समाचारं

पुनः आधिकारिकप्रतिक्रिया: "xi'an railway station square इत्यत्र पुष्पशय्यायाः आसनानां अनुमतिः नास्ति": भवान् उपविष्टुं शक्नोति, भविष्ये च अधिकानि आसनानि योजिताः भविष्यन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डिंग वेई

३० अगस्तदिनाङ्के "शिआन् रेलस्थानकस्य दक्षिणचतुष्कस्य पुष्पशय्यायां आसनानां अनुमतिः नास्ति" इति विषयः ध्यानं आकर्षितवान् । ३१ दिनाङ्के शीआन् रेलस्थानकक्षेत्रप्रबन्धनसमितेः एकः कर्मचारी जिमु न्यूजस्य संवाददातृभ्यः अवदत् यत् भवान् पुष्पशय्यायाः समीपे उपविष्टुं शक्नोति, भविष्ये च यात्रिकाणां विश्रामार्थं पर्याप्तं स्थानं भवति इति सुनिश्चित्य अधिकानि आसनानि योजिताः भविष्यन्ति।

विडियो स्क्रीनशॉट् (स्रोतः रेड स्टार न्यूज्)

३० दिनाङ्के केचन नेटिजनाः अवदन् यत् क्षियान् रेलस्थानकस्य दक्षिणचतुष्कस्य पुष्पशय्यायाः समीपे विश्रामं कुर्वन्तः कर्मचारिभिः रोधिताः इति। तस्मिन् एव दिने अपराह्णे शीआन् रेलस्थानकक्षेत्रप्रबन्धनसमितेः उपनिदेशकः सोङ्ग यी मीडियासहितस्य साक्षात्कारे अवदत् यत्, "अस्माकं कर्मचारिणां कुण्ठभाषा, अनुनयप्रक्रियायां धैर्यस्य अभावः इत्यादयः समस्याः आसन् यात्रिकान् सेवास्तरं निरन्तरं सुधारयितुम्, मानवीयपरिचर्यायाः वर्धनं कर्तुं, यात्रिकाणां कृते सेवाकार्यं निरन्तरं कर्तुं च।

३१ दिनाङ्के केचन नेटिजनाः एकं भिडियो साझां कृतवन्तः यत् शीआन् रेलस्थानकचतुष्कस्य समीपे उपविश्य विश्रामं कर्तुं शक्यते इति विडियोमध्ये खलु यात्रिकाः पुष्पशय्यायाः समीपे उपविश्य विश्रामं कुर्वन्तः आसन्। "अहं प्रातःकाले रेलस्थानकं गतः, अहं च पुष्पशय्यायाः समीपे आसनं त्यक्तवान्। गस्तीं कुर्वन्तः जनानां मनोवृत्तिः अतीव उत्तमः आसीत् यः उपर्युक्तं भिडियो स्थापितवान्।

किं पुष्पशय्यायाः समीपे उपविष्टुं शक्नोमि ? जिमु न्यूजस्य संवाददाता शीआन् रेलस्थानकक्षेत्रीयप्रबन्धनसमित्या सह सम्पर्कं कृतवान्, संचालकः च अवदत् यत् "भवन्तः उपविष्टुं शक्नुवन्ति" संचालकः अपि अवदत् यत् सम्प्रति यात्रिकाणां विश्रामार्थं केचन स्थानानि सन्ति, भविष्ये च आसनानि योजिताः भविष्यन्ति येन सुनिश्चितं भवति यात्रिकाणां विश्रामस्थानानि पर्याप्ताः सन्ति इति .

विडियो स्क्रीनशॉट