समाचारं

४७ तमे विश्वकौशलप्रतियोगिता फ्रान्स्देशे भविष्यति, यत्र चीनदेशः बृहत्तमः प्रतिनिधिमण्डलः भविष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बरतः १५ दिनाङ्कपर्यन्तं ४७ तमे विश्वकौशलप्रतियोगिता फ्रान्सदेशस्य लायन्नगरे भविष्यति इति अपेक्षा अस्ति यत् प्रतियोगितायां तत्सम्बद्धेषु कार्येषु च २५०,००० प्रेक्षकाः भागं गृह्णन्ति। बृहत्तमः प्रतिनिधिमण्डलः इति नाम्ना चीनदेशस्य प्रतिनिधिमण्डलं सर्वेषु ५९ आयोजनेषु भागं ग्रहीतुं ६८ क्रीडकान् प्रेषयिष्यति।
२०२४ तमे वर्षे वर्ल्डस्किल्स् लायन् प्रतियोगितायाः प्रमुखदत्तांशः । worldskills competition आधिकारिक वेबसाइट चित्र
विश्वकौशलप्रतियोगितायाः आधिकारिकजालस्थलस्य अनुसारं पञ्चमहाद्वीपानां ६९ देशेभ्यः क्षेत्रेभ्यः च १४०० प्रतियोगिनः प्रतियोगितायां भागं गृह्णन्ति प्रतियोगितायां ५९ औपचारिकप्रतियोगितायाः परियोजनाः ३ प्रदर्शनपरियोजनानि च सन्ति। अस्मिन् आयोजने प्रथमवारं विश्वमञ्चे एडिटिव् निर्माणं, डिजिटलनिर्माणं, औद्योगिकनिर्माणप्रौद्योगिकी, प्रकाशविद्युत्प्रौद्योगिकी, नवीकरणीय ऊर्जा, रोबोटिकप्रणालीसमायोजनं च इत्यादीनां षट् परियोजनानां अनावरणं भविष्यति। आयोजनस्थलानां दृष्ट्या यूरेक्सपो लायन् यत्र स्पर्धा भवति, तस्य क्षेत्रफलं १४०,००० वर्गमीटर् अस्ति, यत् प्रायः २६ फुटबॉलक्षेत्राणां बराबरम् अस्ति
अद्यैव मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन ४७ तमे विश्वकौशलप्रतियोगितायाः कृते चीनीयप्रतिनिधिमण्डलस्य आधिकारिकरूपेण स्थापना कृता, यस्मिन् ५९ विशेषज्ञाः, ५९ अनुवादकाः, ६८ प्रतियोगिनः, २६ कर्मचारीः, मीडियासंवाददातारः च सन्ति, कुलम् २१२ जनाः सन्ति एतत् अपि सर्वेषु सहभागिनां प्रतिनिधिमण्डलेषु बृहत्तमं भविष्यति, अस्मिन् समये भागं गृहीतवन्तः ५९ स्पर्धाकार्यक्रमाः अपि चीनीयप्रतिनिधिमण्डलेन विश्वचैम्पियनशिप्स्-क्रीडायां भागं गृहीतवन्तः ततः परं सर्वाधिकं प्रविष्टयः सन्ति
"skills china" wechat सार्वजनिक खातेः अनुसारं मम देशस्य ६८ प्रतियोगिनां औसतं आयुः २२ वर्षाणि, न्यूनतमं आयुः १८ वर्षाणि, अधिकतमं आयुः २५ वर्षाणि च तेषु ११ प्रतियोगिनः २० वर्षाणि सन्ति तथा कनिष्ठाः, सर्वेषां प्रतियोगिनां १६.२% भागः । लिङ्गस्य दृष्ट्या : अत्र ५८ पुरुषक्रीडकाः १० महिलाक्रीडकाः च सन्ति ।
प्रेषणस्थानानां दृष्ट्या प्रतियोगिनः १२ प्रान्तेभ्यः नगरेभ्यः च आगच्छन्ति यत्र बीजिंग, तियानजिन्, शङ्घाई, चोङ्गकिंग्, हेनान्, शाण्डोङ्ग, हुबेई, गुआङ्गडोङ्ग, सिचुआन्, जियाङ्गसु, झेजियांग, अनहुई च सन्ति विकासः तथा चीनयन्त्रोद्योगसङ्घः। गुआङ्गडोङ्ग-प्रान्ते सर्वाधिकं प्रतियोगिनः सन्ति, यत्र कुलम् २७ जनाः २३ परियोजनासु भागं गृह्णन्ति इति अवगम्यते । शङ्घाई शरीरस्य मरम्मतं, रसदं तथा मालवाहनं, उद्योगः ४.०, वेबसाइट् प्रौद्योगिकी, पुष्पव्यवस्था, स्वास्थ्यं सामाजिकं च परिचर्या, होटेलस्वागतं च इत्यादीनां सप्तपरियोजनासु भागं ग्रहीतुं अष्टप्रतियोगिनः प्रेषयिष्यति।
तदतिरिक्तं ४७ तमे विश्वकौशलप्रतियोगितायाः समापनसमारोहे २०२६ तमे वर्षे ४८ तमे विश्वकौशलप्रतियोगितायाः स्थलरूपेण शाङ्घाईनगरं विश्वकौशलप्रतियोगितायाः ध्वजं स्वीकुर्यात् विश्वकौशलसङ्गठनस्य पूर्वघोषणानुसारं चीनदेशस्य शङ्घाईनगरे ४८ तमे विश्वकौशलप्रतियोगिता २०२६ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं भवितुं निश्चिता अस्ति
द पेपर रिपोर्टर जियांग लेलै
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया