समाचारं

catarc इत्यस्य एकः tiecheng: नवीनं उत्पादकता वाहन-उद्योगस्य भविष्यस्य नेतृत्वं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के तियानजिन्-नगरे २० तमे चीन-वाहन-उद्योग-विकासस्य (teda) अन्तर्राष्ट्रीय-मञ्चस्य उद्घाटनं "विंशति-वर्षस्य उत्थान-अवस्था-भविष्यस्य कृते एकत्र कार्यं करणं" इति विषयेण अस्मिन् मञ्चे जनाः एकत्र आगताः विश्वस्य सर्वेभ्यः देशेभ्यः वाहन-उद्योगस्य अभिजातवर्गः, सर्वकारीय-अधिकारिणः, विशेषज्ञाः, विद्वांसः च वाहन-उद्योगे नूतनानां प्रवृत्तीनां, नूतनानां अवसरानां, नूतनानां च चुनौतीनां विषये चर्चां कुर्वन्ति ।

उद्घाटनसमारोहे पार्टीसमितेः सचिवः चीन-वाहन-प्रौद्योगिकी-अनुसन्धान-केन्द्र-कम्पनी-लिमिटेड्-इत्यस्य अध्यक्षः च एन् टिचेङ्ग्-इत्यनेन मोटरवाहन-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धने नवीन-उत्पादकतायाः प्रमुख-भूमिकायाः ​​उपरि बलं दत्तम्

एक tiecheng, पार्टी समिति के सचिव तथा चीन ऑटोमोटिव टेक्नोलॉजी एण्ड रिसर्च सेंटर कं, लिमिटेड के अध्यक्ष।

एन् टीचेङ्ग् इत्यनेन उक्तं यत् चीनस्य वाहन-उद्योगः सम्प्रति औद्योगिक-परिवर्तनस्य, पुरातन-नव-चालकशक्तयोः परिवर्तनस्य, वैश्विकविकासस्य च महत्त्वपूर्णकाले अस्ति उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं आन्तरिकावश्यकतारूपेण महत्त्वपूर्णकेन्द्रीकरणरूपेण च नूतना उत्पादकता विद्युत्करणं, बुद्धिमत्ता, संपर्कं च प्रति स्वपरिवर्तनं त्वरितुं वाहन-उद्योगस्य नेतृत्वं करोति सः अवदत् यत् विगतदशकद्वयात् टेडा-आटो-मञ्चः उद्योगस्य उच्चगुणवत्ता-विकासं प्रवर्धयितुं, सम्पूर्ण-उद्योगस्य सामूहिक-बुद्धि-सङ्ग्रहं कर्तुं, चीन-देशस्य भविष्य-विकासे महत्त्वपूर्णं योगदानं दातुं च स्वस्य मिशनस्य सदैव पालनम् अकरोत् | तथा वैश्विकवाहनउद्योगाः अपि।

एन् टिचेङ्ग् इत्यनेन स्वभाषणे चीनस्य नूतनानां ऊर्जावाहनानां, बुद्धिमान् सम्बद्धानां वाहनानां च प्रभावशालिनः उपलब्धीनां समीक्षा कृता । सः उल्लेखितवान् यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु मम देशस्य नूतन ऊर्जावाहनस्य विक्रयः ५.९३ मिलियन यूनिट् अतिक्रान्तवान्, यत् वैश्विकविपण्यभागस्य ६०% अधिकं भागं धारयति, वैश्विकनेतृत्वेन दृढतया स्थानं प्राप्तवान् तस्मिन् एव काले l2-स्तरीयसहायतायुक्तवाहनचालनकार्ययुक्तानां नूतनानां ऊर्जायात्रीकारानाम् विपण्यप्रवेशस्य दरः ५६% अतिक्रान्तः, l3-स्तरस्य बुद्धिमान् सम्बद्धकारानाम् मार्गे पायलट् आरब्धः, l4-स्तरस्य स्वायत्तवाहनचालनपरीक्षणप्रदर्शनानि च अभवन् स्केल-रूपेण विश्वस्य नेतृत्वं कृतवान्, मम देशस्य वाहन-उद्योगः नूतन-गुणवत्ता-उत्पादकतायां अग्रणी अस्ति इति प्रदर्शितवान् |

भविष्यस्य विकासाय एन् टिचेङ्ग् इत्यनेन चत्वारि सुझावाः प्रदत्ताः । सर्वप्रथमं अस्माभिः मूलप्रौद्योगिकीषु ध्यानं दातव्यं तथा च मम देशस्य नूतनस्य ऊर्जा-वाहन-उद्योगस्य विकास-लाभानां समेकनं विस्तारं च निरन्तरं करणीयम्, विशेषतः अग्रे-दृष्टि-प्रौद्योगिकी-क्षेत्रेषु यथा शक्ति-बैटरी, स्वायत्त-वाहनचालनम्, तथा च वाहन-चिप्स् इत्यादिषु अनुसन्धानं विकासं च सुदृढं कर्तव्यम् |. द्वितीयं, अस्माभिः "कार-ऊर्जा-मार्ग-मेघस्य" एकीकृत-विकासस्य पालनम्, औद्योगिक-परिवर्तनं उन्नयनं च प्रवर्तनीयं, संजाल-अन्तर्गत-संरचनायाः सुधारं त्वरयितुं, उद्योग-पार-नवीन-सहकार्य-प्रतिमानानाम् समर्थनं च कर्तव्यम् |. तृतीयम्, अस्माभिः स्थायिविकासस्य पालनम्, उद्योगस्य नूतनपारिस्थितिकीतन्त्रस्य निर्माणं सुधारणं च करणीयम्, उच्चस्तरीयचिप्स्, मूलभूतसॉफ्टवेयर इत्यादिषु दुर्बललिङ्केषु ध्यानं दत्तं, सशक्तं लचीलं च औद्योगिकपारिस्थितिकीतन्त्रं निर्मातव्यम्। अन्ते अस्माभिः वैश्विकविपण्ये ध्यानं दातव्यं, अस्माकं देशस्य वाहन-उद्योगस्य अन्तर्राष्ट्रीय-प्रतिस्पर्धां वर्धयितुं, वैश्विक-गन्तुं कम्पनीनां समर्थनं करणीयम्, उच्च-गुणवत्ता-युक्तानि वैश्विक-औद्योगिक-सेवा-शृङ्खलानि च निर्मातव्यानि |.

एकः tiecheng इत्यनेन बोधितं यत् केन्द्रीय उद्यमानाम् एकस्य राष्ट्रियदलस्य रूपेण catarc वाहन-उद्योगस्य प्रगतेः नेतृत्वं कर्तुं तथा च एकस्य सशक्तस्य वाहन-राष्ट्रस्य निर्माणस्य समर्थनस्य निगम-मिशनस्य पालनम् करिष्यति, तथा च उद्योगस्य चिन्तन-टङ्क-सेवाः, वाहन-मानकीकरणं, वाहन-परीक्षणं च प्रदाति प्रमाणीकरणं, अग्रे-दृष्टि-प्रौद्योगिकी-अनुसन्धानं विकासं च, डिजिटलीकरणं सूचनापरामर्श-सेवाः च अन्येषु क्षेत्रेषु वयं उद्योगाय पूर्ण-उद्योगशृङ्खला-तकनीकी-सेवाः प्रदामः तथा च व्यावहारिक-क्रियाभिः सह शक्तिशाली-वाहन-देशस्य निर्माणे अधिकं योगदानं दद्मः |.