समाचारं

पेरिसतः बीजिंगनगरं प्रति "क्रीडाज्वर" आनयन् चीनसेवाव्यापारमेलायां फ्रांसीसीमण्डपः रहस्यं प्रकाशयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·china youth daily reporter zhang yi) पेरिस् ओलम्पिकस्य लोकप्रियता न्यूनीभूता नास्ति, तथा च फ्रान्सदेशः पेरिस्तः बीजिंगनगरं प्रति स्वस्य क्रीडाउत्साहम् आनयत्। चीनदेशे फ्रांसदेशस्य दूतावासस्य वाणिज्यपरामर्शदाता कोङ्ग सिजिया इत्यनेन अगस्तमासस्य ३० दिनाङ्के उक्तं यत् फ्रान्सदेशः २०२४ तमस्य वर्षस्य सेवाव्यापारमेलायां अतिथिदेशरूपेण कार्यं करिष्यति तथा च युवानां आदानप्रदानस्य प्रवर्धनार्थं १४ सितम्बर् दिनाङ्के फ्रांस्-चीनक्रीडादिवसस्य आयोजनं करिष्यति।
अस्मिन् वर्षे चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि सन्ति अस्मिन् सन्दर्भे अतिथिदेशत्वेन सिफ्टिस्-सङ्घटनस्य भागग्रहणं फ्रान्स-देशस्य कृते विशेषं महत्त्वम् अस्ति अस्य सम्मेलनस्य कृते फ्रान्सदेशेन त्रयः प्रमुखाः विषयाः सन्ति इति प्रदर्शनानि क्रियाकलापाः च परिकल्पिताः, क्रीडा च प्रमुखविषयेषु अन्यतमः अस्ति ।
कोङ्ग शिजिया इत्यनेन परिचयः कृतः यत् फ्रान्सः चीनदेशः च द्वौ अपि प्रमुखौ क्रीडादेशौ स्तः आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च द्वयोः देशयोः क्रीडायाः प्रचारार्थं शौकियाव्यावसायिकक्रीडाक्रियाकलापानाम् विकासाय च प्रतिबद्धौ स्तः। पेरिस-ओलम्पिक-पैरालिम्पिकयोः क्रीडा-कार्यक्रमानाम् प्रतिध्वनिं कर्तुं फ्रान्स्-देशेन सेवाव्यापारमेलायां क्रीडादिवसस्य आयोजनं कृतम्, यत्र द्वयोः देशयोः क्रीडाक्षेत्रे बहवः स्थानीयप्रतिभागिनः, उद्यमाः, संघाः, भागिनश्च एकत्र आगताः येन युवानां सांस्कृतिकेषु ध्यानं दत्तम् आदानप्रदानं व्यावसायिकज्ञानं च प्रौद्योगिकी, क्रीडा अर्थव्यवस्था, व्यापारसहकार्यं च इत्यादिषु अनेकक्षेत्रेषु सहकार्यं कुर्वन्ति।
३० अगस्तदिनाङ्के चीनदेशे फ्रांसदेशस्य दूतावासस्य वाणिज्यिकनिवेशपरामर्शदाता कोङ्ग सिजिया इत्यनेन सिफ्टिस् इत्यत्र फ्रांसदेशस्य राष्ट्रियमण्डपस्य स्थितिः परिचिता । चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता झाङ्ग यी इत्यस्य छायाचित्रम्
स्वास्थ्यं अपि त्रयाणां प्रमुखविषयेषु अन्यतमम् अस्ति, यत्र द्वयोः देशयोः चिकित्सासेवासु, सामाजिकसुरक्षायां, बृहत्-परिमाणे अनुसंधानविकासनिवेशे च सामान्यचिन्ताः सन्ति कोङ्ग शिजिया इत्यनेन उक्तं यत् स्वास्थ्यक्षेत्रे द्वयोः देशयोः आदानप्रदानं सहकार्यं च प्रवर्धयितुं आशां कुर्वन् १३ सितम्बर् दिनाङ्के शौगाङ्ग पार्क् इत्यत्र स्वास्थ्यविषयकं आयोजनं भविष्यति।
अन्तिमः महत्त्वपूर्णः विषयः फ्रान्सदेशस्य आकर्षणम् अस्ति । समाचारानुसारं फ्रान्सदेशः पञ्चवर्षेभ्यः क्रमशः "यूरोपे प्रत्यक्षविदेशीयनिवेशस्य प्राधान्यं गन्तव्यं" अस्ति फ्रान्सदेशे निवेशं कर्तुं इच्छुकानां प्रतिभागिनां कृते अवसराः निर्दिशन्ति।
सांस्कृतिकपर्यटनक्षेत्रेषु अपि आकर्षणं प्रतिबिम्बितम् अस्ति । कोङ्ग्स्गार्ड् इत्यनेन उक्तं यत् पर्यटनं फ्रान्सदेशस्य मुख्यः उद्योगः अस्ति, यत्र प्रतिवर्षं प्रायः १० कोटिः पर्यटकाः प्राप्यन्ते, यत्र पर्यटनं फ्रांस्देशस्य संस्कृतिं, जीवनशैलीं, अन्तर्राष्ट्रीयप्रभावं च प्रदर्शयितुं शक्यते
फ्रांसदेशस्य राष्ट्रियमण्डपस्य परिकल्पना अपि अत्यन्तं चतुरः अस्ति । कोङ्ग शिजिया इत्यनेन पूर्वमेव प्रकटितं यत् फ्रांसीसीमण्डपः सेवाव्यापारमेलायां मुख्यप्रदर्शनभवनस्य केन्द्रे स्थितः अस्ति अयं पेरिस्-नगरस्य महत्त्वपूर्णभवनानां आकर्षणं करोति बूथक्षेत्रे पुनरुत्पादिताः भवन्ति, येन फ्रान्सदेशस्य सांस्कृतिकलक्षणं स्पष्टतया प्रतिबिम्बितम् अस्ति ।
एतत् कथ्यते यत् एक्सा, ल’ओरियल, श्नाइडर इलेक्ट्रॉनिक्स इत्यादीनां १० तः अधिकाः प्रसिद्धाः फ्रांसीसीकम्पनयः फ्रांसीसीमण्डपे भागं गृह्णन्ति, प्रदर्शकैः सह व्यावहारिकवार्तालापं च करिष्यन्ति।
बीजिंगनगरपालिकव्यापारब्यूरो इत्यस्य उपनिदेशकः ली यी इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य सेवाव्यापारमेलायाः सज्जता सम्प्रति सुचारुतया प्रचलति, अन्तर्राष्ट्रीयीकरणं विशेषज्ञीकरणं च अधिकं प्रकाशितं भविष्यति, प्रदर्शनीषु सम्मेलनेषु च भागं ग्रहीतुं सुविधा अपि अधिका भविष्यति उन्नतम् अभवत् । २०२४ तमे वर्षे सेवाव्यापारमेलायां उद्घाटनपर्यन्तं सप्ताहद्वयं वर्तते आयोजकः ग्राहकानाम् अधिकं आरामदायकं सुविधाजनकं च प्रदर्शनानुभवं प्रदास्यति।
अस्य सेवाव्यापारमेलायाः विषये कोङ्ग शिजिया इत्यस्य महती अपेक्षा अस्ति “सर्वस्य सहभागितायाः कारणात् अयं सेवाव्यापारमेला महतीं सफलतां प्राप्स्यति इति मम विश्वासः अस्ति।”
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया