समाचारं

वानिङ्ग-नगरस्य २२ सार्वजनिकप्राथमिक-माध्यमिकविद्यालयेषु ७६२ कक्षासु (कार्यात्मककक्षेषु) वातानुकूलनविन्यासः मूलतः सम्पन्नः अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानहाई नेट, ३० अगस्त (रिपोर्टरः झाङ्ग ये, संवाददाता मो हुआहुई) एयर कण्डिशनरस्य स्थापनायाः सप्ताहे कुई चुआन्बो प्रतिदिनं समये एव विद्यालयं गत्वा एयर कण्डिशनरस्थापनस्य प्रगतिम् अवलोकयति स्म कुई चुआन्बो वानिङ्ग चाङ्गफेङ्ग टाउन केन्द्रीयविद्यालयस्य पूर्वप्रधानाध्यापकः (अधुना डोङ्गाओ केन्द्रीयविद्यालयस्य प्राचार्यः) अस्ति यत् सः प्रबन्धयति विद्यालये ३० कक्षाः (कार्यात्मककक्षाः) ऊर्ध्वाधर-अथवा लटकन-वातानुकूलन-यंत्रैः सुसज्जिताः सन्ति, येन शिक्षकाणां कृते शीतलनं भविष्यति तथा च... विद्यालयस्य छात्राः आरामदायकं शिक्षण-अध्ययन-वातावरणं।

डोङ्गाओ केन्द्रीयविद्यालयस्य सर्वेषु कक्षासु वातानुकूलनयंत्रं भवति । संवाददाता मो हुआहुई द्वारा फोटो

"अस्माकं विद्यालयेन २० अगस्तमासस्य समीपे सर्वेषु कक्षासु वातानुकूलकस्थापनं सम्पन्नम्। सम्प्रति विद्युत्-अग्नि-संयोजनस्य कार्यं सम्पन्नम् अस्ति, वातानुकूलकाः च उपयोगाय सज्जाः सन्ति। वातानुकूलक-स्थापनेन कार्य-शिक्षण-वातावरणे अधिकं सुधारः कर्तुं शक्यते of teachers and students in the school, and parents also agree with it "यदा मातापितरः स्वसन्ततिं तरितुं विद्यालयं प्रेषितवन्तः तदा छात्राः दृष्टवन्तः यत् कक्षासु वातानुकूलनयंत्राणि स्थापितानि सन्ति, ते अपि धावितवन्तः यत्... तेषां कक्षासु वातानुकूलनयंत्रं स्थापितं आसीत् ते एतावन्तः प्रसन्नाः आसन्!" इति कुई चुआन्बो अगस्तमासस्य २८ दिनाङ्के पत्रकारैः सह उक्तवान्।

सार्वजनिकप्राथमिकमाध्यमिकविद्यालयेषु कक्षासु (कार्यात्मककक्षेषु) वातानुकूलनविन्यासः २०२४ तमे वर्षे हैनान्-नगरस्य प्रान्तीयस्तरीयजनजीविकापरियोजनासु अन्यतमः अस्ति ।एतस्याः जनजीविकापरियोजनायाः सम्यक् कार्यान्वयनार्थं वानिङ्ग-नगरेण कार्यानुसारं पूर्वमेव योजना कृता अस्ति requirements of the provincial department of education and has commissioned it in 2023. एकेन व्यावसायिकेन तृतीयपक्षस्य डिजाइन-एकेन 22 नगरकेन्द्रविद्यालयानाम् स्थलनिरीक्षणं कृतम् तथा च वानचेङ्ग प्राथमिकविद्यालयसहितं 200 तः अधिकैः छात्रैः सह सम्पूर्णमध्यविद्यालयस्य निरीक्षणं कृतम्, तथा च सम्यक् सम्पन्नम् वातानुकूलनविन्यासानां नवीनीकरणाय तथा सहायकविद्युत्सुविधानां कृते धनस्य गणना।

डोङ्गाओ केन्द्रीयविद्यालयस्य सर्वेषु कक्षासु वातानुकूलनयंत्रं भवति । संवाददाता मो हुआहुई द्वारा फोटो

अस्मिन् कार्ये वानिङ्ग-नगरेण सार्वजनिकप्राथमिक-माध्यमिक-विद्यालय-कक्षाणां कृते २०२४ तमे वर्षे वातानुकूलन-विन्यासस्य तथा विद्युत्-परिवर्तनस्य वितरण-नवीनीकरणस्य च परियोजना आरब्धा (कार्यात्मककक्षेषु २२ विद्यालयेषु ७६२ कक्षासु (कार्यात्मककक्षेषु) १,५९७ वातानुकूलकाः स्थापिताः भविष्यन्ति, तथा 22 विद्यालयेषु 1,597 वातानुकूलनयंत्राणि स्थापितानि भविष्यन्ति, विद्यालयस्य विद्युत्रूपान्तरणवितरणसुविधानां नवीनीकरणं भविष्यति, येन समाप्तेः अनन्तरं प्रायः 24,914 छात्राणां लाभः भविष्यति।

वानिङ्ग नगरीयशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सम्प्रति केचन विद्यालयाः विद्युत् आपूर्तिः अग्निसंयोजनकार्यं च कुर्वन्ति, तथा च अपेक्षा अस्ति यत् सितम्बरमासस्य अन्ते सर्वाणि सम्पन्नानि भूत्वा उपयोगे स्थापितानि भविष्यन्ति परियोजनायाः समाप्तिं शीघ्रं कर्तुं विद्युत् आपूर्तिविभागेन सह सक्रियरूपेण समन्वयं कर्तुं, विद्युत् आपूर्तिः अग्निसंयोजनं च इत्यादीनि यथानिर्धारितं सम्पन्नं भवति, उपयोगे च स्थापितं भवति।

(नन्है.नेट) ९.

प्रतिवेदन/प्रतिक्रिया