समाचारं

आफ्रिकादेशस्य एआइ-इत्यस्य प्रबलविकासः आशीर्वादः अस्ति वा दुःस्वप्नः वा?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकादेशस्य भविष्यस्य दृष्टौ कृत्रिमबुद्धिः महत्त्वपूर्णा अस्ति । प्रतिवेदने सूचितं यत् यदि आफ्रिकादेशस्य कम्पनयः वैश्विक-एआइ-विपण्यस्य १०% भागं ग्रहीतुं शक्नुवन्ति तर्हि आफ्रिकादेशस्य आर्थिकवृद्धिः १.५ खरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति - यत् महाद्वीपस्य वर्तमानस्य सकलघरेलु-उत्पादस्य (gdp) आर्धस्य बराबरम् अस्ति

सम्प्रति आफ्रिकामहाद्वीपे २४०० तः अधिकाः कम्पनयः एआइ-प्रौद्योगिकीम् अङ्गीकृतवन्तः । तेषु अधिकांशः (६६%) दक्षिण आफ्रिका, केन्या, मिस्र, नाइजीरियादेशेषु चतुर्षु देशेषु केन्द्रीकृतः अस्ति । "आफ्रिका एआइ विकासप्रतिवेदने" ज्ञातं यत् आफ्रिकादेशे एआइ विकासे स्वास्थ्यं, आतिथ्यं, बीमा, वित्तं च समाविष्टाः बहुविधाः उद्योगाः सन्ति, परन्तु प्रायः ३४% मध्यमाकारस्य उद्यमाः सन्ति, येषु १०० तः न्यूनाः कर्मचारीः सन्ति, ४१% च १० तः न्यूनाः कर्मचारिणः सन्ति कार्मिकाः। । स्पष्टतया आफ्रिकादेशे एआइ अद्यापि प्रारम्भिकपदे एव अस्ति ।

न विकसितः आफ्रिकादेशः एआइ-इत्यस्य उपयोगं कथं कर्तुं शक्नोति ?

आफ्रिका वित्ततः स्वास्थ्यसेवापर्यन्तं कृषिशिक्षापर्यन्तं कनिष्ठतमः द्रुतगतिना च वर्धमानः महाद्वीपः अस्ति, एआइ प्रायः प्रत्येकस्मिन् क्षेत्रे दीर्घकालीनविकासं चालयिष्यति तथा च समाजस्य समक्षं सर्वाधिकं चुनौतीपूर्णसमस्यानां समाधानं कर्तुं साहाय्यं करिष्यति।

धोखाधड़ी-परिचयात् जोखिम-प्रबन्धनात् आरभ्य पोर्टफोलियो-अनुकूलन-ग्राहक-सेवापर्यन्तं एआइ-इत्यनेन उन्नत-यन्त्र-शिक्षणस्य प्राकृतिक-भाषा-प्रक्रिया-क्षमतायाः च लाभं गृहीत्वा स्वचालित-प्रक्रियाणां माध्यमेन वित्तीय-सेवा-प्रदातृभ्यः उत्तम-निर्णय-निर्माणे, व्ययस्य न्यूनीकरणे च सहायतां कर्तुं अपेक्षितम् अस्ति क्लाउड् पारिस्थितिकीतन्त्रस्य लाभं गृहीत्वा, m-kopa दैनिकऋणपुनर्भुक्तिपूर्वसूचनानि जनयितुं स्वास्थ्यं चिकित्साबीमानिर्णयसमर्थनं च प्रदातुं ai इत्यस्य उपयोगं करोति swiftant इत्यनेन एकं डिजिटलबीमाअनुप्रयोगं (dias) अपि विकसितं यत् दावानां प्रतिवेदनं स्वचालितं कर्तुं ai तथा blockchain इत्येतयोः उपयोगं करोति, यत्... अति-उच्च-शुद्ध-सम्पत्त्याः ग्राहक-समूहानां कृते उच्च-मानकानि सुरक्षितानि च सेवानि प्रदातुं शक्नुवन्ति ।

स्वास्थ्यसेवायां एआइ-अनुप्रयोगाः शीघ्रं निदानं चिकित्सां च चालयिष्यन्ति तथा च स्वास्थ्यसेवाप्रणालीं सुदृढां करिष्यन्ति, यथा नैदानिक-अनुभवं सुधारयितुम्, उत्तम-स्वास्थ्यसेवा-प्रदानस्य समर्थनं च। चिकित्सापरिवहनरसदस्य दृष्ट्या जिप्लाइन् ए.आइ.विश्लेषणस्य उपयोगेन सर्वाधिकप्रभाविणः प्रसवमार्गान् निर्धारयितुं शक्नोति तथा च दूरस्थक्षेत्रेषु रक्तं चिकित्सापदार्थान् च कुशलतया वितरितुं शक्नोति रवाण्डादेशे ग्रामीणचिकित्सालयेषु चिकित्सालयेषु च रक्तं, प्लेटलेट्, जमे प्लाज्मा इत्यादीनि आवश्यकानि चिकित्सावस्तूनि प्राप्तुं शक्नुवन्ति .

जिप्लाइन्-तकनीकाः रक्तपुटं वहन् ड्रोन्-इत्यस्य चिकित्सालयं प्रति प्रक्षेपणार्थं गुलेल-यन्त्रस्य उपयोगं कुर्वन्ति ।

संयुक्तराज्यसंस्थायाः अन्तर्राष्ट्रीयविकाससंस्थायाः (usaid) अनुसारं कृषिः आफ्रिकादेशस्य प्रायः ७०% ग्रामीणनिवासिनः आजीविकायाः ​​पोषणं करोति । कृषिक्षेत्रे एआइ संसाधनानाम् अधिककुशलतया प्रबन्धने सहायतां कर्तुं शक्नोति । उदाहरणार्थं नाइजीरिया, केन्या इत्यादिषु देशेषु उजुजीकिलिमो, फार्मक्राउडी इत्यादीनां स्टार्टअप-संस्थाः एआइ-इत्यस्य उपयोगं कृत्वा मृत्तिका-मौसम-आँकडानां विश्लेषणं कुर्वन्ति येन कृषकान् सस्य-कृषेः इष्टतम-उपयोगस्य च विषये व्यक्तिगत-अनुशंसाः प्रदातुं शक्नुवन्ति, येन ते निर्णयं कर्तुं शक्नुवन्ति, स्वसस्यानां च सुधारं कुर्वन्ति

farmvibes.bot अफ्रीकादेशस्य ८०% लघुकृषकाणां लक्ष्यं करोति तथा च एआइ-सञ्चालितविश्लेषणस्य माध्यमेन सस्यसल्लाहः, कीटरोगनिदानं, बाजारस्य अन्वेषणं च इत्यादीनि व्यक्तिगतसेवाः प्रदाति, येन कृषकाः स्थानीयमौसमपूर्वसूचना, बाजारमूल्यानि, तथा च प्रमुखसूचनाः प्राप्तुं शक्नुवन्ति मृदापरीक्षणदत्तांशः उत्तमसस्यप्रबन्धनं उत्पादननिर्णयं च कुर्वन्तु।

आफ्रिकादेशस्य के देशाः एआइ-विकासं प्रबलतया कुर्वन्ति ?

सम्प्रति आफ्रिकासङ्घः (au) आफ्रिकादेशेभ्यः विशेषज्ञान् आहूय एआइ-सङ्घस्य तकनीकी, नैतिक, आर्थिक, सुरक्षा, सामाजिकविषयान् सम्बोधयितुं व्यापकं आफ्रिकासङ्घस्य कृत्रिमबुद्धिः (au-ai) महाद्वीपीयरणनीतिं निर्माति इदानीं आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रं महाद्वीपे अङ्कीयव्यापारस्य प्रवर्धनार्थं डिजिटलव्यापारसम्झौतां विकसयति।

राष्ट्रियस्तरस्य आफ्रिकादेशस्य ५४ देशेषु केवलं ८ देशेषु राष्ट्रियकृत्रिमबुद्धिरणनीतयः नीतयः वा निर्मिताः सन्ति ।

मॉरिशसः प्रथमः आफ्रिकादेशः अस्ति यः प्रासंगिकनीतिः विमोचयति स्म, २०१८ तमे वर्षे मॉरिशसः राष्ट्रिय-एआइ-रणनीतिं प्रकाशितवती, यस्य उद्देश्यं एआइ-इत्यस्य उपयोगः विकास-प्रतिरूपस्य आधारशिलारूपेण भवति, येन विनिर्माण-स्वास्थ्य-सेवा, वित्तीय-प्रौद्योगिकी, इत्यादिषु प्रमुखेषु विकासक्षेत्रेषु सामाजिक-आर्थिक-वृद्धिं प्रवर्तयितुं शक्यते कृषि। ।

इजिप्ट्-देशेन राष्ट्रियकृत्रिमबुद्धिपरिषदः स्थापना कृता, या सर्वकारीयसंस्थानां, शिक्षाशास्त्रस्य, उद्यमानाम् च सहकार्यं कृतम् अस्ति, २०२१ तमे वर्षे च राष्ट्रिय-एआइ-रणनीतिः आरब्धा, यस्याः योजना अस्ति यत् आगामिषु त्रयः पञ्चवर्षेषु प्रौद्योगिकी-अनुप्रयोगानाम् गहनतायै, आफ्रिका-देशे विकासस्य प्रवर्धनार्थं च कार्यान्वितुं योजना अस्ति तथा अरबक्षेत्रस्य क्षेत्रीयसहकार्यम्। २०२३ तमे वर्षे मिस्र-सर्वकारेण मिस्र-देशस्य एआइ-चार्टर् स्वीकृतम्, यस्मिन् एआइ-इत्यस्य नैतिक-उपयोगस्य सिद्धान्ताः निर्धारिताः सन्ति ।

केन्यादेशेन राष्ट्रिय-डिजिटल-मास्टर-योजनायां (२०२२-२०३२) एआइ-इत्यस्य व्यापकरूपेण उल्लेखः कृतः, यत्र ब्लॉकचेन्, इन्टरनेट् आफ् थिङ्ग्स्, बिग डाटा, क्वाण्टम् कम्प्यूटिङ्ग् इत्यादीनां उदयमानप्रौद्योगिकीनां उपयोगेन सह संयोजनं कृतम् अस्ति ब्लॉकचेन् तथा कृत्रिमगुप्तचरकार्यसमूहस्य स्थापनां कृत्वा केन्यासर्वकारेण प्रासंगिकसंस्थाभिः च वित्तीयसमावेशः, साइबरसुरक्षा, भूस्वामित्वं, निर्वाचनं, डिजिटलपरिचयः इत्यादिषु क्षेत्रेषु एआइ-प्रयोगस्य विषये चर्चा कृता

२०२३ तमे वर्षे रवाण्डादेशेन ए.आइ ए आई वैश्विक नवीनता। अन्येषु लक्ष्येषु देशस्य 21 शताब्द्याः कौशलं एआइ-साक्षरता च सुधारः, एआइ-अनुमोदनस्य प्रवर्धनार्थं सार्वजनिकक्षेत्रस्य परिवर्तनं चालयितुं, निजीक्षेत्रे उत्तरदायी एआइ-अनुमोदनस्य त्वरणं च अन्तर्भवति

घानादेशः स्मार्ट-आफ्रिका-टीएफएस-सहितं घाना-देशस्य राष्ट्रिय-एआइ-रणनीति-२०२३-२०३३-इत्यस्य योजनां कर्तुं अपि निकटतया कार्यं कुर्वन् अस्ति, विभिन्नैः स्थानीय-हितधारकैः सह परामर्शं कृत्वा ।

जाम्बिया-राष्ट्रपतिकार्यालयस्य अन्तर्गतं smart जाम्बिया-अनुसन्धानसंस्था देशस्य ई-सरकारस्य गुरुयोजनायाः (2018-2030) कार्यान्वयनस्य उत्तरदायी अस्ति, तथा च स्वस्य व्यापक-डिजिटल-परिवर्तन-रणनीत्यां एआइ-इत्यस्य उपयोगं कर्तुं योजनां करोति

संचार-नवाचार-अङ्कीय-अर्थव्यवस्था-मन्त्रालयस्य नेतृत्वे नाइजीरिया-देशः एकां राष्ट्रिय-ए.आइ.

इथियोपिया राष्ट्रिय-एआई-नीतिं विकसयति तथा च इथियोपिया-कृत्रिम-बुद्धि-संस्थायाः माध्यमेन २०२२ तः सर्व-आफ्रिका-ए.आइ. २०२० तमे वर्षे एआइ-शिक्षायाः प्रवर्धनार्थं रोबोटिक्स-एआइ-विषये स्थानीय-अन्तर्राष्ट्रीय-शोध-संस्थाभिः सह सहकार्यस्य लाभं ग्रहीतुं इथियोपिया-राष्ट्रीय-ए.आइ.-रोबोटिक्स-केन्द्रस्य स्थापना अभवत्

आफ्रिकादेशे एआइ-विकासे कः बाधां जनयति ?

परन्तु आफ्रिकादेशस्य कृते, विगतदशकेषु प्रबल आर्थिकवृद्ध्या सह मिलित्वा, सामाजिक-आर्थिक-असमानता सर्वदा एव आफ्रिका-महाद्वीपस्य कारणं वर्तते न विकसितं भवति।

२०२१ तमे वर्षे लण्डन्-नगरस्य लॉयड्-रजिस्टर-प्रतिष्ठानेन सर्वेक्षणं कृत्वा ज्ञातं यत् एआइ-विकासे न्यूनतया विश्वासं कुर्वन्तः चत्वारः क्षेत्राः मध्य-पश्चिम-आफ्रिका, दक्षिण-आफ्रिका, उत्तर-आफ्रिका, पूर्व-आफ्रिका च सन्ति तेषु पूर्वाफ्रिकादेशे ५०% अधिकाः उत्तरदातृणां मतं यत् एआइ संकटस्य हानिस्य च स्रोतः भवितुम् अर्हति इति ।

केचन अर्थशास्त्रज्ञाः चेतयन्ति यत् एतत् कारणं यत् एआइ असमानतां अधिकं वर्धयिष्यति। अल्पकालीनरूपेण एआइ-इत्यनेन मध्यमस्तरीय-श्वेत-कालर-कर्मचारिणां उपरि हानिकारकः प्रभावः भविष्यति, अधः स्थितानां जनानां उपरि न्यूनः च भविष्यति । परन्तु यथा यथा पाश्चात्यकम्पनयः स्वचालनसदृशानां प्रौद्योगिकीनां उपयोगेन विकासं कुर्वन्ति तथा तथा आफ्रिकादेशाः न्यूनश्रमव्ययस्य कारणात् न्यूनानि विनिर्माणबहिःसञ्चालनकार्यं करिष्यन्ति अफ्रीकादेशे एआइ विकासात् रोजगारस्य प्रायः ८३% भागः अद्यापि अनौपचारिकः अस्ति, तथैव दरिद्रतारेखायाः अधः निवसतां कृते ऊर्ध्वगामिनी आर्थिकगतिशीलतायाः सम्भावनासु बाधां जनयितुं शक्नोति नौकरी बेरोजगारी समस्या।

एआइ कृते विकासरणनीतयः नियामकरणनीतयः च अष्टौ देशैः प्रकाशिताः सन्ति ।

तदतिरिक्तं केचन आफ्रिकादेशस्य शोधकर्तारः मन्यन्ते यत् एआइ-विनियमनस्य विषये विचारः अतीव प्राक् अस्ति । आँकडा-अन्तर्निर्मित-निर्माणस्य उच्चव्ययः, सीमित-अन्तर्जाल-प्रवेशः, धनस्य अभावः, एआइ-माडल-प्रशिक्षणार्थं आवश्यकानां शक्तिशालिनां सङ्गणकानां अभावः च इति कारणेन अयं उद्योगः अद्यापि प्रारम्भिकावस्थायां वर्तते नैरोबीनगरे कृत्रिमबुद्धिसंशोधनप्रयोगशालायाः कुबिट् हब् इति संस्थापकः सङ्गणकवैज्ञानिकः शिकोह गिटौ इत्यस्य मतं यत् आफ्रिकादेशेन प्रौद्योगिक्याः नियमनस्य प्रयासात् पूर्वं कृत्रिमबुद्धि-उद्योगस्य विकासाय प्राथमिकता दातव्या। परन्तु एयू-संशोधकाः वदन्ति यत् आफ्रिकादेशेन कृत्रिमबुद्धिविषयेषु निबद्धुं नियमाः सक्रियरूपेण निर्मातव्याः।

अनेकाः शोधकर्तारः मन्यन्ते यत् आर्थिकवृद्धिं प्रवर्धयितुं एआइ-शक्तिं सदुपयोगाय आफ्रिकादेशिनः कृते उपयुक्तानि स्थानीय-एआइ-अनुप्रयोगाः विकसितुं महत्त्वपूर्णम् अस्ति आफ्रिकादेशेषु स्वस्य विशिष्टानां आवश्यकतानां लक्ष्याणां च अनुकूलानि स्थानीयानि एआइ-प्रतिरूपाणि विकसितव्यानि, सर्वेषां वर्गानां क्षेत्राणां च आँकडानां एकत्रीकरणं करणीयम्, समानतापूर्णं समावेशीविकासं च प्रवर्तयितव्यम्

एआइ कथं जगत् परिवर्तयिष्यति, तथा च कालान्तरे प्रौद्योगिक्याः एव विकासः कथं भविष्यति इति द्रष्टव्यम् अस्ति । परन्तु यत् निश्चितं तत् अस्ति यत् आफ्रिकादेशः एकस्मिन् महत्त्वपूर्णे क्षणे अस्ति। समीचीनपद्धत्या विश्वस्य चतुर्थी औद्योगिकक्रान्तिः आफ्रिकादेशस्य सर्वाधिकसमावेशीं प्रौद्योगिकीक्रान्तिं चालयति, महाद्वीपस्य स्थायितमानां आव्हानानां समाधानं च करोति