समाचारं

७ गोलानि ! प्रीमियरलीगस्य प्रथमक्रमाङ्कः! हालाण्ड् चतुर्भिः प्रसिद्धैः क्रीडकैः सह समः अस्ति, म्यान्चेस्टर-नगरं शीर्षस्थानं प्राप्नोति, गार्डियोला-महोदयस्य प्रशंसावचनं च अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीग्-क्रीडायाः तृतीयपरिक्रमे रक्षकविजेता म्यान्चेस्टर-नगरेण वेस्ट्-हैम्-युनाइटेड्-क्लबस्य बहिः आव्हानं कृतम् । सम्पूर्णे क्रीडने द्वयोः दलयोः अतीव उग्रं क्रीडनं कृतम्, ततः रुबेन् डायस् इत्यनेन स्वस्य गोलः कृतः, यः उष्णरूपेण आसीत्, अन्ते सः हैट्रिकं कृतवान्, म्यान्चेस्टरस्य च साहाय्यं कृतवान् सिटी विजयः वेस्ट् हैम् युनाइटेड् ३:१ इति स्कोरेन पराजितवान्, प्रीमियरलीग् क्रमाङ्के प्रथमस्थानं च निरन्तरं प्राप्तवान् ।

उद्घाटनस्य अनन्तरं वेस्ट् हैम् युनाइटेड् गृहस्य गतिस्य लाभं गृहीत्वा अतीव उच्चं गठनं कृत्वा म्यान्चेस्टर-नगरस्य दण्डक्षेत्रे निरन्तरं आक्रमणं कृतवान् अनेकाः क्रॉस्-द्वारा उत्तमाः स्कोरिंग्-अवकाशाः सृज्यन्ते स्म । परन्तु म्यान्चेस्टर-नगरं शीघ्रमेव प्रतिक्रियाम् अददात्, वामपक्षतः अनेकाः पासाः, कटाः च कृत्वा वेस्ट् हैम् युनाइटेड्-क्लबस्य रक्षणं भङ्गं कृतवन्तः ।१० तमे मिनिट् मध्ये सीट् बी इत्यनेन कन्दुकं चोरितं यत् हार्लैण्ड् कन्दुकं गृहीत्वा शान्ततया दूरकोणे धक्काय स्कोरं कृतवान्, १:०!अग्रतां स्वीकृत्य म्यान्चेस्टर-नगरं उच्चदाब-आक्रामक-मुद्रां निरन्तरं धारयति स्म ।

परन्तु क्रीडायां अप्रत्याशितदृश्यं जातम्, बोवेन् दक्षिणतः भग्नः अभवत्, रुबेन् डायस् इत्यनेन आकस्मिकतया स्वगोलः कृतः, १:१!द्वौ दलौ समाना आरम्भरेखां प्रति आगच्छन्ति । यद्यपि स्कोरः बद्धः आसीत् तथापि समग्रस्थितिः म्यान्चेस्टर-नगरस्य नियन्त्रणे आसीत् ।