समाचारं

नाटो-महासचिवः - कुर्स्क-नगरे युक्रेन-देशस्य आक्रमणस्य समर्थनं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३१ दिनाङ्के समाचारः कृतः यत् एएफपी बर्लिनस्य ३१ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं नाटो-महासचिवः जेन्स स्टोल्टेन्बर्ग् जर्मनीदेशस्य ले मोण्डे-पत्रिकायाः ​​साक्षात्कारे युक्रेन-देशस्य आत्मरक्षा-अधिकारस्य उल्लेखं कृतवान्, तस्य विषये च सहमतः इति उक्तवान् क्षेत्र।

प्रतिवेदनानुसारं सः व्याख्यातवान् यत् "रूसीसैनिकाः, टङ्काः, सैन्यकेन्द्राणि च अन्तर्राष्ट्रीयन्यायस्य अन्तर्गतं कानूनी लक्ष्यं भवन्ति" इति ।

स्टोल्टेन्बर्ग् इत्यनेन उक्तं यत् युक्रेनस्य आत्मरक्षायाः अधिकारः "सीमासु न स्थगयति" इति ।

सः अवदत् यत् अगस्तमासे युक्रेनदेशस्य प्रतिआक्रमणेन सर्वान् आश्चर्यचकितं कृतवन्तः यत् "नाटो योजनायां न प्रवृत्ता, किमपि भूमिकां न निर्वहति" इति ।

परन्तु नाटो युक्रेनदेशस्य समर्थनं निरन्तरं करिष्यति, तस्मै शस्त्राणि उपकरणानि च प्रदास्यति, यत् रूसस्य कार्याणि पराजयितुं "महत्त्वपूर्णम्" अस्ति ।

प्रतिवेदने इदमपि उक्तं यत् स्टोल्टेन्बर्ग् "युरोपे युक्रेनदेशस्य बृहत्तमः सैन्यदातृः विश्वे च द्वितीयः च भवितुं जर्मनीदेशस्य स्पष्टप्रतिबद्धतायाः" स्वागतं कृतवान्

गतसप्ताहे जर्मनी-सर्वकारः २०२५ तमे वर्षे युक्रेनदेशाय सैन्यसाहाय्यं न्यूनीकरिष्यते इति घोषितवान् इति कारणेन महती आलोचना अभवत् ।

जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन आश्वासनं दत्तं यत् कीव्-देशे स्वसेनायाः कृते आवश्यकानि सैन्यसामग्रीणि निरन्तरं प्राप्स्यन्ति इति ।

कुर्स्क्-क्षेत्रे युक्रेन-देशस्य आक्रमणस्य अभावेऽपि युक्रेन-देशस्य डोनेट्स्क-क्षेत्रे मास्को-नगरं निरन्तरं अग्रेसरति इति समाचाराः मन्यन्ते, यत् युद्धस्य केन्द्रं वर्तते ३० तमे दिनाङ्के रूसीसेना त्रयः नूतनाः ग्रामाः गृहीतवन्तः इति दावान् अकरोत्, येषु द्वौ डोनेट्स्क्-प्रदेशे, एकः खार्किव्-प्रदेशे च स्थितौ । (संकलित/लिन xiaoxuan)