समाचारं

ग्वाङ्गझौ आटोमोबाइल समूहेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यत्र वाहननिर्यातस्य मात्रा ६८,००० यूनिट् यावत् अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम वार्ता ३० अगस्त दिनाङ्के जीएसी समूहेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे जीएसी समूहेन ८६०,००० वाहनानां उत्पादनं विक्रयणं च प्राप्तम् अरब युआन्, तथा कुललाभः करः च प्रायः १५.२६६ अरब युआन् । समेकितविवरणे कुलसकललाभे वर्षे वर्षे ५.५% वृद्धिः अभवत्, तथा च सकललाभमार्जिनं गतवर्षस्य समानकालस्य तुलने १.३८ प्रतिशताङ्केन वर्धितम्।

निवेशकान् पुरस्कृत्य gac समूहः सर्वेभ्यः भागधारकेभ्यः प्रत्येकं 10 भागेभ्यः 0.3 युआन् (करसहितः) अन्तरिमलाभांशं वितरितुं योजनां करोति, यत्र कुललाभांशवितरणं प्रायः 310 मिलियन युआन् भवति सम्प्रति जीएसी समूहः स्वस्य ए+एच-शेयर-पुनर्क्रयण-योजनायाः प्रचारं निरन्तरं कुर्वन् अस्ति, अगस्त-मासस्य अन्ते सञ्चित-पुनर्क्रयण-राशिः ३० कोटि-आरएमबी-अधिका अस्ति ।

वर्षस्य प्रथमार्धे जीएसी समूहेन ८६३,००० वाहनानां थोकविक्रयणं, ९३८,००० वाहनानां टर्मिनलविक्रयणं च प्राप्तम् । तेषु २४ नूतनानि ऊर्जावाहनानि ऊर्जा-बचत-वाहनानि च विक्रयणार्थं सन्ति, येषां ४८% मॉडल् भवति, विक्रय-अनुपातः च ४०.६३% यावत् वर्धितः रिपोर्टिंग् अवधिमध्ये गुआङ्गझौ-आटोमोबाइल-समूहेन ६८,००० वाहनानि निर्यातितानि, यत् वर्षे वर्षे प्रायः १९०% वृद्धिः अभवत् । वर्षस्य प्रथमार्धे अस्य विस्तारः २६ नूतनानां विपणानाम् अभवत्, यत्र कुलम् ६८ देशाः प्रदेशाः च सन्ति, तस्य वैश्विकविक्रयस्थानानि ३२३ यावत् अभवन् मलेशिया-थाईलैण्ड्-देशयोः कारखानानि सम्पन्नानि कृत्वा उत्पादनं कृतम्, थाई-सीट्-पार्ट्स्-परियोजना उत्पादनं कृतम्, थाईलैण्ड्-मेक्सिको-देशयोः रसदसहायककम्पनीद्वयम् अपि कार्यं आरब्धम् अस्ति

(gac aian निर्यातवाहनानि थाईलैण्डदेशं प्रति निर्यातयन्ति)

वर्षस्य उत्तरार्धे जीएसी समूहः विदेशेषु ६ उत्पादानाम् विकासं सामूहिकं उत्पादनं च त्वरयिष्यति यत् १५०,००० तः अधिकानां वाहनानां वार्षिकविक्रयलक्ष्यं चुनौतीं ददाति। नवीन ऊर्जाबाजारस्य तीव्रविकासस्य सम्मुखीभूय जीएसी समूहः नूतन ऊर्जामाडलस्य स्वस्य ब्राण्डस्य कृते ईवी, पीएचईवी, आरईवी इत्यादीनां व्यापकविन्यासस्य सक्रियरूपेण प्रचारं करिष्यति। २०२५ तमे वर्षे gac group इत्यस्य स्वस्य ब्राण्ड् प्लग-इन् उत्पादानाम् विस्फोटः भविष्यति ।

(400wh/kg अधिकं ऊर्जाघनत्वं युक्तं सर्व-ठोस-अवस्था-शक्ति-बैटरी)

अधुना यावत् जीएसी समूहेन स्वतन्त्रसंशोधनविकासयोः ५० अरब युआन् अधिकं निवेशः कृतः, १९,००० तः अधिकानां पेटन्ट्-पत्राणां कृते आवेदनं कृतम्, येषु आविष्कार-पेटन्टस्य ४२.१% अधिकं भागः अस्ति ज्ञातव्यं यत् gac group इत्यस्य स्वविकसितस्य सर्व-ठोस-अवस्था-शक्ति-बैटरी-इत्यनेन 400wh/kg-तः अधिक-ऊर्जा-घनत्वेन सह प्रमुख-प्रौद्योगिकी-सफलता प्राप्ता अस्ति, सा च 2026 तमे वर्षे सामूहिक-उत्पादने स्थापिता भविष्यति

(gac देशे प्रथमा कारकम्पनी अभवत् या मार्गे l3 स्वायत्तवाहनचालकविमानचालकानाम् अनुमोदनं प्राप्तवती)

(रोबोटाक्सी अनेकेषु नगरेषु व्यावसायिकसञ्चालने स्थापिता अस्ति)

बुद्धिमत्तायाः दृष्ट्या gac समूहेन l2 तः l4 पर्यन्तं प्रौद्योगिकी-अनुसन्धान-विकास-अनुप्रयोग-क्षमतासु निपुणता प्राप्ता अस्ति तेषु घरेलु-अग्रणीं l2++ नगरीय-स्मार्ट-ड्राइविंग्-कार्यं हाओपिन्-gt, haopin ht, द्वितीय-पीढीयाः aion इत्यादिषु प्रथमेषु मॉडलेषु प्रारब्धम् अस्ति v. , अस्मिन् वर्षे राष्ट्रव्यापीरूपेण नगरीय एनडीए कार्यान्वितुं योजनां करोति, यस्य अर्थः अस्ति यत् जीएसी समूहे नगरीयस्मार्टड्राइविंग् कार्याणि बैचरूपेण स्थापयितुं क्षमता अस्ति। तदतिरिक्तं चित्ररहितं शुद्धदृश्यबुद्धिमत्वाहनप्रणाली २०२६ तमे वर्षे सामूहिकनिर्माणे स्थापयितुं शक्यते ।

(gac flying car gove) इति .

(gac composite wing flying car) ९.

तस्मिन् एव काले जीएसी समूहः स्वायत्तवाहनप्रौद्योगिक्याः रोबोटाक्सि इत्यस्य अनुसन्धानविकासस्य परिचालनपरिणामानां उपरि निर्भरं कृत्वा २०२७ तमे वर्षे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे २-३ नगरेषु अन्तरनगरीयत्रि-आयामी-यात्रा-माडलस्य निर्माणस्य योजनां करोति , रोबोबस् तथा उड्डयनकाराः। स्वायत्तवाहनचालनम्, कृत्रिमबुद्धिः, आँकडा-मञ्चाः, मानवरूपी रोबोट् च इत्यादिषु क्षेत्रेषु बुद्धिमान् पारिस्थितिकीतन्त्रानां निर्माणं च त्वरितं करिष्यामः, बुद्धिमान्-रणनीतयः त्वरित-कार्यन्वयनं च पूर्णतया प्रवर्धयिष्यामः |.

(gac toyota इत्यनेन प्रथमं अन्ततः अन्तः स्मार्टड्राइविंग शुद्धविद्युत् मॉडलं प्लैटिनम 3x इति विमोचितम्)

वर्षस्य उत्तरार्धे गुआङ्गकी होण्डा इत्यस्य नूतना ऊर्जावाहननिर्माणरेखानिर्माणपरियोजना यस्य वार्षिकोत्पादक्षमता १२०,००० यूनिट् वर्षस्य अन्ते यावत् उत्पादनं कर्तुं निश्चिता अस्ति ये पी उत्पादश्रृङ्खला तथा नवीन डब्ल्यू शुद्धविद्युत् वास्तुकला अपि गुआङ्गझौ ऑटो शो इत्यस्मिन् अनावरणं भविष्यति। २०२७ तमे वर्षे ६ नूतनाः शुद्धविद्युत्माडलाः प्रक्षेपिताः भविष्यन्ति । जीएसी टोयोटा प्लैटिनम 3x इत्येतत् प्रक्षेपणं करिष्यति, यत् ए+ वर्गस्य बुद्धिमान् शुद्धविद्युत् एसयूवी-बाजारे स्थितम् अस्ति, यत् मोमेण्टा-सहितं संयुक्तरूपेण विकसितेन अन्तः अन्तः उच्च-अन्त-बुद्धिमान् चालन-प्रणाल्या सुसज्जितम् अस्ति

(gac trumpchi e8 नूतनं मॉडलश्रृङ्खलां trumpchi e8+ तथा trumpchi e8 honor श्रृङ्खलां प्रारभते)

द्वितीयपीढीयाः aion v इत्यस्य अतिरिक्तं gac aion वर्षस्य उत्तरार्धे शुद्धविद्युत्मध्यमाकारस्य सेडान् अपि विमोचयिष्यति । अचित्रं एनडीए उच्चस्तरीयं स्मार्टड्राइविंग् अधिकनगरेषु, दृश्येषु, कार्येषु च विस्तारं करिष्यति। gac trumpchi स्टार मॉडल e8+ श्रृङ्खलां प्रक्षेपयिष्यति; आगामिवर्षे।

(फोटो/पाठः झाङ्ग जिओयी द्वारा)