समाचारं

"मुक्तगोताखोरी" इत्यस्य अनुभवः कः ? ज़ुयी आगत्य गहनजलस्य आकर्षणं अनुभवन्तु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कात् सितम्बर्-मासस्य प्रथमदिनपर्यन्तं चीनस्य प्रथमा निःशुल्कगोताखोरी-गहनता-मुक्त-प्रतियोगिता भव्यरूपेण जियाङ्गसु-प्रान्तस्य ज़ुयी-मण्डलस्य क्षियाङ्गशान्-राष्ट्रिय-खनन-(भूविज्ञान)-उद्याने आयोजिता राज्यक्रीडासामान्यप्रशासनस्य जलक्रीडाप्रबन्धनकेन्द्रेन चीनजलस्कीइंग्, डाइविंग्, मोटरबोट् स्पोर्ट्स् फेडरेशनेन च अस्याः प्रतियोगितायाः आयोजनं कृतम्
मुक्तगोताखोरी, यथा नाम सूचयति, इत्यस्य अर्थः अस्ति यत् गोताखोराः जलान्तरस्य कस्यापि श्वसनसाधनस्य उपरि अवलम्बन्ते, अपितु केवलं स्वस्य शारीरिक-मानसिक-गुणानां, तान्त्रिक-क्षमतानां च उपरि अवलम्बन्ते यत् ते स्वस्य श्वसनं धारयित्वा गोताखोरीं कुर्वन्ति, येन शान्तिः अनुभवितुं शक्यते, जलान्तरे च स्वयमेव आव्हानं भवति शारीरिकमानसिकस्वास्थ्यं जलप्रेमयुक्तस्य कस्यचित् कृते। निःशुल्कगोताखोरीस्पर्धाः प्रायः द्वयोः वर्गयोः विभक्ताः भवन्ति- गभीरतास्पर्धा, कुण्डस्पर्धा च यः प्राकृतिकजलयोः गभीरतमं गोतां करोति, यः कुण्डे दूरतमं तरति वा दीर्घकालं यावत् निःश्वासं धारयति भूमध्यसागरीयप्रदेशे उत्पन्ना एषा क्रीडा विश्वे लोकप्रियः अभवत्, चीनदेशे च क्रमेण व्यापकं मान्यतां प्राप्तवान् ।
भविष्ये ज़ुयी-मण्डलस्य योजना अस्ति यत् क्षियाङ्गशान-राष्ट्रीयखनन-(भूविज्ञान) उद्यानस्य काव्य-परिदृश्यं मूलरूपेण गृहीत्वा, परितः सांस्कृतिक-पर्यटन-संसाधनानाम् एकीकरणं, सांस्कृतिक-क्रीडा-पर्यटन-उद्योगानाम् एकीकरणं कृत्वा जलक्रीडा-क्रीडा-नगरस्य निर्माणं च करिष्यति आयोजनानां सांस्कृतिकपर्यटनस्य च द्वयप्रचारस्य माध्यमेन अधिकाः जनाः सांस्कृतिकपर्यटनस्य विषये वदन्ते सति ज़ुयी इत्यस्य "प्रथम" विकल्पः अपि मन्यन्ते
सिन्हुआ दैनिक·जंक्शन प्वाइंट संवाददाता वांग रुइफेंग कै झिमिंग संवाददाता झोउ यिंग
प्रतिवेदन/प्रतिक्रिया