समाचारं

राइसः रक्तपत्तेः विषये वदति : कठोरदण्डः फुटबॉलस्य भागः अस्ति तथा च अहं मम सङ्गणकस्य सहचरानाम् प्रशंसकानां च क्षमायाचनां कर्तुम् इच्छामि

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast, september 1, प्रीमियरलीगस्य तृतीयपरिक्रमे आर्सेनल-क्लबः स्वगृहे ब्राइटन्-क्लबस्य सह १-१ इति बराबरीम् अकरोत् । क्रीडायाः समये राइसः द्वौ पीतान्, एकं रक्तवर्णं च प्राप्तवान्, ततः सः प्रेषितः अभवत्, क्रीडायाः अनन्तरं राइसः आर्सेनलस्य आधिकारिकजालस्थलेन साक्षात्कारं कृत्वा रक्तपत्रस्य विषये चर्चां कृतवान् ।

——तस्य निर्णयस्य विषये

"अहं स्तब्धः अभवम्, अहं मन्ये मम मुखस्य दृष्ट्या भवन्तः ज्ञातुं शक्नुवन्ति यत् अहं कियत् स्तब्धः अभवम्। स्पष्टतया सः (रेफरी) निर्णयं कृतवान् ... परन्तु अहं वेल्टमैनस्य पुरतः गत्वा कन्दुकं दूरं न पातितवान्। अहं केवलं मम पादस्य बहिः कन्दुकं स्पृष्टवान्, परन्तु पश्यन्तु, यदि भवन्तः कन्दुकं स्पृशन्ति तर्हि क्रीडायाः नियमः एव, किञ्चित् अपि।"

"प्रथमर्धे मया प्राप्तं फाउल् विचार्य, ५०-५० आव्हानं आसीत् अहं च न विजयितवान्, अहं पीतं कार्डं स्वीकृतवान्। परन्तु द्वितीयपर्यन्तं यत् आसीत्, विशेषतः कोणे परितः, ते वास्तवतः अग्रे गन्तुं न शक्तवन्तः too much from there.

अस्मात् मया अग्रे गन्तव्यं तदर्थं अहं श्रेष्ठः व्यक्तिः भविष्यामि। अहं केवलं मम सङ्गणकस्य सहचरानाम् प्रशंसाम् कर्तुं शक्नोमि यत् ते मम कृते एतावत् परिश्रमं कृतवन्तः, सर्वान् प्रोत्साहयन्तं प्रशिक्षकं, अद्य अपराह्णे पुनः अप्रतिमसमर्थनं दर्शितवन्तः प्रशंसकाः च |. तत् मम मतम्। " " .

--गच्छन्तु

"अहं मन्ये सम्भवतः मम करियर-मध्ये प्रथमवारं प्रेषितः अस्मि, अतः अहं प्रथमं मम सङ्गणकस्य सहचरानाम् अपि च प्रशंसकानां कृते क्षमायाचनां कर्तुम् इच्छामि। प्रेषितः भवितुं सर्वदा दुर्भावना भवति, भवन्तः अपराधबोधं अनुभवन्ति .अद्य अहं भाग्यशाली अभवम् यत् मम सङ्गणकस्य सहचराः यथार्थतया मम साहाय्यं कृतवन्तः तथा च वयं क्रीडां न हारितवन्तः अहं प्रशंसकानां निरन्तरसमर्थनस्य कृते अतीव कृतज्ञः अस्मि।”

"अहं स्वभावतः सहजतया रक्तपत्राणि प्राप्यमाणः व्यक्तिः नास्मि, अतः अहं तस्मात् शिक्षिष्यामि, पश्यामि च यत् अहं कुत्र उत्तमं कर्तुं शक्नोमि, ततः अहं पुनः सशक्तः आगमिष्यामि। मम विश्वासः अस्ति यत् अस्मिन् दलस्य सर्वेषां, मया सह, अस्माकं एकः एव अस्ति लक्ष्यं, तत् च सफलतां प्राप्तुं अहं जानामि यत् मम कृते कठिनं कठिनं च, परन्तु वयम् अपि जानीमः यत् अन्तर्राष्ट्रीयविरामस्य अनन्तरं अस्माकं कृते कठिनाः क्रीडायाः श्रृङ्खलाः सन्ति किन्तु वयं सज्जाः भविष्यामः अस्माकं समर्थनं निरन्तरं कुर्वन्तु, भवतः समर्थनं अस्माकं कृते महत्त्वपूर्णम् अस्ति।"