समाचारं

ओउयाङ्ग मिङ्गाओ : नवीन ऊर्जाक्रान्तिः नवीन ऊर्जा वाहन उद्योगस्य स्थायिविकासस्य प्रवर्धनस्य कुञ्जी अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के २० तमे चीन-वाहन-उद्योग-विकासस्य (teda) अन्तर्राष्ट्रीय-मञ्चस्य उद्घाटन-समारोहे चीनीय-विज्ञान-अकादमीयाः शिक्षाविदः, सिंघुआ-विश्वविद्यालयस्य प्राध्यापकः च ouyang minggao इत्यनेन "china's" इति शीर्षकेण भाषणं कृतम् power battery development history , technology progress and prospects" इति भाषणेन, चीनस्य शक्तिबैटरीणां विकास-इतिहासस्य व्यापकरूपेण समीक्षा कृता, वर्तमान-प्रौद्योगिकी-प्रगतेः गहन-विश्लेषणं कृतम्, भविष्यस्य विकास-प्रवृत्तीनां च प्रतीक्षा कृता

चीनी विज्ञान अकादमीयाः शिक्षाविदः सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः च ओउयाङ्ग मिङ्गाओ

शिक्षाविदः ओउयाङ्ग मिङ्गाओ प्रथमं दर्शितवान् यत् नूतनानां ऊर्जावाहनानां विकासः केवलं विद्युत्करणं यावत् सीमितः नास्ति, अपितु हरित ऊर्जायाः विषये अपि ध्यानं आवश्यकं भवति, यत् सत्यानां नवीन ऊर्जावाहनानां साकारीकरणस्य कुञ्जी अस्ति। सः चीनस्य नूतन ऊर्जावाहन-उद्योगस्य मूल-अभिप्रायः ऊर्जा-सुरक्षा-पर्यावरण-संरक्षण-विचाराः इति बोधयति स्म अतः नूतन-ऊर्जा-वाहन-उद्योगस्य स्थायि-विकासस्य प्रवर्धनस्य कुञ्जी अस्ति |.

चीनस्य शक्ति-बैटरी-विकास-इतिहासस्य समीक्षां कुर्वन् शिक्षाविदः ओउयांग् मिङ्गाओ-इत्यनेन दशवर्षीय-त्रयेषु चरणेषु विभक्तम् : प्रथम-दशकं शक्ति-बैटरी-सुरक्षा-संशोधनं प्रति केन्द्रितम्, द्वितीयं दशकं च कृत्रिम-बुद्धि-क्रान्तिः, स्मार्ट-बैटरी-विकासः च केन्द्रितः आसीत् तथा तृतीयदशकं ठोस-अवस्था-बैटरी-संशोधनं विकासं च केन्द्रीकृत्य सामग्री-प्रणाली-नवीनीकरणे केन्द्रितं भविष्यति । सः दर्शितवान् यत् चीनस्य विद्युत्बैटरीषु प्रौद्योगिक्याः सफलताः नूतनानां ऊर्जावाहनानां विस्फोटकवृद्धिं प्रवर्धयितुं महत्त्वपूर्णं कारकम् अस्ति।

शिक्षाविदः ओउयांग् मिङ्गाओ वर्तमानशक्तिबैटरीप्रौद्योगिक्याः त्रीणि प्रमुखदिशासु विस्तरेण अवदत्: सुरक्षाबैटरी, स्मार्टबैटरी, ठोस-अवस्था-बैटरी च । सुरक्षितबैटरीषु सः सामग्रीनवीनीकरणस्य माध्यमेन बैटरीसुरक्षासुधारस्य विषये शोधपरिणामान् प्रवर्तयति स्म तथा च स्मार्टबैटरीणां दृष्ट्या सः बैटरी अनुकरणस्य तथा डिजाइनबुद्धेः, बुद्धिमान् निर्माणस्य बुद्धिमान् प्रबन्धनस्य च महत्त्वे बलं दत्तवान् ठोस-अवस्था-बैटरी, सः ठोस-अवस्था-विद्युत्-विलेयकानाम्, समष्टि-नकारात्मक-विद्युत्-वाहनानां, समष्टि-सकारात्मक-विद्युत्-वाहनस्य च अनुसन्धान-विकास-मार्गस्य विस्तरेण योजनां कृतवान्, तथा च भिन्न-भिन्न-अनुप्रयोग-परिदृश्येषु ठोस-अवस्था-बैटरी-प्रदर्शनस्य प्रतीक्षां कृतवान्

भविष्यं दृष्ट्वा शिक्षाविदः ओउयांग् मिङ्गाओ इत्यस्य मतं यत् लिथियम-आयन-शक्ति-बैटरीषु प्रौद्योगिकी-परिवर्तनं दीर्घकालं यावत् निरन्तरं भविष्यति, उच्च-विशिष्ट-ऊर्जा-सर्व-ठोस-स्थिति-बैटरी च न्यून-लाभ-, दीर्घ-जीवन-लिथियम-आयन-बैटरी च भविष्यति चीनस्य विद्युत्बैटरी-उद्योगे अपि तथैव महत्त्वपूर्णं स्थानं धारयन्ति । तस्मिन् एव काले सः ऊर्जासंरक्षणस्य, उत्सर्जनस्य न्यूनीकरणस्य, हरितनिर्माणस्य च महत्त्वं बोधितवान्, तथा च ऊर्जाबैटरी-उद्योगस्य नवीकरणीय-ऊर्जा-समृद्धे पश्चिमक्षेत्रे स्थानान्तरणं चीनस्य बैटरी-उद्योगस्य विकासाय महत्त्वपूर्णा दिशा भविष्यति इति च दर्शितवान् .