समाचारं

गृहं पश्यन् अवैध-अतिक्रमणस्य आरोपेण अभियुक्तस्य १९ वर्षीयस्य बालकस्य विवादे अद्यापि निर्णयः न घोषितः पिता : पुत्रः आग्रहं कृतवान् यत् तस्य महिला किरायेदारेण सह सम्पर्कः नास्ति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के वाङ्ग तुआन्जी इत्यनेन जिउपाई न्यूज इत्यस्मै उक्तं यत् "एकस्य १९ वर्षीयस्य बालकस्य यः गृहं पश्यन् अवैधरूपेण निवासस्थाने अतिक्रमणस्य आरोपः अस्ति" इति प्रकरणस्य श्रवणं अगस्तमासस्य २९ दिनाङ्के अभवत् ।द्वयोः दिवसयोः विवादस्य अनन्तरं कोऽपि निर्णयः न प्राप्तः न्यायालये घोषितम् आसीत्।

वाङ्ग तुआन्जी इत्यनेन उक्तं यत् सः ज्ञातवान् यत् न्यायालयस्य सुनवायीकाले तस्य पुत्रः वाङ्गः गृहस्य निरीक्षणं कुर्वन् गृहे स्थितायाः महिलाकिरायेदारायाः सह तस्य सम्पर्कः नास्ति इति आग्रहं कृतवान्। महिला किरायेदारा न्यायालये न उपस्थिता, किमपि दृढं प्रमाणं दातुं न शक्नोति स्म ।

अधुना वाङ्ग तुआन्जी केवलं प्रकरणस्य प्रगतेः प्रतीक्षां कर्तुं शक्नोति, न्याय्यं निर्णयं प्राप्तुं आशां कुर्वन्।

जिउपाई न्यूज् इत्यनेन पूर्वं ज्ञापितं यत् अस्य वर्षस्य आरम्भे वाङ्ग तुआन्जी इत्यनेन स्वस्य वास्तविकनाम्ना ऑनलाइन सहायतां याचितम्, यत् तस्य पुत्रे गृहं द्रष्टुं गृहं भाडेन गन्तुं गमनात् अवैध-अतिक्रमणस्य आरोपः कृतः इति।

तत्र उक्तं यत् अभियोजकमण्डलेन वाङ्ग इत्यस्य उपरि आरोपः कृतः यत् सः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २० दिनाङ्के प्रायः १६:४८ वादने यिन्क्सी-ग्रामे, फोटाङ्ग्-नगरे, यिवु-नगरस्य (अतः किरायागृहम् इति उच्यते) एकस्मिन् भवने गतः ।सः प्रथमं तृतीयतलं गत्वा जाँचं कृतवान् , ततः द्वितीयतलं गत्वा महिलाकिरायेदारं परीक्ष्य अतिथिः लुः कक्षद्वारस्य पुरतः विलम्बं कृत्वा भाडेकक्षे एकान्ते स्थितस्य लु इत्यस्य लाभं ग्रहीतुं अवसरं प्रतीक्षते स्म, ततः शौचालयं गन्तुं द्वारं उद्घाटितवान् . तत्क्षणमेव कार्यात् अवतरितुं प्रत्यागमिष्यति इति, सः पीडितां पुलिसं न आह्वयितुं धमकी दत्त्वा प्रस्थितवान्।

तदतिरिक्तं वाङ्गः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के १८ दिसम्बर्-दिनाङ्के च अन्यस्मिन् किरायाभवने आगत्य द्वारं ठोकयित्वा किरायेदारं झू इत्यनेन पृष्टवान् यत् गृहस्वामी इत्यस्य सम्पर्कसूचना अस्ति वा इति, तथा च गृहस्य विन्यासस्य जाँचस्य बहाने बलात् गृहं प्रविष्टवान् कक्ष। । घटनायाः रात्रौ प्रायः ८ वादने सः पुनः झू इत्यस्य द्वारे आगतः तदा सः झू इत्यस्य पित्रा आविष्कृतः सः मृषावादिना गृहस्वामी इत्यस्य दूरभाषसङ्ख्यां पृष्टवान् यदा सः झू इत्यस्य पित्रा पुनः तस्मै सूचितं यत् सः न कृतवान् गृहस्वामीसङ्ख्या अस्ति, सः गतः।

निगरानीयतायां ज्ञातं यत् वाङ्गः १६:५१:४४ वादने सोपानं त्यक्त्वा सामान्यरूपेण दृश्यते स्म । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

"निवासस्थाने अवैधरूपेण अतिक्रमणं" इति आरोपस्य विषये वाङ्गस्य तर्कः सर्वथा भिन्नः आसीत् ।

वाङ्ग तुआन्जी इत्यनेन उक्तं यत् सः स्वपुत्रं द्रष्टुं न शक्नोति इति कारणतः तस्मिन् दिने किं घटितम् इति सः स्वस्य वकिलात् ज्ञातवान् । वाङ्गः अवदत् यत् गतवर्षस्य अन्ते सः गृहं अन्वेष्टुं गतः तस्मिन् अपराह्णे सः प्रथमं तृतीयतलस्य बालकनीम् अवलोकितवान्, ततः द्वितीयतलं प्रति प्रत्यागतवान् तथा शून्यं कक्षं प्राप्य सः अन्तः गत्वा अवलोकितवान् .

तत् पठित्वा वाङ्गः पार्श्वे पिहितद्वारं युक्तं कक्षं प्राप्नोत्, अतः सः द्वारं ठोकयित्वा पृष्टवान् यत् पार्श्वे स्थितं रिक्तं कक्षं भाडेन दातुं शक्यते वा इति। वाङ्गः पुनः किरायाविषये पृष्टवान्, लु च अवदत् यत् सा न जानाति, गृहं भर्त्रा भाडेन दत्तम् इति च। ततः वाङ्गः पृष्टवान् यत् द्वयोः अपार्टमेण्टयोः विन्यासः समानः अस्ति वा इति, लु च अवदत् यत् तस्याः गृहे अतिरिक्तं बालकनी अस्ति इति । वाङ्गः पृष्टवान् यत् सः अन्तः गत्वा बालकनीं अवलोकयितुं शक्नोति वा इति लु सहमतः भूत्वा द्वारं उद्घाटितवान्।

वाङ्ग तुआन्जी इत्यनेन उक्तं यत् तस्य पुत्रः अवदत् यत् सः अन्तः गत्वा कक्षस्य, बालकनी च विन्यासं पश्यति स्म, बालकनी च विशाला नास्ति इति अनुभवति स्म, दर्शनप्रक्रियायां सः सर्वदा लु-तः एकमीटर्-अधिकं दूरं धारयति स्म शारीरिकसंपर्कः नासीत् । "गच्छन् मम पुत्रः लु इत्यस्मै नमस्कारं कृत्वा मां कष्टं दत्तवान् इति धन्यवादः अवदत्।"