समाचारं

उभयम् अपि ईंधन-कुशलं विद्युत्-सञ्चालितं च अस्ति "द्वौ ब्लॉकबस्टर एमपीवी" इति वाहनप्रदर्शने अनावरणं कृतम् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालं यावत् एमपीवी-विपण्यं मूलतः "स्थिर-स्थितौ" अस्ति, विक्रयः च कार-एसयूवी-वाहनानां अपेक्षया दूरं न्यूनः अस्ति । परन्तु "कठिन आवश्यकतायुक्तं उत्पादं" इति नाम्ना, सत्यं वक्तुं शक्यते यत्, एमपीवी-विषये ध्यानं दत्तवन्तः उपभोक्तारः बहवः नास्ति । विशेषतः डेन्जा डी ९ इत्यस्य उत्तमं परिणामं प्राप्तस्य अनन्तरं कारकम्पनयः नूतन ऊर्जायाः एमपीवी इत्यस्य नीलसागरे प्रविष्टाः सन्ति । अस्मिन् चेङ्गडु-वाहनप्रदर्शने द्वौ नूतनौ ऊर्जा-एमपीवी-वाहनौ अनावरणं कृतम् । किं चीनीयजनं उत्साहितं कर्तुं शक्नोति ? अद्य जियाङ्गः भ्राता सर्वान् अवलोकयितुं नेष्यति। इति

1.bydisha

अनुमानितं मूल्यम् : ३,००,००० अन्तः आरभ्य

विपण्यं कर्तुं समयः : वर्षस्य अन्तः एव

२०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने byd dynasty इत्यनेन byd xia इति नूतनं मध्यमं विशालं च प्रमुखं mpv उत्पादम् आनयत् । अस्मिन् वर्षे एव नूतनं कारं प्रक्षेपणं भविष्यति इति कथ्यते, आरम्भमूल्यं च त्रिलक्षं न्यूनं भविष्यति इति अपेक्षा अस्ति ।

रूपस्य दृष्ट्या, byd xia dynasty.com इत्यस्य अनन्यं नवीनं राष्ट्रियप्रवृत्तिं ड्रैगन-मुखसौन्दर्यं निरन्तरं करोति तथा च अनेके लोकप्रियाः mpv-तत्त्वानि योजयति उदाहरणार्थं, बृहत्-आकारस्य केन्द्र-जालः "ड्रैगन-स्केल-कवच" शैलीं स्वीकुर्वति, तथा च led-दिवसस्य चलन-प्रकाशाः केन्द्रीयचिह्नतः उभयतः विस्तारितः अस्ति।

कारशरीरस्य पार्श्वे समग्ररूपरेखा तुल्यकालिकरूपेण वर्गाकारं भवति, यत् कारस्य अन्तः अधिकतमं स्थानं प्राप्तुं अनुकूलं भवति । बृहत्तमं आकर्षणं अस्ति यत् एतत् विद्युत्पार्श्वस्लाइडिंगद्वारेण सुसज्जितम् अस्ति, स्लाइड् रेलः च गुप्तरूपेण निर्मितः अस्ति, यत् व्यावहारिकं सुन्दरं च अस्ति

कारस्य पृष्ठभागे प्रतिष्ठिताः थ्रू-टाइप् टेल्लाइट्स् न गम्यन्ते, चीनीयग्रन्थशैल्या अपि क्रान्तिः कृता, लेजर उत्कीर्णनप्रौद्योगिक्याः उपयोगेन त्रिविमप्रदर्शनं प्राप्तुं तदतिरिक्तं डी-स्तम्भः रजतेन अलङ्कृतः अस्ति, पृष्ठभागस्य खिडकीक्षेत्रं विशालं भवति, सम्पूर्णं पृष्ठीयं डिजाइनं तुल्यकालिकरूपेण सरलं भवति, अनुज्ञापत्रक्षेत्रं च अवतलं डिजाइनं स्वीकुर्वति, येन वाहनस्य पदानुक्रमस्य भावः अधिकं वर्धते

अन्तर्भागः अद्यापि न प्रकाशितः, परन्तु आधिकारिकवार्तानुसारं नूतनं कारं नूतनपीढीयाः काकपिट् इत्यस्य उपयोगं करिष्यति तथा च विशालं प्लवमानं केन्द्रीयनियन्त्रणपर्दे अपि अत्र यात्रिकमनोरञ्जनपट्टिका, वायरलेस् चार्जिंग् इत्यादीनि कार्याणि अपि प्रदास्यति इति अपेक्षा अस्ति मोबाईलफोनस्य कृते, विद्युत्वायुनिर्गमस्य च कृते। बुद्धिमत्तायाः दृष्ट्या अस्मिन् डिपायलट् इंटेलिजेण्ट् ड्राइविंग् असिस्टेंस सिस्टम्, डिलिङ्क् १५० इंटेलिजेण्ट् काकपिट् च, उच्चप्रदर्शनयुक्तानि चिप्स् च सन्ति इति अपेक्षा अस्ति

स्थानस्य दृष्ट्या xia इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५१४५*१९७०*१८०५mm अस्ति, यस्य चक्रस्य आधारः ३०४५mm अस्ति, अस्य आन्तरिकस्थानं तुल्यकालिकरूपेण विशालः अस्ति, तस्य सवारीयाः अनुभवः अपि उत्तमः भविष्यति इति अपेक्षा अस्ति आसनानां दृष्ट्या नूतनं कारं २+२+३ त्रिपङ्क्तियुक्तं, सप्तासनयुक्तं विन्यासं स्वीकुर्यात् ।

शक्तिभागस्य कृते xia byd इत्यस्य पञ्चमपीढीयाः dm प्लग-इन् संकरप्रौद्योगिक्याः उपयोगं करिष्यति, परन्तु विशिष्टानि मापदण्डानि घोषितानि न सन्ति चेसिस् भागः युन्नान्-सी बुद्धिमान् डैम्पिंग बॉडी कंट्रोल सिस्टम् इत्यनेन सुसज्जितः भविष्यति

2. बिल्कुल नवीन लान्टु ड्रीमर

पूर्व-विक्रय मूल्य: 349,900-489,900 युआन

विपण्यं कर्तुं समयः : वर्षस्य अन्तः एव

अस्मिन् ऑटो शो इत्यस्मिन् नूतनस्य lantu dreamer इत्यस्य आधिकारिकरूपेण अनावरणं कृतम् अस्ति यत् नूतनं कारं ऑटो शो इत्यस्य पूर्वसंध्यायां विक्रयपूर्वं प्रारब्धम् अस्ति, यस्य पूर्वविक्रयमूल्यं ३४९,९०० तः आरभ्यते ४८९,९०० युआन् यावत् । नवीनं lantu dreamer इत्यस्य अन्तः बहिः बहु उन्नयनं कृतम् अस्ति, यत्र huawei hongmeng cockpit तथा ​​huawei qiankun ads 3.0 स्मार्ट ड्राइविंग् सिस्टम् च अस्ति ।

रूपस्य दृष्ट्या नूतनस्य लान्टु ड्रीमरस्य अग्रे ग्रिलस्य कृते नूतनः डिजाइनः अस्ति, यत्र चीनस्य ३४ प्रान्तीयस्तरीयप्रशासनिकक्षेत्राणां प्रतीकरूपेण ३४ ऊर्ध्वाधरक्रोम-प्लेटेड्-सज्जा-पट्टिकानां उपयोगः कृतः अस्ति तदतिरिक्तं नूतनं कारं थ्रू-टाइप् एलईडी हेडलाइट् इत्यनेन अपि सुसज्जितम् अस्ति, येन प्रौद्योगिक्याः भावः अधिकं वर्धते । शरीरस्य पार्श्वे नूतनकारस्य छतौ एल-आकारस्य क्रोम-ट्रिम्-पट्टिकाः, पार्श्व-स्कर्ट् च समाविष्टाः सन्ति, येन सम्पूर्णस्य वाहनस्य परिष्कारः वर्धते

आन्तरिकस्य दृष्ट्या नूतनकारस्य बृहत्तमं मुख्यविषयं हुवावे होङ्गमेङ्ग् काकपिट् अस्ति । थ्रू-टाइप् त्रिगुणपर्दे डिजाइनं रद्दं कृत्वा तस्य स्थाने कुलम् ८ स्क्रीनः स्थापिताः येषु एआर-एचयूडी, उच्च-परिभाषा-यन्त्र-पर्दे, द्वय-१५.४-इञ्च्-जॉइण्ट्-स्क्रीन्, द्वितीयपङ्क्तौ द्वय-स्मार्ट-आर्मरेस्ट्-स्क्रीन्, रियर-केबिन-मनोरञ्जन-पर्दे, तथा च रेफ्रिजरेटर नियन्त्रणपर्दे। नूतनं कारं 8295p उच्च-प्रदर्शन-चिप् इत्यनेन सुसज्जितम् अस्ति, यत् स्मार्ट-8-स्क्रीन्-अन्तर्क्रियायाः साक्षात्कारं कर्तुं शक्नोति ।

अपि च, नूतनकारः हुवावे इत्यस्य नवीनतमं किआन्कुन् ३.० बुद्धिमान् चालनप्रणालीं अपि स्वीकरोति, यत् वाहनचालनस्य सुरक्षां, बुद्धिमान् वाहनचालनस्य स्थिरतां, पार्किङ्ग-अनुप्रयोग-परिधिं च महत्त्वपूर्णतया सुधारयति

आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५३१५/१९८०/१८२०मि.मी., चक्रस्य आधारः ३२००मि.मी. तदतिरिक्तं नूतनं कारं 2+2+3 आसनविन्यासं अपि अङ्गीकुर्वति द्वितीयपङ्क्तौ विलासपूर्णानां आरामदायकानां च आसनानां अतिरिक्तं तृतीयपङ्क्तौ उन्नयनं कर्तुं अपि केन्द्रीक्रियते पृष्ठपार्श्वस्य ऊर्ध्वता वर्धिता अस्ति, विद्युत्स्लाइड् रेल्स् अपि योजिताः सन्ति , तथा पृष्ठभागे कार-माउण्टेड् आसनानि रेफ्रिजरेटर् इत्यादीनि आरामविशेषतानि प्रदत्तानि सन्ति ।

शक्तिस्य दृष्ट्या नूतनं lantu dreamer इत्येतत् द्वौ शक्तिविकल्पौ प्रददाति : प्लग-इन् हाइब्रिड् तथा शुद्धविद्युत्शक्तिः । तेषु प्लग-इन् हाइब्रिड् मॉडल् अधिकतमशक्तिः ११० किलोवाट्, संयुक्तशक्तिः ४२० किलोवाट् चयुक्तेन इञ्जिनेण सुसज्जितः अस्ति तदतिरिक्तं, नूतनं कारं अग्रे डबल विशबोन् + रियर पञ्च-लिङ्क् निलम्बनसंरचनाम् अपि स्वीकुर्वति, तथा च बुद्धिमान् चतुःचक्रचालकप्रणाल्याः, तथैव मैजिक कार्पेट फंक्शन् + सीडीसी इत्यादिभिः सह वायुनिलम्बनं च सुसज्जितम् अस्ति

संक्षेपः

परन्तु वर्तमानकाले उजागरितानां सूचनानां आधारेण, घरेलु-नवीन-ऊर्जा-एमपीवी-माडलद्वयं रोचकं अतीव रोमाञ्चकं च अस्ति । मध्य-उच्च-अन्त-गृह-एमपीवी-विपण्य-खण्डे ब्यूक्-जीएल८-सेना-इत्येतयोः सदैव ब्यूक्-जीएल८-सेना-योः वर्चस्वं वर्तते, तथा च डेन्जा-डी९-इत्यस्य मासिकविक्रयः १०,००० अतिक्रान्तवान्, येन एतयोः संयुक्तयोः विपण्यस्थानं अपि कम्पितम् अस्ति उद्यमकाराः। भविष्ये अधिकाधिकाः शक्तिशालिनः क्रीडकाः सम्मिलिताः भविष्यन्ति, यत् उपभोक्तृणां कृते साधु वस्तु अस्ति। ईंधनस्य एमपीवी इत्यस्य तुलने नूतन ऊर्जा एमपीवी इत्यस्य वाहनव्ययस्य दृष्ट्या उत्तमाः लाभाः सन्ति । एतौ खिलाडौ एमपीवी-उन्मादस्य नूतनं दौरं आरभुं शक्नुवन्ति वा?