचयनप्रतिरूपं, अपितु स्मार्टड्राइविंग् क्षेत्रे अधिकं लचीलं सहकार्यं भवति एतत् byd इत्यस्य उद्योगस्य स्थितिना सह सम्बद्धं भवितुम् अर्हति ।