समाचारं

नूतनं लिङ्कन् एविएटर् चेङ्गडु-वाहनप्रदर्शने विक्रयणार्थं गच्छति, यस्य मूल्यं ५०९,८०० युआन्-मूल्येन आरभ्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३० दिनाङ्के चेङ्गडु-नगरस्य वाहनप्रदर्शने नूतनं लिङ्कन्-विमानचालकं आधिकारिकतया प्रक्षेपितम् । कुलम् ४ उपविभक्तमाडलाः प्रक्षेपिताः, येषां मूल्यं ५०९,८०० तः ७००,८०० युआन् पर्यन्तं भवति । नूतनं कारं मध्यमतः बृहत्पर्यन्तं विलासिता एसयूवीरूपेण स्थापितं अस्ति, तस्य बाह्य-आन्तरिक-निर्माणं विमानयान-प्रेरितेन उत्कृष्ट-आभाया सह नवीनतया अनुकूलितं, कायाकल्पं च कृतम्, यत् तस्य भव्यतां पूर्णतया प्रदर्शयति गुणवत्तायाः अन्वेषणेन जीवनवृत्तेः उदात्तीकरणेन च विलासस्य नूतनं क्षेत्रं पुनः परिभाषयन्तु।

रूपस्य दृष्ट्या समग्ररूपेण डिजाइनं लिङ्कनस्य नवीनतमं quiet flight 2.0 डिजाइनभाषां स्वीकुर्वति, यत् अतीव भव्यं दृश्यते । कारस्य अग्रे, विशालः बहुभुजः ताराकारः अग्रे ग्रिलः क्रोम-प्लेटेड् 3d ताराभिः पूरितः अस्ति एकः दिवा चलति प्रकाशपट्टिका उभयतः एलईडी हेडलाइट्स् इत्यस्य अन्तःतः अग्रे ग्रिलस्य अन्तः यावत् विस्तृता भवति तारा-पुपिल् एलईडी अनुकूली मैट्रिक्स हेडलाइट्स् इत्यत्र गतिसंवेदनानि अनुवर्तन-सुगति-कार्यं च भवति

शरीरस्य रेखाः विमानपक्षस्य परिकल्पनायाः गहनतया प्रेरिताः सन्ति शरीरस्य पार्श्वे स्थिताः "उड्डयनरेखाः" तथा च छतस्य रूपरेखा क्रमेण अधः अभिसरणं कुर्वन्ति, यानस्य पृष्ठभागस्य समीपं गच्छन् प्रायः अन्तर्धानं भवन्ति, यदा तु क्रमेण पृष्ठतः उत्तिष्ठन्ति शरीरस्य अधः किरणाः शरीरेण सह पङ्क्तौ भवन्ति । सघनस्पोकयुक्तानां बृहत्प्रमाणानां चक्राणां अपि विलासपूर्णः भावः भवति । शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०८०/२०२२/१७५९मि.मी., चक्रस्य आधारः ३०२५मि.मी.

कारस्य पृष्ठभागे समग्ररूपेण डिजाइनः अद्यापि सम्पूर्णस्य वाहनस्य स्थिरं भव्यं च भावं निरन्तरं करोति । 3d निलम्बितत्रि-आयामी डिजाइनेन सह सुपर रेड थ्रू-टाइप एलईडी टेललाइट् ३३४ एलईडी लैम्प बीड्स् इत्यनेन निर्मितः अस्ति तथा च त्रीणि टेललाइट् एनिमेशन्स् सन्ति तलपरिवेशः स्पष्टक्षैतिजरेखातत्त्वानां उपयोगं करोति, यत् स्तरीकरणस्य समृद्धतरं भावः दर्शयति । निकासनिर्गमः अपि उत्तमक्रोमसज्जायाः वृत्तेन सुसज्जितः अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं कारं 27-इञ्च् उच्च-परिभाषा-पैनोरमिक-पटलेन, 12.3-इञ्च् पूर्ण-एलसीडी-इन्स्ट्रूमेंट-पैनलेन च सुसज्जितम् अस्ति 4k रिजोल्यूशनं नाजुकं च आश्चर्यजनकं रूपं प्रस्तुतं करोति the built-in 7-nanometer process qualcomm snapdragon 8155p कार-ग्रेड चिप् तथा 5g नेटवर्क् इत्येतत् एकं ददाति it's the ultimate silky smooth experience. यन्त्रपटलस्य, केन्द्रीयनियन्त्रणक्षेत्रस्य, वातानुकूलननिर्गमस्य च मध्ये क्षैतिजसंयोजनं प्रभावीरूपेण आन्तरिकस्थानस्य दृश्यमार्जिनं विस्तारयति आसनानां दृष्ट्या अस्य वर्गे सर्वाधिकं ३०-मार्गीयं विद्युत् समायोजनकार्यं भवति, यत् वामदक्षिणयोः ऊरुसमर्थनार्थं आसनकुशनस्य पृथक् समायोजनस्य समर्थनं करोति अग्रे आसनस्य तापनम् इत्यादीनां कार्याणां अतिरिक्तं अस्मिन् ५ मालिशविधानानि अपि सन्ति । अस्मिन् सप्तासनानां त्रीणि पङ्क्तयः, गल्ल्याः सह षट् आसनानां त्रीणि पङ्क्तयः, केन्द्रीयभण्डारणपेटिकायुक्ताः त्रीणि पङ्क्तयः च उपयोक्तृभ्यः चयनार्थं त्रीणि आसनविन्यासाः उपलभ्यन्ते

शक्तिस्य दृष्ट्या सर्वेषु नवीनकारेषु मानकरूपेण ३.०t v6 द्वि-टर्बोचार्जड् इञ्जिनं भवति, यस्य अधिकतमशक्तिः ३६७ अश्वशक्तिः, अधिकतमं टोर्क् ५७५ एन.एम. संचरणप्रणाल्याः दृष्ट्या १०-गति-स्वचालित-मैनुअल्-गियार्बॉक्स-चतुश्चक्र-चालक-प्रणाल्या सह अस्य सङ्गतिः अस्ति । चेसिस् एयर ग्लाइड् द्वय-कक्ष-वायु-निलम्बन-सहितं ccd अनुकूली-निलम्बन-सॉफ्ट-कठोर-समायोजनेन च सुसज्जितम् अस्ति तथा च प्रत्येकस्य चक्रस्य अधिकतम-आवृत्त्या प्रति सेकण्डं स्वतन्त्रतया समायोजितुं शक्नोति