समाचारं

गाजानगरे सहायताकाफिले इजरायलस्य वायुप्रहारेन ४ प्यालेस्टिनीजनाः मृताः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ३१ : निकटपूर्वस्य अमेरिकनशरणार्थीसहायतासङ्गठनेन ३० अगस्तदिनाङ्के उक्तं यत् प्यालेस्टिनी गाजापट्टिकायां संस्थायाः कृते ईंधनस्य चिकित्सासामग्रीणां च परिवहनं कुर्वतः काफिले २९ दिनाङ्के इजरायलस्य वायुप्रहारेन आक्रमणं कृतम्। एकस्मिन् कारमध्ये चत्वारः प्यालेस्टिनीजनाः आसन् जनाः म्रियन्ते। इजरायलसेना मृतान् "उग्रवादिनः" इति आह्वयत्, आकस्मिकप्रहारस्य विषये किमर्थं न चेतवति इति न व्याख्यातवती ।

अमेरिकनसोसाइटी फ़ॉर् नियर ईस्ट् शरणार्थीसहायतायाः प्यालेस्टिनीकार्याणां निदेशिका सान्द्रा रशीदः पत्रकारैः सह उक्तवती यत् दक्षिणगाजापट्टिकायाः ​​राफाहक्षेत्रे स्थितस्य अमीरात् रेड क्रिसेण्ट्-अस्पताले आपूर्तिं वितरितुं काफिलायाः कार्यं कृतम् आसीत् यदा तस्य उपरि आक्रमणं जातम् reached salah al-din street , अग्रणीकारः आहतः अभवत्। अस्याः घटनायाः विषये वयं शीघ्रमेव अधिकविवरणं याचयामः।

अगस्तमासस्य २९ दिनाङ्के उत्तरे गाजापट्टे स्थिते जेबलिया-शरणार्थीशिबिरे स्थानीयजनाः राहतभोजनं प्राप्तवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

पश्चात् सहायतासमूहेन प्रकाशितस्य वक्तव्यस्य अनुसारं प्रथमे कारमध्ये चत्वारः प्यालेस्टिनीजनाः मृताः।

वक्तव्ये उक्तं यत् काफिलस्य परिवहनयोजना इजरायल-अधिकारिभिः पूर्वमेव अनुमोदितः अस्ति, यत्र निःशस्त्र-सुरक्षाकर्मचारिणः तस्य सह गन्तुं आवश्यकाः सन्ति। २९ तमे दिनाङ्के केरेम् शालोम्-बन्दरगाहात् काफिलस्य प्रस्थानानन्तरं चत्वारः प्यालेस्टिनीजनाः समानमिशन-अनुभवयुक्ताः "मार्गः असुरक्षितः अस्ति, लुण्ठितः भवितुम् अर्हति" इति दावान् कृत्वा अग्रवाहनस्य प्रभारी भवितुम् आग्रहं कृतवन्तः एतेषां चतुर्णां जनानां व्यापकं निरीक्षणं पूर्वसमन्वयं च न कृतम् । "इजरायलदेशः दावान् अकरोत् यत् अग्रणीयानं बहुसंख्याकानि शस्त्राणि वहति, पूर्वं चेतावनीम् अथवा संचारं विना वायुप्रहारं कृतवान्।"

केरेम् शालोम्-बन्दरगाहः दक्षिणे गाजा-पट्टिकायां स्थितः अस्ति, इजरायल्-देशस्य सीमायां स्थितः अस्ति । काफिले अवशिष्टाः वाहनाः अन्ततः स्वस्य कार्यं सम्पन्नं कृत्वा अमीरात् रेड क्रिसेण्ट्-अस्पताले आपूर्तिं समर्पितवन्तः ।

अगस्तमासस्य २८ दिनाङ्के उत्तरे गाजापट्टिकायां जेबलिया-शरणार्थीशिबिरे इजरायलसेनायाः बमप्रहारस्य अनन्तरं भवनानां भग्नावशेषान् जनाः अवलोकितवन्तः सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

इजरायलसेनाप्रवक्ता अविचाई अदेलैः सामाजिकमाध्यममञ्चे x इत्यत्र प्रकाशितवान् यत् इजरायलसेना एकस्य कारस्य अपहरणस्य पुष्टिं कृत्वा कार्यवाही कृतवती। इजरायलसेनायाः वक्तव्यस्य अनुसारं वायुप्रहारेन "सशस्त्रकर्मचारिणः" लक्ष्यं कृत्वा इजरायलसेनायाने वाहनस्य अन्तः शस्त्राणि प्राप्तानि। यथा पूर्वं चेतावनी वा संचारः वा किमर्थं नासीत् इति इजरायलसैन्येन न व्याख्यातं ।

अद्यापि यूएई-देशः अस्मिन् विषये वक्तुं न शक्नोति । यूएई-देशः २०२० तमे वर्षे इजरायल्-देशेन सह सम्बन्धान् सामान्यीकृतवान्, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायाः ​​सहायतां निरन्तरं कुर्वन् अस्ति

पूर्वं इजरायलसेना अस्मिन् मासे २७ दिनाङ्के विश्वखाद्यकार्यक्रमस्य सहायतावाहने अनेकानि गोलिकानि प्रहारितवती, अनन्तरं इजरायलसेनायाः विभिन्नानां गठनानां मध्ये "दुरुपचारः" आकस्मिकगोलीकाण्डस्य कारणम् इति दावान् अकरोत् अस्मिन् घटनायां कोऽपि क्षतिः न अभवत्, परन्तु परदिने डब्ल्यूएफपी-संस्थायाः गाजा-पट्टिकायां कार्यं स्थगितम् ।

एप्रिलमासस्य प्रथमे दिने इजरायलस्य सैन्यवायुयानेन "वर्ल्ड सेण्ट्रल् किचन" इति दानसंस्थायाः काफिले आक्रमणं कृतम्, यस्य परिणामेण संस्थायाः सप्तकर्मचारिणां मृत्युः अभवत्, यस्य अन्तर्राष्ट्रीयसमुदायेन निन्दा कृता पश्चात् इजरायलसेना "गम्भीरं त्रुटिं" कृतवती इति स्वीकृतवती तथा च अवदत् यत् "आकस्मिकबमप्रहारः" अस्य कारणात् अस्ति यत् इजरायलसेना अन्धकाररात्रौ "विश्व केन्द्रीयपाकशाला" इति चिह्नं न दृष्टवती तथा च भूलवशं मन्यते यत् प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनम् ( हमास) सशस्त्राः जनाः वाहनस्य नियन्त्रणं कुर्वन्ति स्म । (चेन् लिक्सी) ९.