समाचारं

सञ्चोः - लण्डन्-नगरं यत्र अहं वर्धितः, चेल्सी-क्लबस्य कृते गोलानि, सहायतानि च आनेतुं आशासे

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast, september 1 news चेल्सी-सङ्घस्य आधिकारिकजालस्थले सञ्चो म्यान्चेस्टर-युनाइटेड्-क्लबात् ऋणं स्वीकृत्य चेल्सी-क्लबस्य सदस्यतां ज्ञापयितुं प्रसन्ना अस्ति ।

सञ्चो अवदत् - "अहम् अत्र भवितुं यथार्थतया प्रसन्नः अस्मि, लण्डन्-नगरं यत्र अहं वर्धितः अस्मि तथा च अहं पुनः अत्र आगत्य प्रसन्नः अस्मि। प्रबन्धकः मया सह योजनायाः विषये वार्ताम् अकरोत् तथा च एकस्य युवानस्य क्रीडकस्य कृते एतत् रोमाञ्चकं भवति । आशास्ति यत् अहं लक्ष्याणि आनेतुं शक्नोमि चेल्सी-क्लबस्य च सहायतां करोति” इति ।

सञ्चोः १४ वर्षे म्यान्चेस्टर-नगरे सम्मिलितुं पूर्वं वाट्फोर्ड्-नगरे स्वस्य करियरस्य आरम्भं कृतवान् । सः वर्षत्रयानन्तरं डॉर्टमुण्ड्-क्लबस्य कृते हस्ताक्षरं कृतवान्, यूरोपस्य रोमाञ्चकारीषु विङ्गर्-क्रीडकेषु अन्यतमः इति सिद्धः अभवत्, चतुर्षु सत्रेषु जर्मन-दिग्गजानां कृते १३७ वारं क्रीडितः, २०१९ तमे वर्षे जर्मन-सुपर-कप-क्रीडायां, २०२१ तमे वर्षे जर्मन-कप-क्रीडायां च विजयं प्राप्तवान् तस्मिन् समये सः इङ्ग्लैण्ड्-दले अपि स्थापितः, डॉर्टमुण्ड्-क्लबस्य समये इङ्ग्लैण्ड्-क्लबस्य कृते १८ वारं क्रीडितः । २०२१ तमे वर्षे ग्रीष्मर्तौ यूरोपीयकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य प्रतिनिधित्वं कृत्वा सञ्चो म्यान्चेस्टर-युनाइटेड्-सङ्घस्य सदस्यतां प्राप्तवान् । क्लबे प्रथमे सत्रे सः ३८ वारं क्रीडितः पञ्च गोलानि च कृतवान्, येषु एकं गोलं स्टैम्फोर्ड-ब्रिड्ज्-नगरे चेल्सी-क्लबस्य सह १-१ इति बराबरी-क्रीडायां अभवत् ।

२४ वर्षीयः अयं खिलाडी आगामिषु १८ मासेषु ४४ वारं क्रीडितः, ततः परं जनवरीमासे डोर्टमुण्ड्-क्लबस्य ऋणं प्राप्तवान् । सञ्चोः पुनः जर्मनीदेशे महतीं भूमिकां निर्वहति स्म, डॉर्टमुण्ड्-क्लबस्य चॅम्पियन्स्-लीग्-अन्तिम-पर्यन्तं गन्तुं च साहाय्यं कृतवान् ।