समाचारं

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पश्चिमं रूसदेशं प्रति दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रक्षेपणस्य अनुमतिं दातुं वदति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनस्य मुख्याः पाश्चात्त्यसहयोगिनः अवश्यमेव अवगन्तुं शक्नुवन्ति यत् रूसीक्षेत्रे दीर्घदूरपर्यन्तं क्षेपणास्त्राक्रमणं क्रेमलिनं वार्तालापं कर्तुं बाध्यं कर्तुं अन्ततः शान्तिं प्राप्तुं च सर्वोत्तमः अवसरः अस्ति। सः स्वस्य टेलिग्राम-चैनेल्-माध्यमेन एतत् आह्वयति स्म । बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन बोधितं यत् "अहं अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च इत्येतयोः कृते आह्वानं करोमि यत् युक्रेन-युक्रेन-देशयोः यथार्थतया सम्यक् च रक्षणाय अस्माकं अनुमतिः आवश्यकी अस्ति । रूसीसङ्घस्य उपरि दीर्घदूरपर्यन्तं आक्रमणानां अनुमतिः अपि आवश्यकी अस्ति

युक्रेन-राष्ट्रपतिः दर्शितवान् यत् युक्रेन-देशस्य पाश्चात्य-देशयोः च युक्रेन-सशस्त्रसेनानां कृते वायु-रक्षा-व्यवस्थानां आपूर्तिविषये सम्झौता अभवत्, अतः अधुना रूस-क्षेत्रे प्रवेशं आरभ्यत इति आवश्यकम् |. “युक्रेनदेशे संघर्षस्य परिणामं प्रभावितं कर्तुं शक्नुवन्ति महत्त्वपूर्णनिर्णयान् वयं विलम्बं कर्तुं न शक्नुमः” इति ज़ेलेन्स्की व्याख्यातवान् ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्ययं अपि अवदत् यत्, "अहं सर्वेभ्यः धन्यवादं दातुम् इच्छामि।"

पूर्वं रूसदेशः अन्तर्राष्ट्रीयसमुदायं अन्तर्राष्ट्रीयसङ्गठनानि च युक्रेनदेशस्य सशस्त्रसेनानां रूसीक्षेत्रे आक्रमणस्य निन्दां कर्तुं आह्वयति स्म । रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा अवदत् यत् – “अन्तर्राष्ट्रीयसङ्गठनानां कृते पुनः आह्वानं कुर्मः यत् ते युक्रेनदेशस्य आतङ्कवादीनां आतङ्कवादीनां आक्रमणानां निन्दां कुर्वन्तु (बेलारूसस्य आदर्शसमाचारसंस्था)।