समाचारं

झोउ होङ्गी : चीनीयकम्पनयः ओपनएइ इत्येतत् परमाणुबम्बतः चायस्य अण्डं यावत् परिवर्तयितुम् इच्छन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक丨ये जिन्यान

shenwang·tencent news xiaoman studio द्वारा निर्मित

"वयं openai इत्यस्य सुपर-बृहत् मॉडल् मॉडल् अन्धरूपेण अनुसरणं कर्तुं न शक्नुमः। चीनदेशे नूतनां औद्योगिकक्रान्तिं आरभ्य अस्माकं प्रत्येकं उद्यमं पुनः आकारयितुं च अस्माभिः तत् (openai) वेदीतः अधः आनेतव्यं, ततः परमाणुबम्बतः परिवर्तयितव्यम् चायस्य अण्डानि। यतोहि लघुमध्यम-उद्यमानां कृते तेषां कृते बहु कम्प्यूटिंग-शक्तिं क्रीत्वा कृत्रिम-बुद्धेः उपयोगाय धनं व्ययितुं असम्भवम्।"

न्यू ओरिएंटलस्य संस्थापकस्य ओरिएंटलचयनस्य मुख्यकार्यकारी च यू मिन्होङ्ग् इत्यनेन सह साक्षात्कारे झोउ होङ्गयी इत्यनेन चीनस्य कृत्रिमबुद्धेः विषये त्रीणि निर्णयाः कृताः - १.

प्रथमं उद्यमाः सर्वं समाधानार्थं एकस्य ai इत्यस्य उपयोगं कर्तुं आशां न कुर्वन्तु तस्य स्थाने तेषां कम्पनीयाः आन्तरिकव्यापारप्रक्रियाणां संयोजनं करणीयम्, व्यावसायिकं परिदृश्यं अन्वेष्टव्यम्, भिन्नानां व्यावसायिकसमस्यानां समाधानार्थं भिन्नानां बृहत्प्रतिमानानाम् उपयोगः करणीयः, ततः समस्यायाः समाधानार्थं बहुविधबृहत्प्रतिमानानाम् उपयोगः करणीयः भविष्ये प्रश्ने। न्यूनव्ययस्य कारणात् अधुना एषा पद्धतिः बहुधा स्वीकृता अस्ति ।

"उदाहरणार्थं, एतत् कम्पनीयाः सदृशं भवति यत् कर्मचारिणः नियुक्ताः भवन्ति। कम्पनी सुपर सर्वशक्तिमान् वैद्यं न अन्विष्यति, परन्तु इच्छति यत् प्रत्येकं कर्मचारी एकत्र कार्यं कर्तुं दलं निर्मातुं विशेषकौशलं प्राप्नुयात्।

द्वितीयं, झोउ होङ्गी इत्यस्य मतं यत् जनरेटिव् एआइ इति प्रचालनतन्त्रं उत्पादं च अस्ति । "बृहत् मॉडल् उत्पादाः न सन्ति। बृहत् मॉडल् कियत् अपि शक्तिशाली भवेत्, उपयोक्तृ-अनुभवं निर्मातुं तस्य दृश्येन सह संयोजनं करणीयम्। अतः अहं बृहत् मॉडल् उपयुज्य अन्वेषणस्य परिवर्तनार्थं ai इत्यस्य उपयोगे अग्रणीः अभवम्। प्रमुखाः अन्तर्जाल-कम्पनयः ai इत्यस्य उपयोगं करिष्यन्ति विद्यमानानाम् उत्पादानाम् पुनः आकारं कर्तुं यथा, एप्पल् एआइ मोबाईलफोन्स् निर्माति तथा च माइक्रोसॉफ्ट् इत्यस्य एआइ सङ्गणकाः सर्वे विद्यमानपरिदृश्यानां सशक्तीकरणाय बृहत् मॉडल् उपयुज्यन्ते” इति ।

तृतीयम्, घरेलुबृहत्माडलानाम् अमेरिकादेशस्य च मध्ये अन्तरं वर्षद्वयात् प्रायः अर्धवर्षपर्यन्तं न्यूनीकृतम् अस्ति । अर्धवर्षपूर्वं अमेरिकादेशे घोषिताः केचन बृहत्-प्रमाणस्य मॉडल-कार्यं मूलतः चीनीय-अन्तर्जाल-कम्पनीभिः विगतषड्मासेषु निर्मिताः सन्ति ।

झोउ होङ्गी इत्यस्य मतं यत् चीनस्य कम्प्यूटिंग पावर चिप्स् तथा अमेरिकादेशयोः मध्ये अद्यापि अन्तरं वर्तते, अतः सः अद्यैव चीनदेशे १६ तुल्यकालिकरूपेण प्रसिद्धानां बृहत् मॉडलानां प्रचारार्थं "एवेन्जर्स् एलायन्स्" इति संस्थायाः विचारं कृतवान् यत् तदनुसारं सहकार्यं कर्तुं शक्नोति coe संरचनायाः कृते सर्वेषु 360 ब्राउजर् मध्ये एकीकृत्य in the container. उपयोक्तारः भिन्न-भिन्न-समस्यानां कृते भिन्न-भिन्न-माडल-सक्षमीकरणं कर्तुं शक्नुवन्ति, भिन्न-भिन्न-माडल-मध्ये कूर्दनस्य आवश्यकता नास्ति । "इदं १६ व्यक्तिगतविजेतृणां अन्वेषणस्य बराबरम् अस्ति, तथा च संयुक्तक्षमता जीपीटी-४ अतिक्रमितुं समर्था भवितुमर्हति।"